________________
चरणब्यूहपरिशिष्टभाष्ये। नाकपृष्ठ शश्वत्मदा भजते । ह प्रसिद्धौ । इतोऽम लोकमेत्यत तम्मान प्रच्यवत होत्यर्थः । अथ पारायणा फलं तदतमारण्यके । “यदि सन्धि विक्र्तयति तं निभ जस्य रूपमथ यच्छड़े अक्षरे अभिव्यवहरति तत्पमस्याग्राउएवोभयमन्तरेगोभयव्याप्तं भवत्यनादकामो निभुजं यात्वर्गकाम: प्रटममुभयकाम उभयमन्तरेणेति" । अस्यार्थः । योः पदयोरक्षरयोऽपि सन्धिस्तस्य अविच्छेदाध्ययनं तन्निभुज संहिता. पारायणमुच्यते। शुद्धे हे पदे अक्षरे वा सन्धिमकुर्वतोच्चारणं तत्परगां पदपारायणम् संहितापदास्यासुभान्यां व्याप्तमुभयमन्तरेण क्रमपारायणमित्यर्थः । तथा च सति विभिः कृत्वा स्वरावरं विजानाति मावामावां विभजते मा संहितेति । एवमेतां यो बेद सधीयते प्रजया पशभियंशमा ब्रह्मवर्चसेन स्वर्गेगा लोकेन सर्वमायरेतीति । तम्मानमारते द्वे पदै संहिता द्वे पदे स्वरश्च न सिध्यति । के पदे सिद्धे उत्तरारम्भः कतै न शक्यते । अतश्च पादाईर्च ऋक सूक्तासिध्यर्थं भगवता पाञ्चालन स्थापितानां पारायणकर्मणां क्रमपारायण मुत्तमं भवतीति चात्र श्लोकः । प्रागाथेन पुरा दानं दृष्ट्रावा क्रुद्दो महामुनिः । अर्थवन्तं क्रमं ब्रूयाद्देवतायाश्च शास्वत: । अत ऋग्यजुषां - हणं पदैः स्वरैश्चाध्ययन तथा विभिः । अतोऽपि - स्मादपि हेतोः क्रमः अर्थवान्भवति । क्रमेण कृत्वा ऋग्वेदपारायणे ऋचां हणं साधारणं भवति । इद
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com