Book Title: Poojan Vidhi Samput 12 Parshwa Padmavati Mahadevi Shreelakshmi Shrutdevi Sarasvati Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
Catalog link: https://jainqq.org/explore/006227/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ II श्री धरणेन्द्र पद्मावती परिपूजिताय श्री शंखेश्वर पार्श्वनाथाय नमो नमः । / दिव्य आशिष : प्रभु श्रीमद् विजय राजेन्द्र सूरीश्वरजी म.सा. जन इ श्री पार्श्व पद्मावती, श्री महादेवी महालक्ष्मी श्री श्रुतदेवी सरस्वती महापूजन विधि 12 लाभार्थी: LEHAR-KUNDAN GROUP मुंबई चेन्नई दिल्ली हरियाणा धर्मानुरणी सुश्राविका चंद्राबेन गोतमचंदजी बाल्ड परिवार (मेगलवा -राज.) मुंबई संयोजकः सुविशुद्ध क्रियाकारक पं. श्री महेशभाइ एफ. शेठ - मलाड (मुंबइ) 5 संपू Page #2 -------------------------------------------------------------------------- ________________ (1 + म प परम पूज्य प्रभु श्रीमद् विजय राजेन्द्र सूरीश्वरजी म. सा.. DIO ONC Page #3 -------------------------------------------------------------------------- ________________ पूजन विधि संपुट 12 ॥ घरणेन्द्र - पद्मावती - परिपूजिताय श्री शंखेश्वर पार्श्वनाथाय नमो नमः । श्री पार्थ पदाघदी, श्री महादेवी महालक्ष्मी, श्री देवी सरस्वती महापूजनविधि दिव्यआशिष : मोहन खेडावाला पूज्य गुरूदेवश्री राजेन्द्रसूरीश्वरजी महाराजा कृपादाता: दादा-दादी : लेहरोळाई कुंदनमलजी जैन माता-पिता : मेहराबाई जेठमलजी जेना H0 लाभार्थी ? श्री लेहर कुंदन चुप - मुंबई, , दिल्ही, मद्रास धर्मानुरागी सुश्राविका चन्द्राबेन गौतमचंदजी जैन परिवार मेंगलवा (राज.), मुंबई प्रेरणास्त्रोत। कल्याणमित्र धर्मप्रेमी श्राद्धवर्यश्री कुमारपाल वी. शाह संयोजक सुविशुद्ध क्रियाकारक पं.श्री महेशभाई एफ. शेठ मलाड द्वितीय आवृत्तिओ संवत 2065 आ सु. 15 ता. 4-10-2009 मूल्य जिनभक्ति, 0 प्रकाशक-प्राप्तिस्थान छे श्री सिद्धचक्र प्रकाशन, 13, ज्ञानमंदिर, जीतेन्द्र रोड, मलाड (), मुंबई - 400 097. फोन : 2877 9153 Page #4 -------------------------------------------------------------------------- ________________ प्रास्ताविकम जिन शासनमां वर्तमानमां थई रहेलां जिनेन्द्र भक्तिनां विविध अनुष्ठानो तथा विधि विधानोमां शांतिस्नात्र सिध्धचक्र महापूजन आदि विविध पूजनो तथा जिनमंदिर निर्माण दरम्यान थतां भूमिपूजन खात मुहुर्त आदि समस्त विधानो कुल 36 विधानोना संग्रह रूपे "पूजन विधि संपूट" (बार पुस्तिकाओनो सेट) त्रण वर्ष पूर्वे प्रकाशित थयेल. जेनी नकलो बहु झडपथी खल्लास थई जतां तथा पूज्य गुरू भगवंतो तेमज विधिकारोनी सतत डीमांडने ध्यानमां लईने पुनः प्रकाशन करवानी आवश्यकता. उभी थई. सोनामां सुगंध भळे तेम पुण्ययोगे अरिहंत परमात्माना परम उपासक पार्श्व प्रेमी मोहन खेडावाला पूजय गुरूदेवश्री राजेन्द्रसूरीश्वरजी म.सा.ना. परमभक्त, "लहेर कुंदन grupa"nA मेनेजींग डायरेकटर (M.D.) श्री गौतमभाई जैने संपूर्ण आर्थिक सहयोग आपी पुनः प्रकाशननो पूर्ण लाभा लेवानी भावना व्यक्त करी मने प्रोत्साहित करवाथी आ प्रकाशन करवानुं शक्य बन्युं छे. जेओश्री परम धर्मानुरागी छे. जीवदया प्रेमी छे. साधर्मिकना बेली छे. शासननां प्रत्येक नानां मोटा कार्योमां सदैव सहयोग आपता होय छे. गई साल सिद्धगिरीमां 1200 भाविकोने अदभूत उदारता पूर्वक भव्यातिभव्य रीते चातुर्मास कराव्युं. अंतमां भव्य उजमणा साथे भव्य जिनभक्ति महोत्सव करावी उधापन करावेल. वळी पोताना मादरे वतन मेंगलवा राजस्थानमां स्वद्रव्यथी जिनमंदिर निर्माण करावी रहेल छे. पोताने धर्म मार्गे सदा प्रेरणा करनार साचा अर्थमां ज धर्म पत्नी चन्द्राबेननो दरेक धार्मिक कार्योमां सहयोग अने प्रेरणा होय छे. आवा पुण्यशाळीनो साथ मळ्यो तेमां हुं मारुं सौभाग्य मानुं छुं. शासनदेव तेमने दिन प्रतिदिन वधारे ने वधारे शक्ति अने सदभावना आपे एज अभ्यर्थना ता. 09-09-2009 महेशभाई एफ शेठ Page #5 -------------------------------------------------------------------------- ________________ II श्री धरणेन्द्र - पद्मावती - परिपूजिताय श्री शंखेश्वर पार्श्वनाथाय नमो नमः 1 श्री पार्श्व पद्मावती महापूजन पूज्य गुरूभगवंत होय तो वंदन करी, अनुज्ञा मागी पूजननी शरूआत करवी... I गुरूभगवंत पासे पूजननी सर्व सामग्री तथा मांडला उपर वासक्षेप कराववो... "39 भूर्भुवः स्वधाय स्वाहा मंत्रथी वासक्षेप मिश्रित चोखा पूजन भूमि उपर नाखी भूमी शुद्धि करवी. 3 वाजते गाजते सिंहासनमां प्रभुजीने पधराववा... D बाजोठ उपर के थाळमां पार्श्वनाथ अने पद्मावतीनां प्रतिमाजी ने स्थापन करवां... ` मधुरस्वरे भावोल्लास पूर्वक श्री वीरविजयजी कृत स्नात्रपूजा करवी.. "" अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिता, आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्रीसिद्धान्त- सुपाठका मुनिवरा, रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ 1 ॥ (1) OMI नमो अरिहंतान । (3) OMI नमो आयरियाळ 1 (1) OM मैं namo not सव्वसाहूळ । (2) OMI (4) OM मैं (6) OM श्री नमो सिनाळ । नमो उवन्द्रायाळुं । श्री पार्श्वनाथाय नमः। 1 Page #6 -------------------------------------------------------------------------- ________________ स्वस्ति नमोडर्रत्-सिद्भावार्थोपाध्याय-सर्वसाधुख्य: सभ्य -वर्शन-ज्ञान-वाजी -चारित्र-सत्तोम्यश्च । / पूजन करवाना छीए ते भूमि शुद्धि आदिना मंत्रो : (1) पूजन भूमिनी आजुबाजुना वायुमंडलने शुद्ध करवा माटे वायु-कुमार देवने विनंति. / / OM ह्री~ वातकुमाराय विघ्नविनाशकाय महीं पूतां कुरू कुरू स्वाहा । / डाभ (दर्भ)ना घासथी भूमिनुं प्रमार्जन करवुं. (2) पूजन भूमि उपर सुगंधि जळनो छंटकाव करवा माटे मेघकुमार देवने विनंति.... ॥ OM ह्री~ मेघकुमाराय धरां प्रक्षालय प्रक्षालय हू~ फुट् स्वाहा । / डाभ पाणीमां बोळी भूमि उपर छांटवुं. (3) पूजन भूमिनी विशेष शुद्धि माटे भूमि देवताने विनंति. / / OM भूरसि भूतधात्रि सर्वभूतहिते भूमिशुद्धिं कुरू कुरू स्वाहा । भूमि उपर चंदननां छांटणां करवा. (4) मंत्रस्नान : विविध तीर्थोनां निर्मळ जळ वडे स्नान करता होईए तेवा भाव साथे. / / OM नमो विमलनिर्मलाय सर्वतीर्थजलाय पां पां वां वां ज्वीं क्ष्वीं अशुचिः शुचिर्भवामि स्वाहा । / आ मंत्र बोली सर्वांगे भावथी स्नान करवुं. 2 Page #7 -------------------------------------------------------------------------- ________________ (5) कभषदहन : अंतरमां रहेला जन्मोजन्मना विषय कषायना कचराने बाळीने भस्मीभूत बनावी दईए. / / OM विद्युत्स्फुलिङ्गे महाविद्ये सर्वकल्मषं दह दह स्वाहा । / आ मंत्र बोली बन्ने भुजाओने स्पर्श करवो. (6) हृदयशुद्धि : ल्ल् OM विनाय विमत वित्ताय र्ती स्व स्वाहा ! हृदय उपर हाथ मूकवो. (7) पंचांग न्यास : अनुक्रमे चडउतर आरोहावरोह क्रमे ढींचण 1, नाभि 2, हृदय 3, मुख 4 अने ललाट-मस्तक 5 एम पांच स्थळे नीचेना मंत्र बीजो स्थापी-आरोग्य रक्षा करवी. ॥ kSipaOM स्वाहा, हा स्वा OMpakSi । / क्षद्र उपद्रवोने नाश करनारी, आधि व्याधि अने उपाधिथी मुक्त बनावनारी, सर्व प्रकारना. भयोथी निर्भय बनावनारी, परमेष्ठि भगवंतोना नामथी कराती, पूर्वाचार्योए बतावेली, महाप्रभावशाली, मांत्रिक अने तांत्रिक अनुष्ठान स्वरूप आत्मरक्षा ते ते मुद्राओ साथे नीचेना स्तोत्रथी करवी. Page #8 -------------------------------------------------------------------------- ________________ ||shriivjrpkssrstotrm / / OM परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् । / 1 / / OM नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । OM नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् । / 2 / / OM नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । OM नमो उवज्झायाणं, आयुधं हस्तयो दृढम् । / 3 / / OM नमो लोए सब्बसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी त्ले॥ 4 / / सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सब्बेसिं, खादिराङ्गारखातिका । / 5 / / स्वाहान्तं च पदं ज्ञेयं, पठमं हवै मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥ 6 / / महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः । / 7 / / यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन । / 8 / / आ वजपंजर स्तोत्र चेष्ठापूर्वक बोली-आत्मरक्षा करवी. पछी श्री पार्श्वप्रभुनुं हृदयमां चिंतवन करतां पूजन शरू करवुं. तेमां सौथी प्रथम एक पुरूष क्षेत्रपालनी अनुज्ञा स्वरूप नीचेना मंत्रथी क्षेत्रपालनुं पूजन करे. OMkSA क्षी झइ क्षौ~ क्ष: अत्रस्थक्षेत्रपालाय स्वाहा । / यंत्र उपर केशर, पुष्प पूजा.मांडला उपर लीलुं नारियेल, चमेलीनुं तेल, केशर, जासुदनुं फूल. Page #9 -------------------------------------------------------------------------- ________________ 1 अथ आह्वानादिः । / आह्वान : OM ह्रीं श्रीं क्लीं श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति ! अत्र अवतर अवतर, संवौषट् । माहवान मुद्रा आस्वान 52j. स्थापना : OM ह्रीं श्रीं क्लीं श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। स्थापन मुद्रामे स्थापन र. सन्निधान : OM ह्रीं श्रीं क्लीं श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति ! मम सन्निहिता भव भव, वषट् । सविधान-मुद्रामे सविधान 52j. सन्निरोध : OM ह्रीं श्रीं क्लीं श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति ! पूजां यावदत्रैव स्थातव्यम् । सक्षिरोध-मुद्रामे सक्षिरोध रिपो. अवगुंठन : OM ह्रीं श्रीं क्लीं श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति ! परेषामदृश्या भव भव, फट् । maj6न-मुद्रामे मवज्61 रग्. अंजलि : OM ह्रीं श्रीं क्लीं श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति ! इमां पूजां प्रतीच्छत प्रतीच्छत । पूरनमुद्रा ( li) 5rI mrthe| 52j. Page #10 -------------------------------------------------------------------------- ________________ acitya चिंतामणि कलिकाल कल्पतरू प्रगट प्रभावी पुषिआदानीया श्री पार्श्वनाथ पूजन 1. जलपूजा. नमोडह0 : मोनी यवानवरनोडा योजी, नमूव पाताना नियट् । कल्याणकारी दुरितापहारी, दशावतारी वरदः स पार्श्वः । / जल पूजा जुगते करुं, मेल अनादि विनाश, जलपूजा फळ, मूज हजो, मागुं एम प्रभु पास OM हीं श्री परमात्मने अनंतानंत ज्ञान शकत्तये जन्म जरा मृत्यु निवारणाय श्रीमते पार्श्वनाथ जिनद्राय जलं यजामहे स्वाहा... पंचामृतथी भावपूर्वक विशेष रीते अभिषेक करी गुलाबजळ तथा शुद्ध जळनो अभिषेक करी त्रण अंगभूंछणां करवां. 