________________
चरणव्यूहपरिशिष्टभाष्ये ।
रूपं वर्णविधीयते ऋग्वेदः पअपनाक्षः सुविभक्त ग्रीवः कुञ्चितकेशप्रमशः खेतवर्णी वर्णेन कीर्तितं प्रमाणं तावत्तिष्ठन्वितस्तीः पञ्च, यजुर्वेदः पिङ्गाक्षः कृशमध्यस्थूलगलकपोलस्तानवर्णः कृष्णवर्णों वा प्रादेशमात्र: षडदीर्घत्वेन सामवेदो नित्यं स्रग्वी सुप्रयतः शुचिवासाः शमो दान्तो बुहच्छरीरः शमीदगड़ी कातरनयन आदित्यवर्णी वर्णन नवारनिमात्री ऽथर्ववेदस्तीक्ष्ण: प्रचण्डकामरूपी विश्वकर्ता क्षुद्रक स्वशाखाध्यायो प्राजश्च महानौलोत्पलवों वऐन दशारलिमात्र ऋग्वेदस्यायसगोत्रं सोमदैवत्यं गायत्रीछन्दो, यजुर्वेदस्य काश्यपसगो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com