________________
१७
प्रथमाकगिडका। "एकपात्यो हिपदो विचक्रमे हिपात्रिपादमम्मेति पश्चात् । चतुष्पादेति हिपदाभिस्वरे सम्पश्यन्पङ्कीरुपतिष्ठमानः" । एकपदा दिपदा नित्या द्विपातिपादमभ्येति । एकौभूता भवन्तीत्यर्थः। अस्योदाहरणम्। "अग्निं होतारं मन्ये. दसम् । याऊईया• कृ पा" | पग्रे अईर्चा "कृतस्य विवाष्टिमनुवष्टि. सपिषः" । ति विपदा । चतुष्पदा तु । यखानतायुम। एकाईची विपदा । एकाचर्चा हिपदा । एका घटक पञ्चपदा अध्ययने । हिईिपदास्त्वच: समामनन्तीत्यत्र समपादग्रहणात् । असमानपादा बिरुवा तहि पतिच्छन्दः पञ्चपदा भवति तस्य द्वितीयभेदो विराट तस्मात्पञ्चपादत्वं प्राप्तम् । समपादा वा पसमपा. दो विराट् छन्दइत्यर्थः । पत्र श्रुतिः । “समौ चिहस्ती न समं विविष्टः सम्मातरा चिन्न समं दुहाते" इत्यनया कचा परिहारः । दक्षिणवामहस्तौ समौ कतत्वे असमाप्तावित्यर्थः । अथाध्ययने ऋक्सश्योच्यते । षणवत्यधिकचतुःशतदशसहस्राणोति । १०४६६ । ताः सहितनैमित्तिकदिपदाचत्वारिंशोत्तरशतसहितदशसहस्राणीति । १०५६६ । सजनानमुशनावदत्सूक्तस्य पञ्चदश.कीकृत्य पारायणे - क्सया । १.५८० । पचां दशसहस्राणि इति वचनस्य सङ्ख्या पूर्णा भवतीत्यर्थः । एका उर्वरिता सा "भदन्नो अपि वातयमनः" इति पादाधिपंचमनुक्रमणिकात्तिावप्युक्तः । भटू पुन्छमित्यारख.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com