________________
घरणव्यूहपरिशिष्टभाये। जेभयो ददौ । पूर्वोक्तबाष्कलपुत्री बाष्कलिः पूर्वोक्ता मर्वशाखामा उद्धृत्य वालखिल्याख्यसंहितां चक्र तां नाम्नो वालखिल्यमंहितांवालायर्यानप्रभृतयोऽधीतबन्तः ॥ इति पदेषु संहितात्वमितिकरणबेष्टन, उदात्तस्वरितस्वराणां सिद्धिः, एतच्छंन्दमां व्यासं विस्तार श्रुत्वा सर्वपापैः प्रमुच्यत इत्यर्थः । तथा च विष्णुपुराणे । ब्रह्मणा चोदितो व्यासो वेदान्यस्तु प्रचक्रमे ॥ अथ षिष्यात्म जग्राह चतुरो वेदपारगान् ॥१॥ ऋग्वेदश्रावकं पैलं सजग्राह महामतिः ॥ वैशम्पायनोनामानं यजुर्वेदस्य चाग्रहीत् ॥२॥ जैमिनि: सामवेदस्य तथैवाथर्ववेदवित् । सुमन्तुस्तस्य शिष्योऽभूद्वेदव्यासस्य धीमतः॥३॥ तथा च यद्यसूत्रम् ॥ सुमन्तुजैमिनि वैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्याइति । जानन्ति बाहवित्यारभा माण्डुकेया इत्यन्तं मागडूकगणसमुदायः । गा! वाचनावोत्यारभाशासायनमित्यन्तेन शालायनगणः । एतेषां कौषी. तकोब्राह्मण्यमारण्यक शाढायनसूत्रं चैति । ऐतरेय इत्यारभाश्राश्वलायनान्ता माखलायनगणाः । ए. षामैतरेयब्राह्मणमारण्यकमाश्वलायनसत्वं चेत्यर्थः॥
तच यदक्त चातुर्विद्य चत्वारो वेदा विज्ञाता भवन्ति ॥२॥
अस्मिन् ग्रन्थे यदुक्तं चातुर्विधं तेऽत्र चत्वारो बेदा विज्ञाता भवन्ति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com