________________
द्वितीयाकण्डिका।
धर्मशास्त्रानभित्ता वानप्रस्थाज्जाता वागसा इति व. दन्ति तहाक्यमारूढ पतितपरम । तदुक्तं कूर्मपुराणे वानप्रस्थाश्रमधर्मे । यस्तु पान्या वनं गत्वा मैटनंकामतश्चरेत् । ततं तस्य लुप्येत प्रायश्चित्तीयते हिजः । तत्र यो जायते गर्भो न संम्प्टश्यो हिजातिभिः । न हि वेदेऽधिकारोऽस्य तद्वंशाप्येवमेव हि । प्रारूढपतितः प्रोक्तो मुनिभिस्तत्वदर्शिभिरिति । वाजसनौयवेदोत्पत्तिरित्यर्थ: । काण्वा: । माध्यन्दिना: । शाखेया: । तापायनौया: । कपोलाः । पौगडरवत्माः । आवटिका: । परमावटिका: । पाराशाः । वेणेयाः । वैधया: । अदाः । बोधया: इति पञ्चटशशाखा इत्यर्थः । प्रतिपदे अनुपदे अन्यत्पट कर्तव्यमित्यर्थः । छन्दः शास्त्रं पिङ्गलोक्तमध्यायाष्टकम् । भाषाशब्देन भाष्यतेऽर्थः पर्याय शब्दैनिघण्टरध्यायपञ्चकः ॥ त्रयोदशाध्यायात्मकं निरुक्तम् । धर्मशास्त्रं मन्वादानेकमहर्षिप्रणीतम् । मौमामा जैमिनिमर्षिकृतमध्यायहादशकम् । न्यायशब्देन काणादमत्रम् । तर्कशब्देन गौतमसूत्रम् । इति षड़पाङ्गानि । उपज्यौतिष ज्योति शास्त्र साङ्गलक्षणं मामुट्कादि ॥ थूपलक्षणं छागलक्षणं च यजे पसिद्धम् । प्रतिजासवं खगड वयात्मकम । अनुवाकाध्यायः । वेदशाखापरिज्ञानम् श्राइसवं नवखण्डात्म कम् । श्रोतयत्तार्थमगडपरचनात्मकं शुल्ब मूत्रम । पार्षदपरिशिष्टमवम् । ऋग्यजनिणयात्मकम् । दृष्ट कापूर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com