________________
चरणम्यूहपरिशिष्टभाज्ये । धः । अग्ने त्वन्नोऽअन्तमः । आयाहि वनसा सहे. ति । वयम्य शतं स्मृतम् । ऋचो वर्गाः सतमित्यर्थः । उदुत्यं चमसं नवमित्यादि । चतुर्क चां पवसप्तत्यधिकं च शतं तथा । चतुझ्चवर्गाः पञ्चसप्तत्यधिकशत मित्यर्थः । १७५ । यदङ्ग दाशर्ष स्वमित्यादि, । पञ्चचं तु द्विशतकं महस्रं रुद्रसंयुक्तम् । पचर्चवर्गा एकादशाधिकहादशशतानौत्यर्थः । १२११ । अग्निमौले इत्यादि, । पञ्चचत्वार्यधिकं तु षड्ऋचां तु शतवयम् । षडक्ट चवर्गाः पञ्चचत्वारिंशदधिकशतत्रय इत्यर्थः । ३४५। अश्विना पञ्चरौरिषदूत्यादि, । सप्त चां शतं जेयं विंशतिश्चाधिका: स्मृताः । सप्तचवर्गा विंशत्यधिकशतत्वय इत्य. थः । १२० । यञ्चिद्धि सत्यसोमपा इत्यादि, । अष्टऋ. चां तु पञ्चाशत्पञ्चाधिकास्तथैव च । अष्टर्चवर्मा: पवाधिकपञ्चमतं इत्यर्थः । ५५ । बन्द्रं विश्वाअवो. वृधन्नित्यादि, । एवं दशाधिकसहसहयवर्गा इत्यथः । २०१० । पक्षशाखासु निश्चिताः । पञ्चशाखानां पारायणे निश्चयेन वृत्यर्थः । वर्गाः सत्तानसूक्तस्य चत्वारश्चात्र मौलिताः । सन्तानसूक्तस्य चत्वारोवर्गाश्चात्र मिलित्वा दशाधिकसहसहयमित्यर्थः । एवं पारायणे प्रोक्ता ऋचां सङ्ख्या न न्यनतः । एवं पू. क्तिप्रकारेण वर्गस्य ऋक न्यनसङ्ख्येन दश स्य पञ्चक त्रीण्यईर्चस्थ कर्तव्येत्यर्थः एवं चतुर्दिन धपारायणेऽपि ज्ञेयम् । “समानौष इति" शाकलानां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com