2. चंदनपूजा. नमोडह0 : शीतल गुण जेहमां रह्यो, शीतल प्रभु मुख रंग, आत्म शीतल करवा भणी, पूजो अरिहा अंग... OM श्री . चंदनन अर्चयामि स्वाहा.बरासनुं विलेपन करी नवागे चंदन पूजा करवी. 3. पूष्य पूजा. नमोडर्णतः सुरभि अखंड कुसुम ग्रही, पूजो गत संताप, सुमजंतु भव्य परे, करीए समकित छाप OM ह्रीं श्री.... पूष्पण अर्चयामि स्वाहा.... विविध पूष्पो चढाववां. Page #11 -------------------------------------------------------------------------- ________________ 4. धूप पूजा. नमोडर्णत : ध्यानधटा प्रगटावीए, वाम नयन जिन धूप, मिच्छत दुर्गध दूरे टळे, प्रगटे आत्म स्वरूप OM ह्रीं श्री... धूप आघापयामि स्वाहा... सुगंधि धूप उवेखवो. 5. दीपक पूजा. नमोडह0 : द्रव्यदीप सुविवेकथी, करतां दु:ख होय फोक भाव प्रदीप प्रगट हुए, भाषित लोका लोक. OM ह्रीं श्री....... दीप दर्शयामि स्वाहा... दीपक धरवो. 6. अक्षत पूजा. नमोडह0: शुद्ध अखंड अक्षत ग्रही, नंधावी विशाल. पूरी प्रभु सन्मुख रहो, TALI सकळ झंझाळ. OM ह्रीं श्री... अक्षत समर्पयामि स्वाहा.. अक्षतनो थाळ धरवो सिद्धशिलादि युक्त स्वस्तिक करवो.. 7. नैवेध पूजा. नमोडह0 : अणाहारी पद में कर्या विग्रह गई. अनंत, दूर करी ते दीजीए, अणाहारी शिव संत. OM ह्रीं श्री. नैवेद्य समर्पयामि स्वाहा.. विविध नैवेधनो थाळ धरवो... 8. फळ पूजा. नमोडह0 : ईन्द्रादिक पूजा भणी, फळ लावे धरी राग, पुरूषोत्तम पूजी करी, मागे शिवफळ त्याग. OM ह्रीं श्री... फलानि समर्पयामि स्वाहा... विविध फळोनो थाळ धरवो. Page #12 -------------------------------------------------------------------------- ________________ 8 2. पार्श्वनाथ प्रभुनां 108 नाम द्वारा विशिष्ट विधान करवुं... 1 जण वासक्षेपथी पूजा करे. 1 जण फूलथी पूजा करे. 1 जण रूपानाणुं । (सोनामहोर - चांदीनी लगडीओ के रोकडा रूपिया) थी पूजा करे... 1. OM ह्रीं श्री जिनाय पार्श्वनाथाय नमः 2. OM ह्रीं श्री परमशंकराय पार्श्वनाथाय नमः 3. OM ह्रीं श्री नाथाय पार्श्वनाथाय नमः 4. OM ह्रीं श्री परमशक्तये पार्श्वनाथाय नमः 5. OM ह्रीं श्री शरण्याय पार्श्वनाथाय नमः 6. ह्रीं श्री सर्व कामदाय पार्श्वनाथाय नमः 7. OM ह्रीं श्री सर्व विघ्नहराय पार्श्वनाथाय नमः 8. OM ह्रीं श्री स्वामिने पार्श्वनाथाय नमः 9. OM ह्रीं श्री सिद्धिपदमदायकाय पार्श्वनाथाय नमः 10. ह्रीं श्री सर्व सत्त्वहिताय पार्श्वनाथाय नमः 11. ह्रीं श्री योगिने पार्श्वनाथाय नमः 12. OM ह्रीं श्री श्रीकराय पार्श्वनाथाय नमः 13.ह्रीं श्री परमार्थदाय पार्श्वनाथाय नमः 14. OM ह्रीं श्री देवदेवाय पार्श्वनाथाय नमः 15.OM ह्रीं श्री स्वयंसिद्धाय पार्श्वनाथाय नमः 16. OM ह्रीं श्री चिदानंदमयाय पार्श्वनाथाय नम: 17.OM ह्रीं श्री शिवाय पार्श्वनाथाय नमः 18. OM ह्रीं श्री परमात्माने पार्श्वनाथाय नमः 19.OM ह्रीं श्री परब्रहो पार्श्वनाथाय नमः 20. OM ह्रीं श्री परमाय पार्श्वनाथाय नमः 21.OM ह्रीं श्री परमेश्वराय पार्श्वनाथाय नमः 22. OM ह्रीं श्री जगन्नाथाय पार्श्वनाथाय नमः Page #13 -------------------------------------------------------------------------- ________________ 23.3OM ह्रीं श्री सुरजयेष्ठाय पार्श्वनाथाय नमः 24. OM ह्रीं श्री भूतेशाय पार्श्वनाथाय नमः 25.OM ह्रीं श्री पुरूषोत्तमाय पार्श्वनाथाय नम: 27.OM ह्रीं श्री नित्यधर्माय पार्श्वनाथाय नमः 29.OM ह्रीं श्री सुधार्णवाय पार्श्वनाथाय नमः 31.3OM ह्रीं श्री सर्वदेवेशाय पार्श्वनाथाय नम: 33.3OM ह्रीं श्री सर्वतोमुखाय पार्श्वनाथाय नमः 35.OM ह्रीं श्री सर्वदर्शिने पार्श्वनाथाय नमः 37. OM ह्रीं श्री जगद् गुरवे पार्श्वनाथाय नमः 39.3 ह्रीं श्री परादित्याय पार्श्वनाथाय नमः 41.OM ह्रीं श्री परमेन्दवे पार्श्वनाथाय नमः 43. OM ह्रीं श्री परमामृत सिद्धिदाय पार्श्वनाथाय नमः 45.OM ह्रीं श्री सनातनाय पार्श्वनाथाय नमः 47. OMOM ह्रीं श्री ईश्वराय पार्श्वनाथाय नमः 49.3OM ह्रीं श्री विश्वेश्वराय पार्श्वनाथाय नमः 26. OM ह्रीं श्री सुरेन्द्राय पार्श्वनाथाय नमः 28. OM ह्रीं श्री श्रीनिवासाय पार्श्वनाथाय नमः 30. OM ह्रीं श्री सर्वज्ञाय पार्श्वनाथाय नमः 32. OM ह्रीं श्री सर्वगाय पार्श्वनाथाय नमः 34. OM ह्रीं श्री सर्वात्मने पार्श्वनाथाय नमः 36. OMOM ह्रीं श्री सर्वव्यापिने पार्श्वनाथाय नमः 38. OM ह्रीं श्री तत्त्वमूर्तये पार्श्वनाथाय नमः 40. OM ह्रीं श्री परब्रह्मप्रकाशाय पार्श्वनाथाय नमः 42. OMOM ह्रीं श्री परप्राणाय पार्श्वनाथाय नमः 44. OM ह्रीं श्री अजाय पार्श्वनाथाय नमः 46. OMOM ह्रीं श्री शम्भवे पार्श्वनाथाय नमः 48. OMOM ह्रीं श्री सदाशिवाय पार्श्वनाथाय नमः 50. OMOM ह्रीं श्री प्रमोदात्मने पार्श्वनाथाय नमः 9 Page #14 -------------------------------------------------------------------------- ________________ 51.OM ह्रीं श्री क्षेत्राधीशाय पार्श्वनाथाय नमः 53.OM ह्रीं श्री साकाराय पार्श्वनाथाय नमः 55.OM ह्रीं श्री सकलाय पार्श्वनाथाय नमः 57.3OM ह्रीं श्री अव्ययाय पार्श्वनाथाय नमः 59.OM ह्रीं श्री निर्विकाराय पार्श्वनाथाय नमः 61. OM ह्रीं श्री निरामयाय पार्श्वनाथाय नमः 63.OM ह्रीं श्री अरूजाय पार्श्वनाथाय नमः 65.OM ह्रीं श्री एकाय पार्श्वनाथाय नमः 67.OM ह्रीं श्री शिवात्मकाय पार्श्वनाथाय नमः 69.OM ह्रीं श्री अप्रमेयाय पार्श्वनाथाय नमः 71.OM ह्रीं श्री निरंजनाय पार्श्वनाथाय नमः 73.OM ह्रीं श्री अव्यक्क्ताय पार्श्वनाथाय नमः 75.OM ह्रीं श्री त्रयीमयाय पार्श्वनाथाय नमः 77.3OM ह्रीं श्री प्रकाशात्मने पार्श्वनाथाय नमः 79.3OM ह्रीं श्री परमाक्षराय पार्श्वनाथाय नमः 52. OM ह्रीं श्री शुभप्रदाय पार्श्वनाथाय नमः 54. OMOM ह्रीं श्री निराकाराय पार्श्वनाथाय नमः 56. OM ह्रीं श्री निष्कलाय पार्श्वनाथाय नमः 58. OMOM ह्रीं श्री निर्ममाय पार्श्वनाथाय नमः 60. OM ह्रीं श्री निर्विकल्पाय पार्श्वनाथाय नमः 62. OM ह्रीं श्री अमराय पार्श्वनाथाय नमः 64. OMOM ह्रीं श्री अनंताय पार्श्वनाथाय नमः 66. OM ह्रीं श्री अनेकाय पार्श्वनाथाय नमः 68. OMOM ह्रीं श्री अलक्ष्याय पार्श्वनाथाय नमः 70. OMOM ह्रीं श्री ध्यानलक्ष्याय पार्श्वनाथाय नमः 72.OM ह्रीं श्री OMOM काराकृतये पार्श्वनाथाय नमः 74. OM ह्रीं श्री व्यक्तरूपाय पार्श्वनाथाय नमः 76. OM ह्रीं श्री ब्रह्मद्वयाय पार्श्वनाथाय नमः 78, OM ह्रीं श्री निर्भयाय पार्श्वनाथाय नमः 80. OM ह्रीं श्री दिव्यतेजोमयाय पार्श्वनाथाय नमः 10 Page #15 -------------------------------------------------------------------------- ________________ 81.OM ह्रीं श्री शांताय पार्श्वनाथाय नमः 82. OM ह्रीं श्री परमामृतमयाय पार्श्वनाथाय नम: 83.OM ह्रीं श्री अष्णुताय पार्श्वनाथाय नमः 84. OM ह्रीं श्री आद्याय पार्श्वनाथाय नमः 85. OM ह्रीं श्री अनाधाय पार्श्वनाथाय नमः 86. ह्रीं श्री परेशानाय पार्श्वनाथाय नमः 87. OM ह्रीं श्री परमेष्ठिने पार्श्वनाथाय नमः 88. OM ह्रीं श्री पर:पुमान्स पार्श्वनाथाय नमः 89. OM ह्रीं श्री शुद्ध स्फटिक संकाशाय पार्श्वनाथाय नमः 90. OM ह्रीं श्री स्वयंभुवे पार्श्वनाथाय नमः 91.OM ह्रीं श्री परमात्रुताय पार्श्वनाथाय नमः 92. OM ह्रीं श्री व्योमाकारस्वरूपाय पार्श्वनाथाय नमः 93. OM ह्रीं श्री लोकालोकारभासकाय पार्श्वनाथाय नमः 94. OM ह्रीं श्री ज्ञानात्मने पार्श्वनाथाय नमः 95.ह्रीं श्री परमानन्दाय पार्श्वनाथाय नमः . OM ह्रीं श्री प्राणारूढाय पार्श्वनाथाय नमः 97.ह्रीं श्री मनःस्थितये पार्श्वनाथाय नमः 98. OM ह्रीं श्री मनःसाध्याय पार्श्वनाथाय नमः 99.ह्रीं श्री मनो ध्येयाय पार्श्वनाथाय नमः 100.OM ह्रीं श्री मनोदश्याय पार्श्वनाथाय नमः 101.OM ह्रीं श्री परापराय पार्श्वनाथाय नमः 102.OM ह्रीं श्री सर्वतीर्थमयाय पार्श्वनाथाय नम: 103.OM ह्रीं श्री नित्याय पार्श्वनाथाय नमः 104.OM ह्रीं श्री सर्वदेवमयाय पार्श्वनाथाय नमः 105.ह्रीं श्री प्रभवे पार्श्वनाथाय नमः 106.OM ह्रीं श्री भगवते पार्श्वनाथाय नमः 107. हीं श्री सर्वतत्त्वशाय पार्श्वनाथाय नमः 108. ह्रीं श्री शिवश्रीसौख्यदायकाय पार्श्वनाथाय नमः Page #16 -------------------------------------------------------------------------- ________________ 12 अथ राजराजेश्वरी-पद्मावती पूजनम्.. 1. जलपूजा (मोडर्ट.) : रीं zrIMf माछो !विपुलगननुने ! केव- देवळे! चचच्चन्द्रावदाते ! क्षपितकलिमले ! हारनीहारगौरे ! भीमे ! भीमाट्टहासे ! भवभयहरणे ! भैरवे ! भीमरूपे ! हा~ हा~ hU~vAranAde ! विशदजलभरैस्त्वां यजे देवि पद्मे । 'OM ह्रीं श्रीपद्मावत्यै जलं समर्पयामि स्वाहा । ' 108 वार आ म- बोली श्री पद्मावती माताने 108 वार प्रक्षाल करवो. त्यारबाद अंगभूंछणां करवां ! भावार्थ : OM ह्रीं श्रीमन्वरूपिणी, पंडितोथी नमन करायेली, देवो तथा देवेन्द्रो द्वारा वंदनीय, चमकता चन्द्रनी जेम शुभ्र, कलिकालना मलने दूर करनारी, मुकताहार अने झाकळना जेवा गौरवर्ण वाळी. विशाल आकृतिवाळी, भयंकर अट्टहास करनारी, संसारना उग्र भयोने मटाडनारी, भीषणरूप तथा "हओं ही हुं आवा बीजाक्षारोनुं उच्चारण करती हे माता पद्मावति ! हुं निर्मल जल वडे तारी पूजा करुं छु. Page #17 -------------------------------------------------------------------------- ________________ 2. सधपून (नमोऽर्हत्..) kSA~kSI यू~ क्षः स्वरूपे !