________________
प्रथमाकforat |
पारः ॥ ५ ॥
I
1
चर्चाअध्ययनम् । तत्र श्रणादिसूत्रे । चिन्ति पूनिकथि कुम्बि चर्चश्च । एभ्योऽस्त्रियां भावादौ । चिन्ति स्मृत्याम् । पूजि पूजायाम । कथि वाक्यप्रदन्धे । कुम्बि बाच्छादने । चर्चाध्ययने । चुरादय इति । अष्टाध्यायीसूत्रे तात्वोष्ठपुटव्यापारेण शब्दस्य श्रवणं क्रियते सा चर्चा । तदध्ययनस्य श्रावको गुरुः । तस्य चर्चकः शिष्यः । श्रवणौयपारः श्रवणौयो वेदः तस्य पारः समाप्तिः । इति चतुष्पदेन अध्ययनं सूचितम् । श्रग्रे चतुष्पदेन चत्वारि पारायणानि सूचयति । तत्पारायणं द्विविधं प्रकृति विकृति रूपम् । की प्रकृतिः । का विकृतिः । प्रकृति: संहिता सा द्विविधारूढा योगा । रूटा यथा “अग्निमीडे पुरोहितमिति । योगा यथा श्रग्निमोडे । ईडे पुरोहितम् । इति शौनकोयप्रातिशाख्यद्दितीयपटले उब्वटभाष्यका रेण व्याख्यातम् । अथ चतुष्पारायणं यथा ॥
क्रमपारः क्रमपदः क्रमजटः क्रमदण्डश्चेति चतुष्पारायणम् ॥६॥
क्रमशब्द उभयसंहिता वाच्यः । स कथम् । अनुलोमविलोमाभ्यां त्रिवारं हि पठेत्क्रमम् । विलौमे पदवत्सन्धिरनुलोमे । यथाक्रमम् । यथाक्रमं यथा सं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com