________________
प्रथमाकण्डिका । परिसङख्यातं हे सहस्रे षडु. त्तरे। ऋचां दश सहस्राणि ऋचां पञ्च शतानि च । ऋचामशौतिपादश्चैतत्पारायणमुयते ॥ १॥ इति शौनकीये चचरणव्यूहपरिशिष्टे प्रथमा कगिडकासमाप्ता॥ ___ वर्गादि बाक चान्ता: सङ्ख्या वालखिल्यविना जेया। षड़प्तरसहसहयवर्गादत्यर्थ: । सहसमेकं मुक्तानां निर्विशकं विकल्पितम । दशसप्तसु पश्यन्ते सप्तदशाधिकसहस्रसतानौत्यर्थः । सयातं वै पदक्रम ए. कशतसहस्रं वा हिपंचाशत्सहस्रार्धमेतानि चतुर्दश वासिष्ठानामितरेषां पञ्चाशौति: । एकलक्षदिपञ्चाशत्महसपञ्चशतचा हंश, वामिष्ठानाम् । १५२५१४ । वासिष्ठगोत्रीयाणां "इन्द्रोतिभिरेकमप्ततिपटात्मको वर्गो नास्ति । इतरगोत्रीयाणां पञ्चाशीत्यधिकपदानीत्यर्थः । ८५ । अथ वालखिल्यमहिता पदसङ्ख्या च्यते । लकं तु विपञ्चाशत्महखं शतसप्तकम । प.द्वानि च हिनवतिः प्रमाण शाकलस्य च।१। एकलक्षविपञ्चाशत्सहस्रसप्तशतहिनतिश्चाधिकानि पदा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com