हन विषमविषं, स्थावरं जङ्गमं वा, / संसारे संसृतानां तव चरणयुगे सर्वकालान्तराले । अव्यक्तव्यक्तरूपे ! प्रणतनरवरे ! ब्रह्मरूपे ! स्वरूपे ! / पङ्क्तिर्योगीन्द्रगम्ये! सुरभिशुभक्रमे ! त्वां यजे देवि पद्मे ! / 2 / / OM ह्री~ श्रीपद्मावत्यै गन्धं समर्पयामि स्वाहा । 108 वार आ मबोलतां सजोडे श्री पद्मावती मातानी 108 वार गंधथी पूजा करवी. भावार्थ : ("क्षओं क्षी मैं क्षः' बीजाक्षरोना स्वरूपवाळी हे माता ! आ संसारमां तारा चरणकमलोना शरणमां जीवोनां (शरीरमां व्याप्त) स्थावर के जंगम एवा विकारवाळा विषने सर्वदा नष्ट कर. अप्रकट अने प्रकट रूपवाळी उत्तमोत्तम मनुष्यो वडे वंदायेली, ब्रह्मरूपिणी, स्वरूपमां रहेनारी, योगीन्द्रो वडे प्राप्तव्य पदनी पंक्तिरूप तथा सुरभित एवां सुंदर चरणोवाळी हे माता पद्मावति ! हुं तारी गंध वडे पूजा करुं छुं.) 3. अक्षतपूल (नमोऽर्हत्..) दैत्यैर्दैत्यारिनाथै नमितपदयुगे ! भक्तिपूर्वं त्रिसन्ध्यं । यक्षैः सिद्धैश्च नगैरहमहमिकया देहकान्त्याश्च कान्त्यै । 93 Page #18 -------------------------------------------------------------------------- ________________ 14 AM iM उंतं अ AI मृड मृड मृडने सस्वरे निःस्वरे तैरेवं प्राहीयमानेऽक्षतधवलभरैस्त्वां यजे देवि पद्मे । / 3 / / OM ह्री~ श्रीपद्मावत्यै अक्षतं समर्पयामि स्वाहा । सजोडे बे थाळीमां चोखा लेवा. आ मंत्र 108 वार बोली माताजीनां चरणोमां अक्षत मूकवा. भावार्थ : दैत्यो, देवेन्द्रो, यक्षो अने सिद्धो वडे अहंअहमिलापूर्वक तमारा देहनी कांति जेवी कांतिनी प्राप्ति माटे त्रणेय संध्याओमां भक्तिपूर्वक नमन करायेल चरणोवाळी, "AM इंउं ते अ आ I' एवा स्वरयुक्त बीजाक्षरो वडे पापोना समूहने नष्ट करनारी तथा उपर्युक्त बीजाक्षरोना जपना प्रभावथी समृद्ध थनारी हे देवी पद्मावति ! अमारां पापोनो नाश कर, नाश कर. हुं श्वेत स्वच्छ अक्षतो वडे तारी पूजा करुं छुं. पुष्पपूल (नमोऽर्हत..) हा पक्षी बीजगहें, सुरवर - रमणीचर्चितेऽनेकरूपे । को पंवंझं विधेयं धरित - वरकरे! योगिनां योगमार्गे । हं हंसः स्वर्गजैश्च प्रतिदिन-नमिते ! प्रस्तुताऽपापपट्टे । दैत्येन्द्रायमाने ! विमल - सलिलजैस्त्वां यजे देवि पद्मे ! / / 4 / / OM ह्रीं श्रीपद्मावत्यै पुष्पं समर्पयामि स्वाहा । 108 वार आ मंत्र बोली सजोडे 108 पुष्प चडाववां 4 . Page #19 -------------------------------------------------------------------------- ________________ भावार्थ : 'हा 5 क्षी' एवा बीजाक्षरोना गर्भमां रहेनारी, उत्तम देवरमणीओ वडे पूजित, अनेक रूपवाळी, "को पं वं झ' बीजाक्षरो वडे आराध्य, योगमार्गमां विचरता योगीओ माटे वरदमुद्राने धारण करनारी, 'हं हं सः' एवा प्रकारना बीजाक्षरो पूर्वक देवताओ वडे सदा वंदनीय, पवित्र पाट पर विराजनारी तथा दैत्येन्द्रो वडे ध्यान करायेली हे माता पद्मावति ! उत्तम कमलो वडे हुं तारी पूष्प पूजा करुं छुं. 5. नैवेधपूजा - (नरोडर्ट..). पूर्णे ! विज्ञानशोभे !शशधर-धवले ! स्वास्यबिम्बप्रसन्ने ! रम्यैः स्वच्छैः स्वकान्तै, द्विजकरनिकर-श्चन्द्रिकाकारभासे ! अस्मिन् किं नाम वयं । दिनमनु सततं कल्मषं क्षालयन्ती । श्री~ श्री~ श्रृंमन्त्ररूपे । विमलचरूवरैस्त्वां यजे देवि पदमे ! / / 5 / / OM ह्री~ श्रीपद्मावत्यै नैवेद्यं समर्पयामि स्वाहा । आ मंत्र 108 वार बोली 108 नैवेध धराववां. सुखडी तथा खीर, कंसार, वडां, बाकुला वगेरे धराववां भावार्थ : पुर्ण स्वरूपवाळी ! विशिष्ट ज्ञानथी शोभती, चंद्रमा जेवी धवल, पोताना मुखबिम्बथी प्रसन्न मुद्रावाळी, सुंदर, स्वच्छ अने मनोहर एवी पोतानी दंतपंक्तिओ वडे चंद्रिका जेवी कांतिवाळी अने प्रतिदिन पापोनुं क्षालन करनारी, "श्रा~ श्रीं हूं मंत्र बीज स्वरूप हे देवी पद्मावति ! आ संसारमां कई वस्तु त्याज्य छे ? (ते हुं जाणतो नथी, तेथी) आ निर्मल नैवेद्य सामग्री वडे तारी पूजा करुं . 15 Page #20 -------------------------------------------------------------------------- ________________ 6. हीच चूभ - ( नमोऽर्हत्..) भास्वत्पद्मासनस्थे ! जिनपदनिरते ! पद्महस्ते ! प्रशस्ते ! प्रा~ प्री~ पू~ प्रः पवित्रे ! हर हर दुरितं दुष्टजे दुष्टचेष्टे ! / वाचाऽलं भावभक्त्या त्रिदशयुवतिभिः, प्रत्यहं पूज्यपादे, चन्द्रे ! चन्द्राङ्कभाले ! मुनिगृहमणिभिस्त्वां यजे देवि पद्मे ! / / 6 / / OM ह्रीं श्रीपद्मावत्यै दीपं दर्शयामि स्वाहा । म मंत्र 108 वार जोसी हीप पूल रवी. भावार्थ - विकसित पद्मना आसन पर विराजमान, जिनेश्वरनां चरणोमां भक्ति धरावनारी, दिव्य स्वरूपवाळी, 'प्रा~ मैं हू~ प्र:' आवा बीज मंत्रो वडे पवित्र, दुष्ट व्यक्तिओ माटे तेना जेवी चेष्टावाळी मारा दुरितनुं वारंवार निवारण कर ! वळी भावभक्तियुकत वाणीथी अलंकृत एवी देवरमणीओ द्वारा नित्य चरणकमलनी पूजाने प्राप्त, चंद्ररूप, चंद्रमानां चिह्नने मुकुटमां धरनारी हे पद्मावति ! मुनिओना गृहमां मणिरूप एवा दीपको-मणिदीपको वडे हुं तारी पूजा करूं छुं. 7. धूपपूभ - ( नमोऽर्हत्.. ) नम्रीभूतक्षितीश-प्रवर-मणितटोद्धृष्ट-पादारविन्दे । पद्माक्षे ! पद्मनेत्रे ! गजपतिगमने ! हंसशुभ्रे विमाने ! कीर्त्ति श्रीवृद्धिचक्रे ! शुभजयविजये ! गौरि ! गान्धारि ! युक्ते ! 16 Page #21 -------------------------------------------------------------------------- ________________ देवादीनां शरण्येऽगरूसुरभिभरैस्त्वां यजे देवि पद्म । / 7 / / OM ह्रीं श्रीपद्मावत्यै धूपं आघ्रापयामि स्वाहा । सा मंत्र 108 वार जोली धूप पू 32वी. भावार्थ : (विनम्र उत्तम राजाओना मुकुटमां जडायेला मणिओथी प्रणाम करवाना समये तेमना पुनः पुनः स्पर्शथी धसायेलां चरणोवाळी, हंसना जेवी श्वेत - विमानवाळी, कीर्ति-श्री-वृद्धिरूप चक्रने धारण करनारी, उत्तम जय अने विजयरूप, गौरी अने गान्धारी एवां नामोथी खवायेली, समुचित स्वरूपा, देवमनुष्य तिर्यंच आदि समस्त प्राणीओने शरणरूप हे देवी पद्मावति ! अगरूना सुगंधथी भरपूर एवा धूपवडे हुं तारी पूजा करुं छुं. 8. खपून - (नमोऽर्हत्..) विद्युज्ज्वाला-प्रदीप्ते प्रवरमणिमयी-मक्षमालां कराब्जे । रम्ये वृत्तां धरन्ती सततमनुदिनं साकुशे पाशहस्ते । नागेन्द्रैरिन्द्रचन्द्र-दिविपमनुजनैः संस्तुते देव-देवि ! / padma'rce त्वां फलौघै दिशतु मम सदा निर्मलां शर्मसिद्धिम् । / 8 / / 'OM हीं श्रीपद्मावत्यै फलं समर्पयामि स्वाहा । ' आ मंत्र 108 वार बोली बीजोरा आदि 108 फलो धराववां. Page #22 -------------------------------------------------------------------------- ________________ भावार्थ - विधुत्त्नी ज्वालाओ जेवां तेजस्वी, पोताना सुंदर करकमलमां सर्वोत्तम मणिओथी निर्मित गोळ आकारवाळी अक्षमाळाने निरंतर धारण करनारी. हाथमां अंकुश अने पाशने धारण करनारी, नागेन्द्र, ईन्द्र, चन्द्र, देव अने मनुष्यो वडे स्तुति करायेली हे देवदेवी पद्मावति ! हुं फलोना समूह वडे तारी पूजा करूं छुं. मने सदा निर्मळ कल्याणमयी सिद्धि आपो. 9. वस्त्रपूजा (नमोडर्हत्..) (राग श्रीमन्मदात्रीन-टुलनेत्रे, सत्लौम-जोशेय-चीनवस्त्रे । शुष्रांशु चेन-मणिप्रमा!i,यनामने पन्नारानवेवि । / 3 | 10. आ श्री पद्मावर्त्य वस्त्र समर्पयामि स्वा। I सजोडे माताजीने चुंदडी चडाववी. भावार्थ - अत्युत्तम महामूलां रेशमी वस्त्र जेवा नेत्रवाळी ! श्वेतवस्त्रधारिणी, नीलमणिनी कांति जेवा अंगवाळी, हे पन्नगराज देवी पद्मावति ! अमे उत्तम रेशमी वस्त्र वडे तारी पूजा करीए छीए. षोडशाभरणपूजा - (नमोऽदंत्..) (राग - स्नातस्या) व्हारीसूत्र-विनंत-सानिधित:, पूर-स<=नै । र्मञ्जीराङ्गद-मुद्रिकादि- मुकुट प्रालम्बिका - वासकै: / अञ्चच्याटिक-पट्टिकादि-विलगद् ग्रैवयकैर्भूषणैः । सिन्दूराज्ञ-सुगन्ति-वर्षसुमो: सम्पूनयानो वयम् ! / / 10 / / -- - संसारदावानल) 18 Page #23 -------------------------------------------------------------------------- ________________ OM हीं श्रीं पद्मावत्यै षोडशाभरणं समर्पयामि स्वाहा । सजोडे छत्र-हार आदि आभूषणो तथा शृंगार आदि सोळे शणगार धराववा. भावार्थ : मणि अने माणिकयोथी जडायेलुं कांचीसूत्र, केयूर, उत्तमकुंडल, पगोमां पहेरवा योग्य नूपुर, बाजुबंध, मुद्रिका, मुगट, चुंदडी अने साडी, गळामां पहेरवा माटे पहोळी पट्टीथी युक्त हार तथा अन्य आभूषणो तथा अंगनी कांति वधारवामां उत्तम सिंदूर आदि वस्तुओ द्वारा हे माता पद्मावति! अमे तारी पूजा करीए छीए. sva35 ध्यान : पाश-फल-गज-वशकरण-करा, पद्म विष्टरा पद्मा । सा मां पातु भगवति, त्रिलोचना रक्तपुष्पाभा । / दोराभिमंत्रण : नीचनो मंत्र बोली उनना के रेशमी लाल दोरानी 27 गांठ बांधवी. OM पद्मावति पद्मनेत्रे पद्मासने लक्ष्मिदायिनी वांगपूर्णि ऋद्धि सिद्धिं जयं जयं जयं कुरू कुरू स्वाहा । अभिमंत्रित दोराने जमणा हाथनी हथेळीमां राखी. आंखो बंध करी नीचेनो श्लोक सांभळवो लक्ष्मी सौभाग्यकरा जगत्सुखकरा, वंध्यासु पुत्रार्पिता नाना रोग विनाशिनी अघहरा, पुण्यात्मनां रक्षिका । रंकानां धनदायिका सुफलदा, वांछार्थि-चिंतामणि - 19 Page #24 -------------------------------------------------------------------------- ________________ 20. स्त्रैलोक्याधिपति भवार्णवतरी पद्मावती पातु वः । / स्वस्ति श्री धृति र्मेधा, क्षेमं कल्याणमस्तु वः । तावत् पद्मावति पूजा, यावच्यंन्द्रदिवाकरौ । / सामुहिक भाष्य जाप पक्ष मां sevi che ! 108 vAra badhAMe sAthe maLIne मोटेथी बोलवुं. मा पद्मावतीनां 108 नाम द्वारा विशिष्ट विधान करवुं. वासक्षेप, फूल अने अखंड चोखाथी. 