________________
प्रथमाकण्डिका । पदम् । सम्मात्यदकाले क्रमकाले च पठन्ति । "क्रमो द्वै पदश" इति वचनात् । पत्र हितोयपदं नास्ति अईर्चान्तसमापनात्। क्रमाभावस्तस्मात्पदकाले क्रमकाले पठनं सएव पदकम दूत्यर्थः । क्रमकाले तु वेष्टनं कर्तव्यं चतुर्विंशत्सहस्राणि । पल्ले गावे च दीर्घत्वे पाकारे सानुनासिके ॥ त्रिचतुष्पचक्रमे पाईर्चान्ते च वेष्टयेत् । क्रमेणोदाहरणानि ज्ञातव्यानि । "सुषुमायातम् । मो षणः । वाजेषु सा सहिर्भव। ा उपानसः । न्याविध्यदिलौशस्य । अगादारैगुकृष्णा। निरुम्बसारम स्कृतोषसम् । अग्निमौड़े ऋत्विजमित्यविजमिति । चतुर्विंशत्महस्राणि कमकाले घेष्टनानीत्यर्थः । ३४००० । विखण्डानां सहस्राणि हाविंशत्पीडशीतरम् । षोडशोत्तरहाविंशत्महस्राणि दिखण्डानी. त्यर्थः । ३२०१६ । चत्वारिंशत्सहस्राणि हाचिशतं चाक्षरसहस्राणि । चतुर्लक्षहाविंशत्महस्राक्षरागौत्यर्थः । ४३२००० । हाशितं चाक्षरसहस्राणीत्यर्थ. समाप्तेः पुनर्वचनमुक्तम् । अथ पारायणे परिमाणा उच्यन्ते । ऋचां दशसहस्राणि ऋचां पञ्चशतानि च । ऋचामशोतिपादश्च पारायणं प्रकौर्तितम् । ए. तत्पारायणं वालखिल्यैर्विना सङ्ख्यातम् । वालखिल्या. नि पारायणे न मन्ति तदुच्यते । ऋग्वेदान्तर्गतवालखिल्यमेकादशसूक्तम् । ११ । सूक्तं १०० सप्तदशाधि, क १७ मित्यत्व ऋचा दशसहस्राणौत्येतत्सङ्ग्याव्यति. रिक्तानि वालखिल्यानौति प्रसिद्धिः । तत्र यत्नानुष्ठा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com