________________
प्रथमाकण्डिका। मित्थं सर्व पाठ इति । स्वरमात्रादिरूपेण निश्चयो भवति तथा यजुर्वेदपारायणे यजुषां बंहणं नाम साधारणं स्वरमानादिरूपेण दूदमित्थमेव पाठइति नियोभवति । इत्यतिदेशः इत्यलं प्रपञ्चेन ।। अथ पारायण विधिः । प्रवादी कलशस्थापनातं महार्णवे। तीर्थ देवालये गेहे प्रशस्ते सुपरिष्कते॥ कलशं सुदृढं तत्व सुनिर्णित सुभूषितम् ।। पुष्पपल्लवमा लाभिशचन्दनैः कुङ्कमादिभिः । मृत्तिकायवसम्मिशं वेदमध्ये न्यसेततः । २ । पञ्चाशभिः कुशैः कार्यो ब्रह्मा प५चान्मखस्थितः । नापित: स्थापितः कुम्भे चतुर्वाहुश्चतुर्मुखः । ३ । वत्मजान्वाकृतिर्वेदः उत्तराप्रैः कुशै: कृतम्। ब्रह्मोपधाने दत्वा तं ततः स्वस्त्ययनं पठेत् । ४ । प्रतिष्ठा कारयेत्पश्चात्पूजाद्रव्यमथोच्यते । यत्तोपवीतं नैवेदां वस्त्रं चन्दनकुमुमैः । ५ । सग्धूपदीपताम्बलैरेतैश्चापि पितामहम् । ब्रह्मजतानमिति बा गायत्रया वा प्रपूज्य येत् । ६ । उपाध्यायं च सम्पूज्ययथ पाठं पठेत्ततः । ततो होमादि वक्ष्यमाणं कृत्वापठेदित्यर्थः । तवैव बौधायन: । स्थंडिलं कल्पयित्वाग्निमुपसमाधाय तं परिस्तोर्याज्येनैताभ्यो देवताभ्यो जुहोत्यग्नये सोमाय विश्वेभ्यो देवेभ्यो ब्रह्मणे ऋषिभ्यो ऋग्यो यजुभ्यः सामभ्यः श्रवायै मेधायै प्रज्ञायै धारणायै श्रियै हियै सावित सवित्रे प्रजापतये काण्डषयोग्नये काण्डऽषये विश्वभयो देवेभाः काण्डऽऋषिभाः सांहितोभयो देवताभाऽउपनिषडयो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com