________________
द्वितीयाकण्डिका। वाला बौडायना: कारावा माध्यन्दिनेयाः शाफेयास्तापनीयाः कपोलाः पौण्डरवत्सा आवटिकाः परमावटिकाः पाराशरा वैणया अवा बौधेयाश्चेति तेषामध्यनं सौक्तिकं प्रवचनीयाप्रचेति । मन्त्रब्राह्मणकल्पानामङ्गानां यजुषामृचाम् । षगणां यः प्रविभागज्ञः सोऽध्ययुः कत्स्न मुच्यत ॥२॥ शिक्षाटीनि षडभवन्ति, षडुपाङ्गान्यपि प्रतिपदा दितर्कान्तानि भवन्ति, तम्मिन्यजुर्वदे यूपलक्षणादि कूर्मलक्षणान्तान्यष्टादशपरिशिष्टसूत्राणि भवन्ति । एतेषां व्याख्यानान्यग्रे वक्ष्यामः । तत्र प्राच्योदोच्यां नैऋत्यां नि त्यस्तत्व वाजमनेयानां पञ्चदशभेदा भवन्ति । प्राच्य उदीच्य नै त्यषु तिसृषु दिक्ष वाजसनेयवेदोत्पत्तिरग्रे वक्ष्यामः । इतरदेशेषु वेदशाखयोर्षि. भाग उच्यते । तच्च महागवे । एथिव्या मध्यरेखा च नर्मदा परिकीर्तिता । दक्षिणोत्तरयोर्भागे शाखा वेदाच उच्यते । १। नर्मदादक्षिणे भागे बापस्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com