1. OM ह्रीं महादेत्रे पद्मावत्ये नमः 2. OM ह्रीं कल्यायएं पद्मावत्ये नमः 3. OM ह्रीं भुवनेश्वर्ये पद्मावत्ये नमः 4. OM ह्रीं चंडचै पद्मावत्ये नमः 5. OM ह्रीं कात्यायन्चे पद्मावत्ये नमः 6. OM ह्रीं गौर्ये पद्मावत्ये नमः हीं जिनधर्म परायच्चे पद्मावत्ये नम: 8. >> हीं पंचब्रह्मपदाराध्यायएं पद्मावत्ये नम: >> हीं पंचमंत्रोपदेशिर्वे पद्मावत्ये नमः 10. OM हीं पंचव्रतगुणोपेतार्ये पद्मावत्ये नमः 11. OM हीं? पंचकल्याणदर्शित्ने पद्मावत्ये नमः 12. OM ह्रीं श्रियै पद्मावत्ये नमः 13. OM ह्रीं तोतलावै पद्मावत्ये नमः 14. OM ह्रीं नित्यायएं पद्मावत्ये नमः 15. OM ह्रीं त्रिपुरार्थे पद्मावत्ये नमः 16. OM ह्रीं कायसाधिर्ये पद्मावत्ये नम: 17. OM ह्रीं मदनोन्मालिन्चे पद्मावत्ये नमः 18. OM ह्रीं विद्यार्टे पद्मावत्ये नम: 19. OM ह्रीं महालर्टे पद्मावत्ये नम: 20. OM ह्रीं सरस्वत्ये पद्मावत्ये नमः 21. OM हु सारस्वतगणाधीशायएं पद्मावत्ये नमः 22. OM हीं सर्वशास्त्रोपदेशिर्वे पद्मावत्ये नमः 23. OM ह्वीं सर्वेश्वर्ये पद्मावत्ये नमः 24. OM ह्रीं महादुर्गार्य पद्मावत्ये नम: Page #25 -------------------------------------------------------------------------- ________________ 25. OMOM ह्रीं त्रिनेत्रायै पद्मावत्ये नमः 26. OMOM ह्रीं फणिशेखर्चे पद्मावत्ये नमः 27. OM ह्री~ जटाबालेन्दुमुकुटाये पद्मावत्ये नमः 28. OM ह्री~ कुर्नुटोरगवाहिन्थे पद्मावत्ये नमः 29. OM ह्री~ चतुर्मुख्य पद्मावत्ये नमः 31. OM ह्रीं महादुर्गायै पद्मावत्ये नमः 33. OM ह्री~ नागराजमहापन्थे पद्मावत्ये नमः 35. OM ह्रीं नागदेवतायै पद्मावत्ये नमः 37. OM ह्रीं द्वादशांगपरायणइ पद्मावत्ये नमः 39. OM ह्री~ अवधिज्ञानलोचनायै पद्मावत्ये नमः 41. OM ह्रीं वनदेव्ये पद्मावत्ये नमः 43. OM ह्रीं महेश्वर्ये पद्मावत्ये नमः 45. OM ह्री~ महारौद्रार्य पद्मावत्ये नमः 47.OM ह्रीं अभयंकर्ये पद्मावत्ये नमः 49. OM ह्रीं कालरायै पद्मावत्ये नमः 51. OM ह्रीं गान्धर्वनायकर्युं पद्मावत्ये नमः 53. OM ह्री~ सम्यग् ज्ञान परायणइ पद्मावत्ये 55. OM ह्रीं नरोपकारिष्ये पद्मावत्ये नमः 57. OM ह्रीं गणन्युं पद्मावत्ये नमः 30. OMOM ह्रीं महायशाये पद्मावत्ये नमः 32. OM ह्रीं गुहेश्वर्ये पद्मावत्ये नमः 34. OM ह्री~ नागिन्धे पद्मावत्ये नमः 36. OMOM ह्रीं सिद्धांतसंपन्नाये पद्मावत्ये नमः 38. OM ह्री~ चतुर्दशमहाविद्यार्थे पद्मावत्ये नमः 40. OM ह्रीं वासयै पद्मावत्ये नमः 42. OM ह्री~ वनमालाये पद्मावत्ये नमः 44. OM ह्री~ महाघोरायै पद्मावत्ये नमः 46. OM ह्री~ वीतभीतायै पद्मावत्ये नमः 48. OM ह्रीं कंकाल्युं पद्मावत्ये नमः 50. OM ह्रीं गंगाये पद्मावत्ये नमः 52. OM ह्री~ सम्यग्दर्शनसम्पन्नाये पद्मावत्ये नमः नमः 54. OM ह्री~ सम्यग्यारित्रसम्पन्ना पद्मावत्ये नमः 56. OM ह्री~ अगण्यपुण्यसम्पन्नाये पद्मावत्ये नमः 58. OMOM ह्रीं गणनायए पद्मावत्ये नमः 21 Page #26 -------------------------------------------------------------------------- ________________ 2 59. OM ह्रीं पातालवासिन्चे पद्मावत्ये नमः 60. OM ह्रीं पद्मार्ये पद्मावत्ये नमः 61. OM ह्रीं पद्मास्यायएं पद्मावत्ये नमः - OM हीं पघलोचनार्ये पद्मावत्ये नमः 63. OM ह्रीं प्रज्ञत्ये पद्मावत्ये नमः 64. OM ह्रीं रोहिग्ये पद्मावत्ये नमः 65. OM ह्रीं जंभार्ये पद्मावत्ये नमः . OM ह्रीं अंभिन्चे पद्मावत्ये नमः 67. OM ह्रीं मोहिन्चे पद्मावत्ये नमः हीं जयार्चे पद्मावत्ये नमः 69. OM ह्रीं yogince पद्मावत्ये नमः 70. OM ह्रीं योगविज्ञान्चे पद्मावत्ये नमः 71. OM ह्रीं मृत्युदारिद्रयभंजिन्चे पद्मावत्ये नमः 72. OM ह्रीं क्षमार्ये पद्मावत्ये नमः 73. OM ह्रीं सम्पन्नधरर्टे पद्मावत्ये नम: 74. OM ह्रीं सर्वपापनिवारियएं पद्मावत्ये नमः 75. OM ह्रीं क्वालामुर्थे पद्मावत्ये नमः 76. OM ह्रीं महाज्वालामालिन्चे पद्मावत्ये नमः 77. OM ह्रीं वजशृंखलाआ पद्मावत्ये नमः 78. OM ह्रीं नागपाशधरावै पद्मावत्ये नमः 79. OM ह्रीं धौर्याये पद्मावत्ये नमः 80. OM ह्रीं श्रेणितानफलान्वितार्ये पद्मावत्ये नम: 81. OM ह्रीं हस्तार्ये पद्मावत्ये नमः 82. OM ह्रीं प्रशस्तविद्यार्टे पद्मावत्ये नम: 83. OM ह्रीं आर्यावै पद्मावत्ये नमः 84. OM ह्रीं hastince पद्मावत्ये नमः 85. OM ह्रीं हस्तिवाहिन्चे पद्मावत्ये नमः 86. OM ह्रीं वसंतलर्चे पद्मावत्ये नम: 87. OM ह्रीं गीर्वार्ये पद्मावत्ये नमः 88. OM ह्रीं शर्वायएं पद्मावत्ये नमः 89. ह्रीं पद्मविखरायएं पद्मावत्ये नम: 90. OM हुं बालार्कवर्णसंकाशायएं पद्मावत्ये नम: 91. OM ह्रीं शृंगाररसनायक्म पद्मावत्ये नमः 92. OM ह्रीं अनेकांतात्मतत्वज्ञार्य पद्मावत्ये नमः Page #27 -------------------------------------------------------------------------- ________________ 93. OM ह्रीं चित्तितार्थफलप्रदायएं पद्मावत्ये नमः 94. OM ह्रीं चिन्तामर्थ्य पद्मावत्ये नमः 95. OM ह्रीं कृपापूर्णार्थे पद्मावत्ये नमः 96. OM ह्रीं पापारंभविमोचिन्टे पद्मावत्ये नमः 97. OM हुं कल्पवल्लीसमाकारार्थे पद्मावत्ये नमः 98. OM हुं कामधेनवे पद्मावत्ये नमः 99. OM ह्रीं शुभर्चे पद्मावत्ये नमः 100.OM ह्रीं सद्धर्मवत्सलामै पद्मावत्ये नमः 101. हुं सर्वाचएं पद्मावत्ये नम: 102. हीं सद्धर्मोत्सववर्धिन्टे पद्मावत्ये नम: 103.OM ह्रीं सर्व पापोपशमळे पद्मावत्ये नमः 104.OM हीं सर्वरोगनिवारिआ पद्मावत्ये नमः 105.OM ह्रीं गंभीरार्थे पद्मावत्ये नमः 106.OM ह्रीं मोहिन्चे पद्मावत्ये नमः 107. ह सिद्धार्थे पद्मावत्ये नमः 108.झ हीं शेफालीतरूवासिन्चे पद्मावत्ये नमः प्रभुजीनी 108 दीवानी आरति मंगळ दीवो करवा माताजीनी आरति (पांच दीवानी अथवा कपूरथी.) करवी. (नमोडहंत...) (राग-जय जय आरती आदि आणंदा) देवी पद्मावती आरती तुमारी, मंगलकारी जय जय कारी. देवी 1. पार्थ प्रभु छे शिरपर ताहरे, भक्ति करंतां तुं भक्तोने तारे. देवी 2. उज्जवलवर्ण मूत्ति शुं सोहे, नीरखी हरखी सहुजन मोहे. देवी 3. कुर्कुट सर्पना वाहने बेठी, भद्रासनथी तुं शोभे छे रूडी. देवी 4. 23 Page #28 -------------------------------------------------------------------------- ________________ सप्तफणा शोभे मनोहारी, नयन मनोहर परिकरधारी. देवी 5. कमल पाशांकुश फळ रूडुं संगे, चार भुजामां कलामय अंगे. देवी 6. विविध स्वरूपे भिन्न भिन्न नामे, जगपूजे सहु सिद्धि कामे. देवी 7. शीघ्रफळा तुं संकट टाळे, विप्न विदारे वांछित आले. देवी 8. धरणेन्द्र देवनां देवी छो न्यारा, पार्श्वभक्तोना दुःख हरनारा, देवी 9. मुंबई नगरे वालकेश्वर तीर्थे, दर्शन करतां दुःख सहु विसरे. देवी 10. मुंबई नगरे आगाशी तीर्थे, दर्शन करतां दुःख सहु विसरे. देवी 11. धर्म प्रतापे आशीष देजो. 'सुयश' सिद्धिने मंगल करजो देवी 12. शान्तिकळश करी. ईरियावदिय करी चैत्यवंदन करवुं. क्षमायाचना करी विसर्जन करवुं OM ह्री~ श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति विसर विसर, स्वस्थानं गच्छ गच्छ, पुनरागमनाय प्रसीद प्रसीद स्वाहा कही वासक्षेप करी विसर्जन मुद्रा बताववी. Page #29 -------------------------------------------------------------------------- ________________ हिवन विधि । ज हवन करवानो hoya to Arati vagere पछी करवुं. पूजन पूर्ण थया बाद विधि पूर्वक हवन प्रगटाववो. हवन कुंड देवी माटे त्रिकोण होय. हवन अंगे : त्रण पद वाळो अंदरनी त्रणेय बाजा 18' 18' ईंच प्रमाणनो काची ईंटोनो त्रिकोण हवन कुंड बनावी प्लास्टर करी चुनाथी धोळी आगळना दिवसे तैयार करवो. उपरना पदमां घी होमवानुं होय त्यां जीभ बनाववी. त्रणेय खूणे कंकुना साथीया करी पान सोपारी सवा रूपिया मूकवा मींढळ युक्त नाडाछडी बांधवी. कुंडनी अंदर वच्चमां कंकुनो साथीयो करी तेना उपर चोखानो साथीयो करी सवा रूपियो के चांदीनी लगडी मूकी उपर सोपारी मूकवी. तेना उपर झयणा करी करीने लाकडां छाणां वगेरे डुंगराकारे गोठववां. पछी नीचे मुजबना मंत्रथी अग्नि प्रगटाववो. अग्नि प्रगटाववानो मंत्र : OM सं थी 4 29 नमोड नमो वृदमानवे नमो अनन्त तेन? अस्मिन् कुण्डे आगच्छ आगच्छ, तिष्ठ तिष्ठ, आहूतिं गृहाण गृहाण स्वाहा । अग्निकायना जीवोनी हिंसाथी बचवा माटे शुभभावना स्वरूपे नीचेना मंत्रथी वासक्षेप करवो. OM अग्नयो अग्निकाया एकेन्द्रिया जीवा निरवद्यदेवीपूजायां निर्व्यथाः सन्तु, निष्पापाः सन्तु सद्गतयः सन्तु न मे अस्तु सचट्टन-हिंसापापम् इहार्चने स्वाहा । पूजन मंत्रथी पूजा तथा हवन मंत्रथी 108 वार हवन करवो. पूजन मंत्र : OM पावति पाने पाने नायिनी वांछा इत्राद्धि सिद्धि नये नये नये . 30 वाणी । 25 Page #30 -------------------------------------------------------------------------- ________________ 26 एक जण माताजीनी वासक्षेप पूजा करे 1 जण लक्ष्मी कमळ अथवा गुलाबनां फूल चढावे. हवन मंत्र : OM पावति सन्तर्षितागग्वाह ! एक जण घी, एक जण पंचमेवानी गोळी, एक जण सुखड काष्ठ तथा एक जण औषधिओ होमे... आ प्रमाणे 108 आहुति आपवी. - त्यार बाद बूरूं साकर तथा घी थी भरेलो, खोपरानो गोळो (सर्व विघ्नोनी आहूतिनो) मोटी शान्ति बोलतां बोलतां OM स्वाहा.... >> स्वाहा.... OM श्री पार्श्वनाथाय स्वाहा बोलाय त्यारे हवनकुंडमां होमवो. ( गोळो चीपीयाथी के हाथथी बराबर वच्चमां तथा उभो मूकवो...) त्यारबाद मोटी शांति पूर्ण करवी. गोळाने आजुबाजु लाकडांथी ढांकी देवो. जेथी सारी रीते प्रजवली शके. त्यार बाद माताजीने सुखडी धराववी. फळ नैवेधना थाळ धराववा. गोळो व्यवस्थित जली रहया बाद कायुं दूध के गाळेला गुलाब जळ द्वारा मंत्रथी हवनकुंडने शान्त करवो. OM श्रीं श्री निरीक्षनरसि पार्श्वनाथ शासनाधिष्ठाधिश महावि पार्वत ..............नारे ........संवत........वर्षे........मने.......के......तिथी.......वासरे.....स्थने.....