________________
५०
चरणव्यूह परिशिष्टभाष्ये ।
रणव्यूहं पठेत्स पङ्क्तिपावनः । तारयेत्प्रभृतीन्पुत्रान्पुरुषान्स
प्तसप्तच । य इदं चरगव्यूहं पठेत्पर्वसु पर्वसु । विधूतपाप्मा स खर्गे ब्रह्मभूयाय गच्छति । रति तिश्शिवाश्यामाश्चत्वारो वेदपत्निकाः । ज्ञातव्या यज्ञकालेषु ईशानादिव्यवस्थिताः । लक्षं तु चतुरो वेदा लक्षं भारतमेव च । लक्षं व्याकरणं प्रोत' चतुर्लक्ष तु ज्यौतिषं चतुलक्षं त ज्यौतिषम् ॥ ५ ॥ तु इति शौनकोतचरणव्यूह परिशिष्टसूचे चतुर्थपञ्चमखण्ड: समाप्तः ॥
अथ चतर्थपञ्चमखण्डस्य वि तिरारभ्यते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com