________________
૨૮
चरणव्यूहपरिशिष्ट भाष्ये ।
णि चाष्टाविंशतिरन्यान्यधिकश्च पादमेतत्प्रमाणं यजुषां हि केवलं सवालखिल्यं सशुक्रियं ब्राह्मणं च चतुर्गुणं । तत्र तैत्तिरीयका नाम दिभेदा भवन्त्यौखेयाः खाण्डिकेयाश्चेति तत्र खाडिकेया नाम पञ्चभे दा भवन्ति कालेता शाट्यायनी हैरण्यकेशी भारद्वाज्यापस्तम्बीत्रेति तेषामध्ययनमष्टादशयजु:सहखाण्यधीत्यशाखापारो भ वति तान्येव द्विगुणान्यधीत्यपदपारो भवति तान्येव त्रिगु णान्यधीत्य क्रमपारो भवति षडङ्गान्यधीत्य षडङ्गविद्भवति । त्रिगुणं पठते यत्र मन्त्रब्राह्मगयोः सह यजुर्वेदः स विज्ञेयःशेषाः शाखान्तराः स्मृताः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com