________________
चरणव्यूहपरिशिष्टभाष्ये । नौत्यर्थः । १५३७१.२। पदानि बालखिल्यस्य द्यकस. ह्याशतानि च । अधिकानि तु सप्तैव । १२०७। वर्गा अष्टादश स्मृताः। सप्ताधिकहादशशतानि पदानीत्यय: इत्याश्वलायनानामाशाङ्कायनानां तु वालखिल्य. सहितपदसयोच्यते । शाकल्यदृष्टे पदलचमेकसाईन्तु वेदे विसहसयुक्तम् । शतानि सप्तैव तथाऽधिकानि चत्वारि चिंशच्च पदानि चर्चा । शाकल्यो माण्डकगण स्थः।संहिता पदानि एकलक्षत्रिपञ्चाशत्महसूसप्तशत. चतुस्त्रिंशदधिकानि पदानीत्यर्थः । १५३७४३। पदानि बालखिल्यस्य रुद्रसङ्ख्याशतानि च । षट्पञ्चाशदधिकानि वगोः सप्तदशास्तथा । एकादशशतषट्पञ्चाशदधिकबालखिल्ये पदानौत्यर्थः । ११४६ । अष्टपचाशत्यादात्मकत्रयस्य । यमृत्विजो वर्गो नास्ति । न तु हविष्यान्तीयसूक्त हे समीचौवर्गे त्रिऋचानन्तरमेक एवाग्निई क् । यमृविजो क । खिलरूपेण पठन्ति । ज्योतिष्मन्तमचाभावः । ऋक्वयस्य तेषामन्ते पदाभावत्वात् । अन्ते वर्गसमाप्तौ यावन्मावरचं पठन्ति । एवं वे समीचौति षड्चो वर्ग: । पाश्वलायनानां चतुद चात्मको वर्ग: । इत्याश्वलायनशाशायनशाखयोर्भेददूत्यर्थः । यस्य मन्त्रस्य पदाभाव. स्तस्य खेलिकत्वं सिद्धम् । तहिं व्यम्बकं यजामह इ. ति मन्वस्य पदाभावात्तस्य खैलिकत्वं सिद्धम् । न हि उमा नागात् । उपलेखायां यम्बकं प्रथमं भद्रन:प्र. जायते ऋतं चेति पदक्रममिममुपयामि गौतमईन्तेि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com