निश्रामां राजराजश्वेरि महादेवी पद्मावती अस्माकं उपरि कृपादाता भव भव सर्व समीहितानि देहि देहि स्वाहा । हवन कुंडने शान्त करवो अने विसर्जन करवो. भगवाननी आरति मंगळदिवो करी माताजीनी आरति उतारवी. शान्तिकळश करी चैत्यवंदन करवुं. विसर्जन करी क्षमायाचना करवी. इति पद्मावति महापूजन vidhi Page #31 -------------------------------------------------------------------------- ________________ tsm-sg स्थापन श्रीमहादेवी महालक्ष्मी पूजन विधि आधविधि पेज नं. 1 थी 4 सुधीनी करवी. महालक्ष्मीजीनी प्रतिमा यंत्र के लेमीनेटेड फोटा पर थई शके. आह्वानादि ते ते मुद्रामो 32वा पूर्व मावान : / / OM श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका सूरिमंत्र तृतीयपीठा धिष्ठायिका महालक्ष्मी देवि अत्र आगच्छ आगच्छ । / संवौषट् : ॥AUM श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका सूरिमंत्र तृतीयपीठा धिष्ठायिका महालक्ष्मी देवि अत्र तिष्ठ तिष्ठ । / ठः ठः संनिधान : / / OM श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका सूरिमंत्र तृतीयपीठा धिष्ठायिका महालक्ष्मी देवि मम सन्निहिता भव भव ॥ वषट् । संनिशेध : / / OM श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका सूरिमंत्र तृतीयपीठा धिष्ठायिका महालक्ष्मी देवि पूजाविधिं यावत् अत्रैव स्थातव्यम् । / aj6 : ॥OM श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका सूरिमंत्र तृतीयपीठा धिष्ठायिका 27 महालक्ष्मी देवि परेषामदीक्षितानामदृश्या भव भव । / फट् अंजलि : ॥OM श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका सूरिमंत्र तृतीयपीठा धिष्ठायिका महालक्ष्मी देवि इमां पूजां प्रतीच्छ प्रतीच्छ स्वाहा । / / Page #32 -------------------------------------------------------------------------- ________________ चन्द्रप्रस्वामि पूरन नमोऽर्हत् 0 OM चंद्रप्रभ ! प्रभाधीश ! चंद्रशेखरचंद्रभूः । चन्द्रलक्ष्माङ्क ! चंद्राङ्ग ! चंद्रबीज ! नमोस्तु ते । / OM ह्री~ श्री~ अर्ह श्री चंद्रप्रभ ! ह्री~ श्री~ कुरू करु स्वाहा । श्री परमपुरूषाय परमेश्वराय जन्मजरामृत्यु निवारणाय श्रीमते चन्द्रप्रभ जिनेन्द्राय जलं चंदनं पूष्प धूप दीप अक्षतं नैवेध फलं यजामहे स्वाहा . अष्टप्रकारी पूजा करी आरती मंगळ दिवो करवा. OM श्री महादेवी महालक्ष्मी पूजन : महालक्ष्मीभुनी घ्शोपयारी पूभ नमोऽर्हतो जलपूजा : सुरराजैः चतुः षठ्या, स्तूयमान- गुणप्रभे । जय श्रीदेवि विश्वक-मातराश्रित-वत्सले । / 1 / / ॥ OM श्रीं ह्री~ क्ली~ महालक्ष्यै जलं समर्पयामि स्वाहा । / 108 वार (पंचामृत द्वारा प्रक्षाल ) चंदनपूजा : हिमवच्छिखरे पद्महृद-पद्म-निवासिनि । गौतमक्रम सेवैकरसिके विश्वमोहिनि । / 2 / / ॥ OM श्रीं ह्री~ क्ली~ महालक्ष्यै गन्धं समर्पयामि स्वाहा । / 108 वार (अष्टगंध द्वारा पूभ ) पुष्पपूजा : सूरिमन्त्र- तृतीयोपविद्या-पदनिवेशिते । सूरिराज - हृदम्भोज - विलासिनि चतुर्भुजे । / 3 / / ॥ OM श्रीं ह्री~ क्ली~ महालक्ष्यै पूष्पं समर्पयामि स्वाहा । / 108 वार (मज यढाववा) धूपपूजा : श्रीचन्द्रप्रभ भक्त्याऽतिपूते पद्माननेक्षणे । पद्महस्ते महारत्न-निधि- राजिविराजिते । / 4 ॥ ॥ OM श्रीं ह्री~ क्ली~ महालक्ष्यै धूपं आघ्रापयामि स्वाहा । / 108 वार (सुगंधी धूप (वेजवा) 28 Page #33 -------------------------------------------------------------------------- ________________ दीपकपूजा : गजयानेऽप्सरः श्रेणि-गीत-नाट्यादि-रञ्जिते । सदा शिरोधृत-छत्र-चलच्चामर-भासिते । / 5 / / ॥OM श्रीं ह्रीं क्लीं महालक्ष्यै दीपं दर्शयामि स्वाहा । / 108 वार (धीना 45 धरवा.) अक्षतपूजा : श्रीजैन-शासनानन्त-महिमाम्बुधि-चन्द्रिके । नानामन्त्रै : समाराध्ये सुरासुरनरर्षिभि : / / 6 / / ॥ OM श्रीं ह्रीं क्लीं महालक्ष्यै अक्षतं समर्पयामि स्वाहा । / 108 पार (5 मिश्रित योपाथी पूत) फल पूजाः विजया-जया-जयन्ती-नन्दा-भद्रायुपासिते । स्तुति-स्तवन-पूजाभिः सर्वविघ्न-भयापहे । / 7 / / ॥ OM श्रीं ह्रीं क्लीं महालक्ष्यै फलं समर्पयामि स्वाहा । / 108 (जी मा विविध जो धराइ) नैवेद्यं पूजा : विश्वकल्पलते लक्ष्मि सर्वालङ्कृत्य-लङ् कृते । शुद्वबोधि-समाधान-सर्वसिद्धीः प्रयच्छ मे । / 8 / / ॥AUM श्रीं ह्रीं क्लीं महालक्ष्यै नैवेद्यं समर्पयामि स्वाहा । / 108 (विविध bhI6/मो धरवी) सुखडीनो थाळ तथा भोजननो थाळ धरवो. वस्त्र पूजाः स्तूयमाने महानेक-मुनिसुन्दर-संस्तवै : / स्तुते मयापि सर्वेष्टसिद्धिं श्रीदेवि देहि मे । / 9 / / ॥OM श्रीं ह्रीं क्लीं महालक्ष्यै वस्त्रं समर्पयामि स्वाहा ॥ रीवाली GIG । सई युटसी मोटास्वी. आभूषण पूजा : महादेवि सुरीवृन्द-, वन्द्यमान-क्रमाम्बुजे । सुरासुर-नराधीश-, प्रशस्यगुणवैभवे । / 10 / / ॥AUM श्री ही क्लीं महालक्ष्यै षोडशाभरणं समर्पयामि स्वाहा ॥ पायल, रो, 7 मा सोणे शाआर धरवा. शनिमंत्रया : ॥OM श्रीं ह्रीं क्लीं महालक्ष्मि प्रसन्ना भव भव रक्षां कुरू कुरू स्वाहा । / आ मंत्र द्वारा लाल उनना के रेशमी दोरामां 27 गांठ बांधवी.. Page #34 -------------------------------------------------------------------------- ________________ जाप : एकाग्रचित्ते 108 वार नीचेना मंत्रनो जाप करवो, जेथी महालक्ष्मीनी महेर मळे छे. / / OMI वी महालक्ष्य नमः । / माताजी नी आरती करवी श्री लक्ष्मीजीनी आरती जय जय आरति देवी तुमारी, नित्य प्रणमुं हुं तुम चरणारी, श्री जिनशासननी रखवाली, नाम लक्ष्मीजी जग सौख्याली. सूरिमंत्रपदनी लक्ष्मीदेवी, सकल संघने सुख करेवी, नीलवट टीलडी रत्न बिराजे, काने कुंडल दोय शशी रवि छाजे. बांहो बाजुबंध बेरखा सोहे, नीलवरण सहु जनमन मोहे, सोवनमय नित्य चूडी खलके, पायल घुघरडी घम घम घमके. वाहन कमल चडयां बहु प्रेमे, तुज गुण पार न थाउं केमे. चुंदडी पटमां देह अतिदीपे, नवसरा हारे जग सहु जीपे. नितनित मानी आरति ऊतारे, रोग शोक भय दूर निवारे. तस घर पुत्रपुत्रादिक छाजे, मन वांछित सुख संपद राजे. देवचंद मुनि आरति गावे, जय जय मंगल नित्य वधावे. विसर्जन : विसर्जन मुद्रा थी. / / OM श्री महालक्ष्मी विवित्तर वित्तर, स्वस्थानुं पच्छ गच्छ, पुनरागमनाय प्रसीद प्रसीद स्वाहा । / jaya.....1 jaya ....2 jaya....3 jaya.....4 jaya.....5 jaya.....6 jaya.....7 jaya...... jaya.....9 jaya....10 jaya....11 noTa : मातजीनुं आ पूजन रोज घरमां पण करी शकाय. त्यारे अष्टप्रकारी पूजा 1-1 वार करवी. - 30 Page #35 -------------------------------------------------------------------------- ________________ | श्री पार्श्वपद्मावती महापूजन सामग्री लीस्ट केसर ग्राम - 1 बरास ग्राम - 10. वासक्षेप ग्राम - 50 कस्तुरी मी. ग्राम 1 अंबर मी. ग्रा. - 1 गोरो चंदन मी.ग्रा. - 1 काचो हिंगळोक ग्राम - 1 रतांजली लाकडुं - 1 रूपेरी वरख थोकडी - 5 सोनेरी वरख थोकडी - 1 धुप पेकेट - 1 कंकु ग्राम - 20 कापुर ग्राम - 50 कपुर गोटी - 2 दीवेट बोया - 120 सर्वोषधि ग्राम - 20 गुलाबजळ बओण्टल - 1 अत्तर बओण्टल - 1 चुंदडी - 1 तिर्थ जळ बओण्टल - 1 षोडशाभरणा चांदीनुं छत्र चांदीनो मुगट चांदीनी हाथनी कडली चांदीनी पगनी पायल शृंगारनी शिशी नाकनी नथणी, दामणी एरींग, वींटी, सोनानी चेन अगर गिन्नी, चांदीनो कंदोरो, दर्पण, मेंदीनु पेकेट, लाल रंगनी काचनी बंगडी - 6 काजलनी डब्बी दांडीवाला पान - 10 श्रीफळ - 3 रक्षापोटली - 500 लाल रेशमी दोरा - 300 अखरोट - 20 बदाम - 20 सोपारी - 20 बादलो ग्राम - 2 खडीसाखर कि.- 0|ई चोखा झीणा कि. - 5 दाउं, मग, चणानी दाळ , काळा अडद किलो - 2-2 लीलुं कपडु मीटर - 0॥ मलमल मीटर - 1 नेपकीन - 6 रोकडा रू. - 50 पावली - 50 गायनुं दूध लीटर - 2 31 Page #36 -------------------------------------------------------------------------- ________________ गायनुं दहीं लीटर - 1 शेरडीनोरस लीटर - 1 पाट पर पाथरवानुं लाल कपडु मि. - 4 लाल कटासणा - 6 नाडाछडी दडो - 1 मोहनथाळ - 27. बुंदीना लाडु - 10 घेर बनाववानी रसोई लापसी वाटको - 1 खीर वाटको - 1 मगनी दाळ ना वडा - 9 अडदना बाकुळा ग्रा. - 50 सुखडीनी थाळी - 1 32. आदेशो. 1. पार्श्वनाथ स्वामिनी अष्ट प्रकारी पूजा सजोडे 2. माताजीनी जल पूजा सजोडे 3. माताजीनी अष्टगंध पूजा सजोडे 4. माताजीनी पूष्पपूजा सजोडे 5. माताजीनी धूप पूजा सजोडे 6. माताजीनी दिपक पूजा सजोडे 7. माताजीनी अक्षत पूजा सजोडे 8. माताजीनी नैवेद्य पूजा सजोडे 9. माताजीनी फळ पूजा सजोडे 10. मताजीनी वस्त्र पूजा सजोडे 11. आभुषण पूजा सजोडे 12. प्रभुजीनी 108 दिवानी आरती 13. मंगलदिवो. 14. माताजीनी आरती 15. शांतीकळश बीजोरां - 5 दाडम - 27 संत्रा - 27 सफरजन - 27 मोसंबी - 27 लीलुं नारीयेल - 1 मिठाई पेंडा - 27 बरफी - 27 शाटा - 27 फूल कमल - 27 लाल गुलाब - 27 चंपो - 27 डमरो जडी - 1 सफेद झीणां फुल पुडी - 2 फुलना हार - 3 माताजीनी मूर्ति Page #37 -------------------------------------------------------------------------- ________________ || धरोन्द्र पद्मावती परिपूरिताय श्री शंजेश्वर पार्श्वनाथाय नमः । / श्री श्रुतदेवी सरस्वती महापूजन विधि आधविधि पेज नं. 1 थी 4 मुजब करवी. सरस्वतीनी प्रतिमा यंत्र के लेमीनेटेड फोटा पर थई शके. अथ आह्वानादि ते ते मुद्राओ करवा पूर्वक : OM नमो अणाई निहणे तित्थयर पगासिए गणहरेहिं अणुमण्णिए द्वादशांग पूर्वधारिणि श्रुतदेव सरस्वति ! अत्र एहि एहि संवौषट् । आह्वान स्थापना सन्निधान सन्निरोध : OM अर्हन्मुखकमल वासिनि ! वाञ्वादिनि ! सरस्वति ! अत्र तिष्ठ तिष्ठ ठः ठः । : OM सत्यवादिनि ! हंसवाहिनि ! सरस्वति मम सनिहिता भव भव वषट् । : OM ह्रीं श्री~ जिनशासन श्री द्वादशांगी - अधिष्ठात्रि ! श्री सरस्वति देवि ! जापं पूजां यावदत्रैव स्थातव्यम् । नमः । अवगुंठन : OM सव्वजणमणहरि ! भगवति ! सरस्वति ! परेषामदीक्षितानां अदृश्या भव भव फट् । अंजलि : OM वाञ्वादिनि ! भगवति ! सरस्वति ! इमां पूजां गृहाण गृहाण स्वाहा । 