________________
अथ शौनकोक्तं चरणगृहपरिशिष्टं सभाष्यं प्रारभ्यते ॥
नत्वा श्री मुमेशं च गणेशं श्रीयुतं गुरुम् ॥ शाखादेरिदमाख्यानं क्रियतेऽन्वेष्य यत्नतः ॥ १ ॥ यथाऽनादिर्हरिः ख्यातो निदानं जगतां परम् ॥ तथा वेदोऽपि शास्त्राणां स्मृत्यादीनां महाशयः ॥ २ ॥ तमगाधं च को वेत्ति विस्तीर्णत्वं विनेश्वरम् ॥ तस्मात्सङ्गेपतो बच्ये वैदिकादिमुदे मुदा ॥ ३ ॥ डोमित्येकाक्षरं ब्रह्म नादबिन्दुकलात्मकम् । विदेवत्वं त्रिमात्रं च स्फुटं विष्णुसनातनम् ॥ ४ ॥ तं सर्वतं जगत्सेतुं परमात्मानमीश्वरम् ॥ वन्दे नारायणं देवं निरवदां निरञ्जनम् ॥ ५ ॥ कृष्णद्वैपायनं वन्दे गुरु वेदमहानिधि - म् ॥ येन चरगाव्यूहेषु शाखाभेदमितं कृतम् ॥ ६ ॥ सच्छिष्यं शौनकगुरुं वेदजं लोकविश्रुतम् । नत्वा तु शाकलाचार्य्यं तथैव चाश्वलायनम् ॥ ७ ॥ एवं परम्पराप्राप्तं बालकृष्णं महागुरुम् । यस्य प्रसादाद्व्याख्यामि चरणव्यहसतकम् ॥ ८ ॥
अथातश्चरणव्यूहं व्याख्यास्यामः ॥ १ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
•
www.umaragyanbhandar.com