________________
चरणव्यूहपरिशिष्टभाष्ये ।
सामवेदस्य किल सहस्रभेदा भवन्त्येष्वनध्यायेष्वधीयानारते शतक्रतुवजेणाभिहताः शेषान्व्याख्यामस्तव राणायनौया नाम सप्त भेदा भवन्ति राणायनीयाः शाटामुग्राः कालोपा महाकालोपा लाङ्गलायनाः शार्दूलाः कौथुमाश्चेति तेषामध्ययनमशौतिशतमाग्नेयं पावमानं चतुः शतमैन्द्रं तु ष
शतिर्यानि गायन्ति सामगास्तान्यधौत्य चडात्प्रचण्डतरो भवति शिष्टान्यधीत्य शिधाऽऽविंशतिको भवति तत्र केचित्पुन तान्चं साम तन्वं . सज्जाधातुलक्षणमितिविधीयन्ते । अष्टौ सामसहस्राणि सामानि च चतुर्दश । अष्टौ श
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com