________________
प्रथमाकण्डिका। गसंहिताम् ।। अथर्वाङ्गिरमा नाम स्खशिष्याय सुमन्तवे ।। १० । पैलः स्वसंहितामूचे इन्द्रप्रमितये मुनिः। बाष्कलाय च मोऽप्याह शिष्येभ्य: संहितां स्वकाम ॥११॥ चतुर्दा व्यस्थ बोध्याय याज्ञवल्क्याय भागव । पराशगयाग्निमिवे इन्द्रप्रमितिरात्मवान् ।। १२ ॥ अध्यापयत्संहितां खां माण्ड केयषिं कविम्।। तम्य शिष्यो वेदमित्र: मीभादिभ्यऊचिवान् ।।१३।। शा. कल्यस्तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम् ।। वास्यमौङ्गल्यशालीयगोसत्यशिशिरेष्वधात् ।।१४।। नातूकण्यश्च तच्छिष्यः सनिरुतां स्वसंहिताम् ।। व्यलोकपैङ्गिपैलालविरजेभ्यो ददौ मुनिः ॥ १५॥ बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् ॥ चक्र वालाय निर्भज्य कासाराश्चैव तां दधः ॥ १६ ॥ बह चा: संहिता घेता एभिब्रह्मर्षिभिताः॥ श्रुतच्छन्दसां व्यासं मर्वपापैः प्रमुच्यते ॥ १७॥ अस्यार्थः । व्यासापैलः संहिता पदक्रमं च त्रिविधरूपं पठित्वा इन्द्रप्रमितये बाष्कलाय च ददौ इन्द्रप्रमितिश्चतुर्धा जटान्तं व्यासं कृत्वा स्वसुताय'माण्डकेयाय बोध्याय यातवल्क्गय पराशरायाग्निमिवे च ददौ । मामड़ केयस्थशिष्यो वेदमित्वम्तस्य पुत्रस्य: सौभर्यादिभ्यस्तैः खसुताय शाकल्याय ददौ । शाकल्यः संहितापदकमजटादण्डरूपं च पञ्चधा व्यामं कृत्वा बात्स्य मुगलशालीयगोसत्यशिशिरेभयो ददी। शाकल्यशिष्यो जाबकण्यः सनिरुतां संहितां व्यलोकपैडिपैलालविर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com