________________
द्वितीयाकण्डिका। तेषामध्ययनपरिमाणम् । काण्डास्तु मप्त विजेयाः प्रश्नाचाधिक्यकाश्चतुः । चत्वारिंशत्त विनया पनुव काः शतानि षट् । १ । एकपञ्चाशदधिकाः सङ्ख्या: पचाशदच्यते । हिसहस्रच्चैकशतमष्टानवति चाधिका ।२। लकं तु हिनवति सहस्राणि प्रकीर्तितम । पदानिनवतिश्चैव तथैवाक्षरमुच्यते ।३ । लक्षहयं विपञ्चाशत्महस्राणि शताष्टकम् । अष्टषष्टाधिकं चैव यज वेंदप्रमाणकम् । ४। काण्डा: । ७ । प्रश्नाः । ४४ । पनुवाका । ६५१ । पञ्चोनाशी । २१६८ । पदानि । १६२६० । अक्षराणि । २५३८ । शाखावाक्यान्ययुतानि सहखाणि नवानि च । चतुःशतान्यशीतिशच अष्टौ वाक्यानि गण्यते । १ । इति ब्राह्मणे अष्टौ वाक्यसङ्ख्या ।१६४८० । इति तैत्तिरीयनिगदवेदाख्यसङ्ख्योक्ता इत्यर्थः । तत्र कठानां तूपगा यज विशेषशचतुश्चत्वारिंशदपग्रन्थाः। मन्वब्राह्मणयोर्वेदखिगुगं यत्न पठ्यते। यजर्वेदः स विज्ञेय मन्ये शाखान्तराः स्मृताः । चतुश्चत्वारिंशदुपग्रन्था अध्याया: ममोपे उक्ताः । मन्वश्च ब्राह्मणं च मन्त्रब्राह्मणे तयोमन्त्रब्राह्मणयोर्वदइति सज्ञा । तदुक्तं मन्वब्राह्मणयोर्वे. दइति नामधेयमित्यग्वेदीयप्रातिशाख्यभाष्यकारेगोब्बटेन । आपस्तम्बसामान्यसूखभाष्यकारेण कपहिना धर्तस्वामिना च । तथा मन्त्रो नाम संहितामन्त्रस्तादृमन्वरूपसंहितायास्तन्मध्ये एव तदनेब्राह्मणत्वे. न पठनमित्युभयथाऽपि संहितात्वेन पदत्वेन क्रमलेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com