33 Page #38 -------------------------------------------------------------------------- ________________ 34 प्रथम पूजा नमोऽर्हत्0.. (22-सलाह(0) OM श्रीअर्हन् मुखांभोज-, वासिनीं पापनाशिनी, सरस्वती-महं स्तौमि, श्रुतसागर - पारदाम् । / 1 / / रमाबीजाक्षर-मयीं, माया - बीज - समन्वितां । त्वां नमामि जगन्मात-, स्त्रैलोकयैश्वर्य - दायिनीम् । / 2 / / सरस्वति वद वद, वाग्वादिनि मिताक्स्स्रै:| येनाहं वाङ्मयं सर्वं, जानामि निजनामवत् । / 3 / / 1. OM ऐं नमः 12 वणत सामुहि प. 2. OM ह्रीं श्रीं क्लीं ऐं हंसवाहिनी मम जीहवाग्रे आगच्छ आगच्छ विद्या प्रसादं कुरू कुरू स्वाहा 3. OM ह्रीं श्रीं श्रू श्रः हं तं यः यः ठः ठः सरस्वति भगवति विद्याप्रसादं कुरू कुरू स्वाहा.. OM ह्री~ श्री श्री जिनशासन शोभनायै श्री तीर्थंकर मुखाम्भोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं पूष्पं धूपं दीपं अक्षतं नैवेद्यं फलं यजामहे स्वाहा। मष्टप्रारी पूल द्वीतीय पूजा नमोऽर्हत् 0 (-सलाह0) भगवति सरस्वति, हीं नमोऽहिं द्वय प्रगे । ये कुर्वन्ति न ते हि, स्युर्जाड्य विधुराशयः । / 4 / / Page #39 -------------------------------------------------------------------------- ________________ त्वत्पाद-सेवी हंसोऽपि, विवेकीति जने श्रुतः । ब्रवीमि किं पुनस्तेषां येषां त्वच्चरणौ हृदि । / 5 / / तावकीना गुणा मातः, सरस्वति वदामि के । यैः स्मृतैरपि जीवानां, स्युः सौख्यानि पदे पदे । / 6 / / 1. OM ऐं नमः 12 वजत सामुहि भप. 2. OM ऐं श्रीं सौं क्लीं वद वद वाग्वादिनि ह्री~ सरस्वत्यै नमः .. 3. OM ह्री~ अर्हं नमो बीयबुद्धिणं, OM ह्री~ नमो भगवति गुणवति महामानसी स्वाहा.. OM ह्रीं श्रीं श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रभारी पूभ रवी. तृतीय पूजा नमोऽर्हत् 0 ( राग-सङलाई t0) त्वदीय चरणां भोजे, मच्चित्तं राज हंसवत् । भविष्यति कदा मातः, सरस्वति वद स्फुटम् । / 7 / / श्वेताब्जमध्य चंद्राश्म, प्रसादस्थां चतुर्भुजां । हंस- स्कंध - स्थितां चंद्र, मूर्त्यज्वल तनु प्रभां । / 8 / / वामदक्षिण हस्ताभ्यां बिभ्रतीं पद्म पुस्तिकां । तथे-तराभ्यां वीणाक्ष, मालिकां श्वेत वाससाम् । / 9 / / 34 1. OM ऐं नमः 12 वजत सामुहिङ भय 2. OM ह्रीं श्रीं क्लीं उच्चीष्ट चांडाली मातंगी सर्वजन वशकरी स्वाहा... 3. OM ज्रौं जौं शुद्ध बुद्धि प्रदेहि श्रुतदेवि मर्हत तुभ्यं नमः Page #40 -------------------------------------------------------------------------- ________________ 36 OM हीं श्री श्री जिनशासन शोभनायै श्री तीर्थंकरमुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... मष्टप्रारी पूरी रवी. चतुर्थ पूजा नमोऽर्हत् 0 (-सतात.) उद्गिरंती मुखांभोजा-, देनामक्षर मालिकां । ध्यायेद्योग-स्थितां देवीं, सजडोडपि कविर्भवेत् । / 10 / / यथेच्छया सुरसमुह,-संस्तुता मयका स्तुता । तत्तां पूरयितुं देवी, प्रसीद परमेश्वरि ॥ 11 / / इति श्री शारदा स्तुतिमिमां हृदये निधाय, ये सुप्रभात समये मनुजाः स्मरंति, तेषां परिस्फुरति विश्वविकास-हेतु, सज्ज्ञान केवल महो महिमा निधानं. / / 12 / / 1. OM ऐं नमः 12 गत सामुहिक प. 2. OM ह्रीं श्रीं क्लीं ऐं हंसवाहिनि आगच्छ आगच्छ मम जीहवाग्रे वासं कुरू कुरू स्वाहा 3. OM ह्रीं श्रीं क्रू श्रः हं तं यः यः ठः ठः ठः सरस्वती भगवती विद्याप्रसादं कुरू कुरू स्वाहा.. OM ह्रीं श्रीं श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं पूष्पं... मष्टप्रारी पू 52वी. / पंचम पूजा नमोऽर्हत्0 नमस्ते शारदा देवि, काश्मिर प्रति वासिनि । त्वामहं प्रार्थये मातः, विद्यादानं प्रदेहि मे ॥ 1 / / Page #41 -------------------------------------------------------------------------- ________________ प्रथमं भारती नाम, द्वितीयं च सरस्वतीं । तृतीयं शारदा देवि, चतुर्थं हंसवाहिनी पंचमं विदुषां माता, षष्ठं वागीश्वरी तथा । कौमारी सप्तमं प्रोक्तं, अष्टमं ब्रह्मचारिणी... 1. OM ऐं नमः 12 वजत सामुहिङ भप. 2. OM क्लीं ऐं हसौं सरस्वत्यै नमः .. 3. OM श्री~ सौं क्लीं वद वद वाग्वादिनि ह्री~ सरस्वत्यै नमः .. OM ह्री~ श्री~ श्री जिनशासन शोभनायै श्री तीर्थंकरमुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री सरस्वती महादेव्यै जलं चंदनं ... अष्टप्रकारी पूभ 52वी. षष्ठी पूजा नमोऽर्हत्... नवमं त्रिपुरा देवि, दशमं ब्रह्मिणी तथा । अकादशं तु ब्रह्माणी, द्वादशं ब्रह्मवादिनी वाणी त्रयोदशं नाम, भाषा चैव चतुर्दशं । पंचदशं श्रुतदेवी, षोडशं गौरी निगद्यते एतानि शुद्ध नामानि प्रातरुत्थाय यः पठेत् । तस्य संतुष्यते देवि, शारदा वरदायिनी ... 1. OM ऐं नमः 12 वजत सामुहिक भप. 2. OM ह्रीं श्रीं क्लीं ब्लू ऐं नमः.... 4. OM ज्रौं ज्रौं शुद्ध बुद्धि प्रदेहि श्रुतदेवी मर्हत तुभ्यं नमः । / 2 / / / / 3 / / / / 4 / / 11411 / / 6 / / OM ह्री~ श्री~ श्री जिनशासन शोभनायै श्री तीर्थंकरमुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रभारी पूजा रवी. 39 Page #42 -------------------------------------------------------------------------- ________________ सप्तम पूजा नमोऽर्हत्... या कुंदेंदुतुषारहार धवला, या श्वेतपद्मासना, या विणावर-दंड-मंडितकरा या शुभ्रवस्त्रावृता । या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वंदिता, सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा । / 7 / / सरस्वत्या प्रसादेन, काव्यं कुर्वन्ति मानवाः । तस्मात् निश्चल भावेन, पूजनीया सरस्वती । / 8 / / सरस्वती मध्य दृष्ट्वा, देवि कमल लोचना । हंस यान समारूढा, वीणा पुस्तक धारिणी । / 9 / / या देवी स्तुयसे नित्यं, विबुधैः वेदपठैः । सा मां भवतु जीह्वाग्रे, ब्रह्मरूपा सरस्वती । / 10 / / 1. OM ऐं नमः 12 वजत सामुहिङ भय 2. OM ह्री~ श्री~ भू~ श्रहं तं यः यः ठः ठः ठः सरस्वती भगवती विद्याप्रसादं कुरू कुरू स्वाहा.. OM ह्री~ श्री~ श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं पूष्पं धूपं दीपं अक्षतं नैवेद्यं यजामहे स्वाहा. अष्टप्रभारी पूल रवी. अष्टम पूजा नमोऽर्हत्0.. (राग - सरसशांति सुधारस ) कलमराल-विहंगम-वाहना, सितदुकुल- विभूषण- लेपना । प्रणत-भूमि-रूहामृत-सारिणी, प्रवर-देह - विभाभर - धारिणी । / 1 / / 38 Page #43 -------------------------------------------------------------------------- ________________ अमृत-पूर्ण-कमण्डलु-हारिणी, त्रिदश-दानव-मानव-सेविता । भगवती परमैव सरस्वती, मम पुनातु सदा नयनाम्बुजम् ॥ 2 / / जिनपति-प्रथिता-खिलवाङ्मयी, गणधरानन-मंडप-नर्तकी । गुरूमुखाम्बुज-खेलन-हंसिका, विजयते जगति श्रुत देवता ॥3 / / 1. OM ऐं नमः 12 वपत सामुहि 15. 2. OM क्लीं ह्रीं ऐं हसौं सरस्वत्यै न्म्ः..| 3. OM ह्रीं श्रीं अह~ नमो बीयबुद्धीणं, OM हीं नमो भगवती गुणवती महामानसी स्वाहा..| OM ह्रीं श्री श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रभारी पूरी 52वी. नवम पूजा नमोऽर्हत्0.. (2॥ - 12अनिति सुधारस) अमृत-दीधिति-बिंब-समानना, त्रिजगती-जन-निर्मित-माननाम् । नवरसामृत-वीचि-सरस्वतीम् , प्रमुदितः प्रणमामि सरस्वतीम् । / 4 / / वितत-केतक-पत्र विलोचने, विहित-संसृति-दुष्कृत-मोचने । धवल-पक्ष-विहंगम-लांछिते, जय सरस्वति पूरित वांछिते ॥ 5 / / 30 Page #44 -------------------------------------------------------------------------- ________________ 40 भवदनुग्रह-लेश-तरंगिता, तदुचितं प्रवदंति विपश्चितः । नृपसभासु यतः कमलाबला, कुचकला ललनानि वितन्वते । / 6 / / 1. OM ऐं नमः 12 वणत सामुहि 5.2. OM ह्रीं श्रीं क्लीं ब्लू ऐं नमः... 3. OM जौं जौं शुद्ध बुद्धि प्रदेहि श्रुतदेवी-मर्हत तुभ्यं नमः OM हीं श्रीं श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... मष्टप्रारी पूल 52वी. दशम पूजा नमोऽर्हत्0.. (2007 - सरसशांति सुधारस) गतधना अपि हि त्वदनुग्रहात्, कलित-कोमल-वाक्य-सुधोर्मय : / चकित-लाल-कुरंग-विलोचना, जनमनांसि हरन्तितरां नराः ॥ 7 / / कर-सरोरुह-खेलन-चंचला, तव विभाति वरा जयमालिका । श्रुत-पयोनिधि-मध्य-विकस्वरो, -ज्वलतरंग-कलाग्रह-साग्रहा... ॥ 8 ॥ द्विरद-केसरी-मारि-भुजंगमा, सहन-तस्कर-राज-रूजां भयम् । तव गुणावलि-गान-तरंगिणां, न भवति भविनां श्रुतदेवते... / / 9 / / Page #45 -------------------------------------------------------------------------- ________________ 1. OM ऐं नमः 12 वजत सामुहिङ भ 2. 3. OM ह्री~ श्री~ क्लीं ऐं हंसवाहिनी मम जीहवाग्रे आगच्छ आगच्छ वासं कुरु कुरु स्वाहा। OM hrI~zrI~ भू~ श्रः हं तं यः यः ठः ठः सरस्वति भगवति विद्याप्रसादं कुरू कुरू स्वाहा.. OM hrI~zrI~ श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं ...... अष्टप्रकारी पूजा वी. एकादश पूजा नमोऽर्हत्.. (राग - माभूसालोस) OM क्लीं ततः श्रीं, तदनु हस कल, ह्री~ अथौ ऐं नमोऽन्ते, लक्षं साक्षाज्जपेद्यः, कर सम विधिना, सत्तपा ब्रह्मचारी, निर्यान्ती चन्द्र बिम्बात्, कलयति मनसां त्वां जगच्चन्द्रिकाभां सोडत्यर्थं वह्निकुण्डे, विहित घृतहुतिः, स्याद् दशांशेन विद्वान् । / 10 / रे रे लक्षण - काव्य-नाटक-कथा, चम्पू समालोकने, क्वायासं वितनोषि बालिष..? मुधा, किं नम्र वक्त्रांम्बुजः, भक्त्याराधय मंत्रराज महसा, नेना निशं भारति येन त्वं कविता वितान सविता, -द्वैत प्रबुद्धायसे । / 11 / / 41 Page #46 -------------------------------------------------------------------------- ________________ चंचच्चंद्रमुखी प्रसिद्ध महिमा, स्वाच्छंद्य राज्यप्रदा । नायासेन सुरासुरेश्वर गणइ, रभ्यर्चिता भारति, देवी संस्तुत- वैभव - मलयजा, लेपांग-रंग-द्युति, सा मां पातु सरस्वती भगवती, त्रैलोक्य संजीवनी स्तवन मेतदनेक गुणान्वितं पठति यो भविकः प्रमनाः प्रगे सः सहसा मधुरैर्वचनामृतै, र्नृपगणानपि रञ्जयति स्फुटम् 2. OM श्री भारत्यै नमः 1. OM ऐं नमः 12 वणत सामुहिङ भप. 3. OM नमो हिरीए बंभीए भगवईए सिज्झौ मे भगवै महाविज्जा OM बंभी महाबंभी स्वाहा .. 4. OM ऐं ह्री~ श्री~ अर्हन् वद वद वाग्वादिनी भगवती सरस्वती ह्री~ नमः स्वाहा .... / / 12 / / / / 13 / / OM श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं ... अष्टप्रकारी पूजा वी. द्वादश पूजा नमोऽर्हत् 0.. (राग - ऋषिमंडल) सरस्वतिं नमस्यामि, चेतनां हृदि संस्थितां । कंठस्थां पद्मयोनिं च, ह्री~ ह्रींकारी शुभां प्रियां । / 1 / / मंत्र प्रदां हृदयां, सुभगां शोभन प्रियां । पद्मोपस्थां कुंडलीनां, शुक्ल वस्त्रां मनोहरां । / 2 / / 1. OM ऐं नमः 12 वजत सामुहिक भप. 2. OM जगन्मात्रे नमः 42 Page #47 -------------------------------------------------------------------------- ________________ 3. OM अर्हन् मुखकमल-निवासिनि पापात्मक्षयंकरी श्रुतज्ञानज्वाला सहस्त्र प्रज्वलित भगवति सरस्वति मत्यापं हन हन दह दह पच पच क्षा~ क्षी मा~ क्षः क्षीरधवले अमृतसंभवे व वैं हू~ हू~ क्ष्वी ही ही क्लीं ह्यौं वद वद वाग्वादिनि ! भगवति ! ऐं ह्रीं नमः .. OM हीं श्रीं श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनि द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रारी पूल 62वी. त्रयोदशम पूजा नमोऽर्हत्0.. (2॥ - ऋषीसे) आदित्य-मंडलस्थां च, प्रणमामि जन प्रियां। ईति सम्यग् स्तुता देवी, वागीसेन महात्मना । / 3 / / आत्मानं दर्शयामास, सूर्यकोटी समप्रभ । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते । / 4 / / 1. OM ऐं नमः 12 4जत सामुहि प. 2. OM क्लीं ईश्वर्यै नमः 3. OM ऐं नमो अरिहंताणं वद वद वाग्वादिनी स्वाहा.. OM हीं श्री श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रभारी पूल 52वी. 43 Page #48 -------------------------------------------------------------------------- ________________ चर्तुदशम पूजा नमोऽर्हत् 0.. (राग - ऋषिमंडल) 3 वरदा यदि मे देवि ... दिव्यं ज्ञानं प्रयच्छ मे... / दत्तं निर्मलं ज्ञानं..., कुबुद्धि ध्वंसकारिणी... / / 5 / / मां स्तुवन्ति च ये नराः । ते लभंते परं ज्ञानं, मम तुल्य पराक्रमं ... / / 6 ॥ य इदं पठयते सदा । तस्य कंठे सदा वासो करिष्यामि न संशय... / / 7 / / स्तोत्रेणानेन ये भक्त्या ..., त्रिसंध्यं सर्वतो भक्त्या .., 1. OM ऐं नमः 12 वणत सामुहिङ भप. 2. OM वः सरस्वत्यै नमः 3. OM नमो भगवओ अरिहओ भगवईए वाणीए वडमाणीए मम शरीरं पविस पविस निस्सर निस्सर स्वाहा । / 4. OM नमो सरस्वती बुद्धिबल वर्धिनि कुरू कुरू स्वाहा..... OM ह्री~ श्री~ श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रभारी पूभ रवी. पंचदशम पूजा नमोऽर्हत्0.. (राग - सरसशांति सुधारस ) सकल-मंगल-वृद्धि- विधायिनी, सकल-सद्गुण-सन्ततिदायिनी ... / सकल-मंजुल-सौख्य-विकाशिनी, हरतु मे दुरितानि सरस्वती... / / 1 / / 44 Page #49 -------------------------------------------------------------------------- ________________ अमर-दानव-मानव-सेविता, जगति जाड्यहरा shrutdevtaa..| विशद-पक्ष-विहंगविहारिणी, हस्तु मे दुरितानि सरस्वती प्रवर-पंडित-पुरुष-पूजिता, प्रवर-कान्ति-विभूषण राजिता.... प्रवर-देह-विभाभर-मंडिता, हरतु मे दुरितानि सरस्वती । / 2 / / / / 3 / / 1. OM ऐं नमः 12 वणत सामुहि भप. 2. OM क्लीं शारदायै नमः 3. OM अर्हन् मुखकमलवासिनि...! पापात्म क्षयंकरि श्रुतज्ञानज्वाला सहस्त्र प्रज्वलिते...! सरस्वति...! मत्यापं... हन हन दह दह क्षां क्षीं क्षं क्षौं क्षः क्षीरधवले...! अमृत संभवे ! वं वं हूं हूं वी~ ह्री~ क्ली~ हसौं वद वद वाग्वादिन्यै ह्री~ स्वाहा ... / OM ह्री~ श्री~ श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं ... अष्टप्रकारी पूजा रवी. षोडश पूजा नमोऽर्हतो.. (राग - सरसशांति सुधारस ) सकल-शीत-मरिचि समानना..., विहित-सेवक - बुद्धि vikaashnaa...| धृत-कमंडलु-पुस्तक मालिका..., हरतु मे दुरितानि सरस्वती.... / / 4 / / 45 Page #50 -------------------------------------------------------------------------- ________________ सकल-मानस-संशय हारिणी..., भवभवोर्जित-पाप निवारिन्नी...| सकल-सद्गुण-सन्तति धारिणी..., हरतु मे दुरितानि स्र्स्व्ती...॥ 5 / / 46 1. OM ऐं नमः 12 वमत सामुहि प. 2. OM क्लीं वाहिन्यै नमः 12 वणत सामुहि 5. 2. OM ह्रीं क्लीं वद वद वाग्वादिनि...! भगवती...! ब्राह्मि ! सुंदरि...! सरस्वती देवी मम जिह्वाने वासं कुरू कुरू स्वाहा... 3. OM सुमति सुरविज्झाय स्वाहा... OM ह्रीं श्री श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रारी पूरी 52वी. सप्तदशम पूजा नमोऽर्हत्0.. (2॥ - 2222ifta) प्रबल-वैरि-समूह-विमर्दिनी, नृप्स्भादिस्सु-मान्-विव्र्धिनी...| नतजनोदित-संकट-भेदिनी..., हरतु मे दुरितानि सरस्वती... ॥ 6 ॥ सकल-सद्गुण - भूषितविग्रहा..., निजतनु-द्युति-तर्जित-विग्रहा... | विशद-वस्त्रधरा विशदद्युतिः, हरतु मे दुरितानि सरस्वती... / / 7 / / Page #51 -------------------------------------------------------------------------- ________________ 1. OM ऐं नमः 12 वमत सामुहिस् 14. 2. OM क्लीं कीर्तिमुअमंदिरे स्वाहा 3. OM नमो बोहिदयाणं जीवदयाणं धम्मदयाणं धम्मदेसयाणं अरिहंताणं नमो भगवईओ देवयाओ सव्व सुयनायासे बारसंगजणजीए अरिहंतसिरिओ क्लीं वीं स्वाहा... OM हीं श्री श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... मष्टप्रारी पूरी 52वी. अष्टादशम पूजा नमोऽर्हत्0.. (2॥ - 22सशांति) भवदवानल-शांति तनूनपा..., द्वितकरैक कृतिमंत्र कृतकृपा... / भविक-चित्त-विशुद्ध विधायिनी, हरतु मे दुरितानि सरस्वती... तनुभृतां जडतामपाकृत्य या, विबुधतां ददते मुदिताचर्या । मतिमतां जननीति मताडनसा..., हरतु मे दुरितानि सरस्वती... ॥ 9 ॥ 1. OM ऐं नमः 12 वमत सामुहि 15. 2. OM नमो अरिहंताणं धम्मनायगाणं धम्म सारहीणं धम्मवर 47 चाउरंत चक्कवट्टीणं मम परमैश्वर्यं कुरू कुरू हीं हं सः स्वाहा... OM श्रीं श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रारी पूल 32वी. II ॥ Page #52 -------------------------------------------------------------------------- ________________ 48 ओकोनविंशति पूजा नमोऽर्हत्0.. (2॥ - सरसशांति) सकल-शास्त्र-पयोनिधि नौः परा..., vishd-कीर्तिध्रोद्द्कित्मोह्रा..| जिनवरानन-पद्मनिवासिनी..., हरतु मे दुरितानि स्र्स्व्ती...॥ 10 / / (राग... स्नातस्या) इत्थं श्री श्रुतदेवता-भगवती विद्वद्-जनानां प्रसूः, सम्यग्ज्ञान वरप्रदा, घनतमो-निर्नाशिनी देहिनाम् । श्रेयः श्रीवरदायिनी सुविधिना, संपूजिता संस्तुता..., दुष्कर्माण्यपहृत्य मे विदधतां, सम्यक्श्रुतं सर्वदा... ॥11॥ 1 1. OM ऐं नमः 12 वणत सामुहि प. 3.OM नमो अरिहंताणं वद वद वाग्वादिनी स्वाहा. | 3. OM ह्रीं श्रीं ऐं वद वद वाग्वादिनि ! भगवति ! सरस्वति ! अर्हन् मुखवासिनि ! ममास्ये प्रकाशं कुरू कुरू स्वाहा । OM हीं श्रीं श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... मष्टप्रारी पूल 52वी. विंशति पूजा नमोऽर्हत्0.. (211 - पास shNbheshvr|..सार् 32) राजते श्रीमती भारती देवता, शारदेन्दुप्रभाविभ्रमं विभ्र्ती...| मंजुमंजीर झंकार संचारिणी, तारमुक्ता लताहार शृंगारिणी... / / 1 / / Page #53 -------------------------------------------------------------------------- ________________ चारूचूलं दुकुलं दधाना धनं..., केतकी गंध संदर्भित चंदनं । __मालती-पुष्पमाला-लसत्-कंधरा, कुन्द-मंदार-बंधूक गंधोद्धरा... / / 2 / / 1. OM ऐं नमः 12 वणत सामुहिक प. 2. OM ह्रीं शारदायै नमः 3. OM हीं श्रीं इवीं श्रीं स्फर स्फर OM हीं श्रीं क्लीं ऐं वागीश्वरी भगवतीमस्त नमः 4. OM ह्रीं श्रीं अर्हन् वद वद वाग्वादिनि भगवति सरस्वति हीं नमः स्वाहा । ___ OM ह्रीं श्रीं श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रारी पूरी 52वी. एकविंशति पूजा नमोऽर्हत्0.. (2॥ - AIR 62 शार 62) स्फार-शृंगार-विस्तार-संचारिणी, रौद्र-दारिद्रय-दौर्भाग्य-निर्नाशिनी, शोभना-लोकना-लोचना-नंदिनी, कोमला-लाप-पीयूष-निःस्यन्दिनी.. ॥3॥ सार-कर्पूर-कस्तूरिका-मंडिता, सर्व-विज्ञान-विद्याधरी प्ण्द्दिता...| हस्त-विन्यस्त-दामाक्ष-मालाम्बुजा, कंकण-श्रेणि-विभ्राजित-श्रीभुजा ॥4 / / Page #54 -------------------------------------------------------------------------- ________________ 1. OM ऐं नमः 12 वजत सामुहि भय 2. OM औं हं अं हं वद वद स्वाहा 3. OM ह्री~ असिआउसा नमः अर्ह वाचिनि ! सत्यवाचिनि ! वाग्वादिनि ! वद वद मम वक्त्रे व्यक्त वाचया ह्री~ सत्यं ब्रूहि ब्रूहि सत्यं वद वद अस्खलित प्रचारं सदैव मनुजा सुरसदसि ह्री~ अर्ह असिआउसा नमः स्वाहा । OM ह्री~ श्री~ श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रारी पूभ रवी. द्वाविंशति पूजा नमोऽर्हतो.. (राग - सार 12 सार 52 ) राजहंसांग लीला विमान स्थिता, वीणया लालिता पुस्त्काल्ण्कृता...| भास्वरा सुस्वरा पक्व बिम्बाधरा, रूपरेखाधरा दिव्य योगीश्वरा.... / / 5 / / सर्व कामप्रदा सर्वगा सर्वदा..., कल्पवृक्षस्य लक्ष्मीं हसन्ती सदा... / त्वत्प्रसादाद् विना देहिनां का गतिः, का मतिः का रतिः का धृतिः का स्थितिः । / 6 / / 1. OM ऐं नमः 12 वजत सामुहि भय. 2. OM ह्री~ श्री~ वद वद वाग्वादिनि ह्री~ सरस्वत्यै मम विद्यां देहि देहि स्वाहा... 50 Page #55 -------------------------------------------------------------------------- ________________ 3. OM नमो हिरीए बंभीए भगवईए सिज्झऊ मे भगवई महाविज्जा OM बंभी महाबंभी स्वाहा OM हीं श्री श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... मष्टप्रारी पूल 32वी. त्रयोविंशति पूजा न्मोऽर्ह्त्0..(2॥ - सार 12 सार 62) लाटकर्णाट काश्मीर संभाविनी..., श्री समुल्लास सौभाग्य संजीवनी । मेखला सिंजितै-रुद्गिरन्ती प्रियं । सेवका नामेयां ददामि श्रियम्... ॥ 7 / / कस्य किं दीयते, कस्य किं क्षीयते, कस्य किं वल्लभं, कस्य किं दुर्लभं... / केन को बाध्यते, केन क: साध्यते, केन को जीयते, को वरो दीयते... ॥8॥ भारति ! यस्तव पूरतः स्तोत्रमिदं पठति शुद्ध भावेन... / स भवति सुरगुरू तुल्यो, मेधामावहति चिरकालम्... / / 9 / / 1. OM ऐं नमः 12 वपत सामुहि प. 2. OM हीं हंसः प्रत्यंगिरे हम k ल ही महाविद्ये सर्वशंकरि! मम शांतिं कुरू कुरू ऐं ह्रीं स्वाहा । OM हीं श्री श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... मष्टप्रारी पूरी 52वी. 51 Page #56 -------------------------------------------------------------------------- ________________ पर चतुर्विंशति पूजा नमोऽर्हत्0..(2॥ - हीसे) घोषणा धी मति मेंघा, वाग विभवा सरस्वती । गीर्वाणी भारती भाषा, ब्रह्मिणी मागध प्रिया. / / 1 / / सर्वेश्वरी महागौरी..., शंकरी भ्क्त्व्त्स्ला.| रौद्री चांडालिनी चंडी.., भैरवी वैष्णवी जया. / / 2 / / गायत्री च चतुर्बाहुः, कौमारी परमेश्वरी. / देवमाताडक्षया चैव, नित्या त्रिपुरा भैरवी. / / 3 / / त्रैलोक्यस्वामिनी देवी, मांका कारूण्य सूत्रिणी । शूलिनी पद्मिनी रूद्री, लक्ष्मी पंकज वासिनी. / / 4 / / 1. OM ऐं नमः 12 गत सामुहि 5.2. OM हीं नमो अरिहंताणं वद वद वाग्वादिनी स्वाहा... 3. OM ह्रीं श्रीं मैं वाग्वादिनी भगवती अर्हन मुखवासिनी सरस्वती मम जिह्वाग्रे प्रकाशं कुरू कुरू स्वाहा.. OM ह्रीं श्रीं श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... मष्टप्रारी पूल 32वी. पंचविंशति पूजा नमोऽर्हत्0.. (2॥ - ऋषीसे) चामुंडा खेचरी शांता, हुंकारा cNndrshekhrii...| वाराहि विजयाऽन्तर्धा..., की ही सुरेश्वरी... / / 5 / / चंद्रानना जगत्धात्री, वीणाम्बुज करद्वया... | सुभगा सर्वगा स्वाहा, जंभिनी स्तंभिनी स्व्रा...॥ 6 / / काली कापालिनी कौली, विज्ञा रात्री त्रिलोचना । पुस्तक-व्यग्रहस्ता च, योगिन्यमित-विक्रमा. / / 7 / / Page #57 -------------------------------------------------------------------------- ________________ सर्व-सिद्धिकरी-संध्या, खड्गीनी काम्रूपिन्नी...| सर्व सत्त्वहिता प्रज्ञा, शिवा शुक्ला मनोरमा.. II8 ॥ 1. OM ऐं नमः 12 वणत सामुहिस् . 2. OM हीं नमो भगवओ अरिहओ भगवई वाणी वड्डमाणी मम शरीरं पविस पविस निस्सर निस्सर स्वाहा... 3. OM नमो सरस्वत्यै बुद्धि बलवर्धिनी कुरू कुरू स्वाहा OM ह्रीं श्रीं श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रारी पूरी 52वी. षट्विंशति पूजा नमोऽर्हत्0.. (2॥ - ऋषिमंस्स्) मांगल्य रुचिराकारा..., धन्या कानन-वासिनी. / अज्ञान-नाशिनी जैनी, अज्ञाननिशि भास्क्री.॥9 / / अज्ञानजन-मातात्व, मज्ञानोदधि शोषिणी. | ज्ञानदा नर्मदा गंगा, सीता वागीश्वरी धृतिः । / 10 / / ऐंकारी मस्तका प्रीतिः, हींकार व्द्नाहुतिः....| क्लींकार हृदयाशक्ति, रिष्टबीजनिराकृति.. / / 11 / / निरामया जगत्संस्था, निष्पपंचा च्लाच्ला....| निरूत्पन्ना समुत्पन्ना, अनंता गगनोपमा... / / 12 / / 1. OM ऐं नमः 12 वपत सामुहिक प. 2. OM हीं श्रीं ऐं वाग्वादिनी भगवती अर्हन्मुखवासिनी सरस्वती मम जिह्वाग्रे प्रकाशं कुरू कुरू 43 Page #58 -------------------------------------------------------------------------- ________________ स्वाहा ... 4. OM सुमति सुरविज्झाय स्वाहा .. OM ह्री~ श्री~ श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं... अष्टप्रभारी पूल रवी. सप्तविंशति पूजा नमोऽर्हत्.. (राग - ऋषिमंडल) पठत्यमूनि नामानि अष्टोत्तर शतानि यः । वत्सं धेनुरिवायाति, तस्मिन् देवी सरस्वती । / 13 / / त्रिकालं च शुचिर्भूत्वा अष्टमासान् निरंतरम् । पृथिव्यां तस्य बंभ्रम्य तन्वन्ति कवयो यशः । / 14 / / दुहिणवदन पद्मे राजंहसीव शुभ्रा, सकल कुशल वल्ली कंदकुद्दाल कल्पा.. | amarazatanatAM'dhri कामधेनुः कवीनां, दहतु कमलहस्ता भारती कल्मषं नः । / 15 / / 1. OM ऐं नमः 12 वजत सामुहि भय 2. OM ह्री~ श्री शारदायै नमः .... 3. OM ह्री~ सरस्वती क्लीं वद वद वाग्वादिनि ! भगवति...! ब्राह्मी..! सुंदरि ..! सरस्वति देवि मम जिह्वाग्रे वासं कुरू कुरू स्वाहा... / OM hrI~zrI~ श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं ... अष्टप्रकारी पूजा रवी. 54 Page #59 -------------------------------------------------------------------------- ________________ वस्त्रपूजा.. नमोऽर्हत्0.. (2 / / - सरस शांति सुधारस) सकललोक सुसेवित पंकजा, वरयशोजित शारद कौमुदी...| निखिल कल्मष नाशन तत्परा..., जयतु सा जगतां जननी सदा.. / / 1 / / कमल गर्भ विराजित भूवना, मणि कीरीट सुशोभित म्स्त्का...| कनक कुंडल भूषित कर्णिका, जयतु सा जगतां जननी सदा... ॥2॥ वसु हरिद् गजसंस्नपितेश्वरी, विघृत सोमकला जगदीश्वरी.. I जलज-पत्र समान विलोचना, जयतु सा जगतां जननी सदा... ॥3 / / शारदा शारदांभोज, वदना वदनांबुजे ! सर्वदा सर्वदास्माकं, सन्निधिं सन्निधिं क्रियात् । / OM ह्री~ श्री भगवत्यै केवलज्ञानस्वरूपायै लोकालोकप्रकाशिकायै श्री सरस्वत्यै वस्त्रं यजामहे स्वाहा । आभरण पूजा नमोऽर्हत्0.. (2॥ - सरते शांति सुधारस) कांचीसूत्र विनूत सार निचितैः केयूर सत्कुन्डलै : मंजीरागद-मुद्रिकादि मुकुट,प्रालम्बिका वासकै : 55 Page #60 -------------------------------------------------------------------------- ________________ अंच्यत् चाटिक पक्षिकादि विलगद् ग्रैवेयकै भूषणइ: दूरांग कान्ति वर्ष सुभगइ: सम्पूजयामो वयम्... OM ह्री~ श्री~ भगवत्यै केवलज्ञान स्वरूपायै लोकलोक प्रकाशिकायै श्री सरस्वत्यै षोडशाभरणं यजामहे स्वाहा... मंत्रदानमहाविधि ओ परमतारक गुरूदेव आप अमारा उपर कृपा करो कृपा करो अने अज्ञानतिमिर ने दूर करनार एवा सरस्वती महामंत्र नुं अमने दान करो . OM ह्री~ श्री~ ऐं वाग्वादिनि भगवति अर्हन्मुखवासिनि सरस्वति मम जिह्वाग्रे प्रकाशं कुरू कुरू स्वाहा ... 56 Page #61 -------------------------------------------------------------------------- ________________ 8. अमृतवर्षिणी महाविधान.. (वासक्षेप मने पुष्पथी ) 1. OM ह्रीं श्री शारदा सरस्वत्यै नमः 2. OM ह्रीं श्री विजया सरस्वत्यै नमः 3. OM हीं श्री नंदा सरस्वत्यै नमः 4. OM हीं श्री जया सरस्वत्यै नमः 5. OM हीं श्री पद्मा सरस्वत्यै नमः 6. OM ह्री~ श्री शिवा सरस्वत्यै नमः 7. OM हीं श्री क्षमा सरस्वत्यै नमः OM ह्री~ श्री दुर्गा सरस्वत्यै नमः 9. OM ह्रीं श्री गौरी सरस्वत्यै नमः 10. OM हीं श्री महालक्ष्मी सरस्वत्यै नमः 11. OM ही श्री कालिका सरस्वत्यै नमः 12. OM हीं श्री रोहिणी सरस्वत्यै नमः 13. OM हीं श्री परा सरस्वत्यै नमः 14. OM ह्री~ श्री माया सरस्वत्यै नमः OM हीं श्री कुंडलिनी सरस्वत्यै नमः OM ह्री~ श्री मेघा सरस्वत्यै नमः 17. OM हीं श्री कौमारी सरस्वत्यै नमः 18. OM हीं श्री भुवनेश्वरी सरस्वत्यै नमः 19. OM हीं श्री श्यामा सरस्वत्यै नमः 20. OM ह्री~ श्री चंडी सरस्वत्यै नमः 21. OM ह्रीं श्री कामाक्षा सरस्वत्यै नमः 22. OM ह्रीं श्री रौद्री सरस्वत्यै नमः 23. OM हीं श्री देवी सरस्वत्यै नमः 24. OM ह्रीं श्री कला सरस्वत्यै नमः 25. OM हीं श्री IDA सरस्वत्यै नमः 26. OM ह्रीं श्री पिंगला सरस्वत्यै नमः pa7 Page #62 -------------------------------------------------------------------------- ________________ 58 27. OM ह्रीं श्री सुषुम्णा सरस्वत्यै नमः 29. OM हीं श्री हींकारी सरस्वत्यै नमः 31. OM हीं श्री बिंछिका सरस्वत्यै नमः 33. OM ही श्री कमला सरस्वत्यै नमः 35. OM हीं श्री उमा सरस्वत्यै नमः 37. OM ही श्री प्रभा सरस्वत्यै नमः 39. OM ह्रीं श्री भर्भरी सरस्वत्यै नमः 41. OM ह्रीं श्री बाला सरस्वत्यै नमः 43. OM हीं श्री मंदिरा सरस्वत्यै नमः 45. OM ह्रीं श्री जालया सरस्वत्यै नमः 47. OM ह्रीं श्री या सरस्वत्यै नमः 49. OM ह्री~ श्री सर्वाणि सरस्वत्यै नमः 51. OM ह्रीं श्री रमा सरस्वत्यै नमः 53. OM ह्री~ श्री महाविद्या सरस्वत्यै नमः 28. OM हीं श्री भाषा सरस्वत्यै नमः ___ OM ह्रीं श्री घिषणा सरस्वत्यै नमः 32. OM हीं श्री ब्रह्माणी सरस्वत्यै नमः ___ OM ह्रीं श्री सिद्धा सरस्वत्यै नमः __ OM ह्रीं श्री पर्णा सरस्वत्यै नमः ___ OM ह्रीं श्री दया सरस्वत्यै नमः OM ह्रीं श्री वैष्णवी सरस्वत्यै नमः __ OM ह्रीं श्री वश्ये सरस्वत्यै नमः 44. OM ह्री~ श्री भैरवी सरस्वत्यै नमः 46. OM ह्रीं श्री शांभवा सरस्वत्यै नमः 48. OM हीं श्री मा सरस्वत्यै नमः 50. OM हीं श्री कौशिका सरस्वत्यै नमः 52. OM ह्रीं श्री चक्रेश्वरी सरस्वत्यै नमः 54. OM ह्रीं श्री मृडानी सरस्वत्यै नमः Page #63 -------------------------------------------------------------------------- ________________ 55. OM ह्री~ श्री भगमालिनी सरस्वत्यै नमः 57. OM ह्री~ श्री शंकरी सरस्वत्यै नमः 59. OM ह्री~ श्री कालाग्नी सरस्वत्यै नमः 61. OM ह्री~ श्री क्षया सरस्वत्यै नमः 63. OM ह्री~ श्री नारायणी सरस्वत्यै नमः 65. OM ह्रीं श्री वरदा सरस्वत्यै नमः 67. OM ह्रीं श्री हिमा सरस्वत्यै नमः 69. OM ह्री~ श्री चारणी सरस्वत्यै नमः 71. OM ह्री~ श्री कोटिश्री सरस्वत्यै नमः 73. OM ह्री~ श्री सूरा सरस्वत्यै नमः 75. OM ह्री~ श्री जांगुली सरस्वत्यै नमः 77. OM ह्री~ श्री गंडनी सरस्वत्यै नमः 79. OM ह्री~ श्री कबरी सरस्वत्यै नमः OM ह्री~ श्री सुभगा सरस्वत्यै नमः 81. 56. 58. 60. 62. 64. 66. 68. 70. 72. 74. 76. 78. 80. 82. OM ह्री~ श्री विशाली सरस्वत्यै नमः OM ह्री~ श्री दक्षा सरस्वत्यै नमः OM ह्री~ श्री कपिला सरस्वत्यै नमः OM ह्री~ श्री औंद्री सरस्वत्यै नमः OM ह्री~ श्री भीमी सरस्वत्यै नमः OM ह्री~ श्री छांभवी सरस्वत्यै नमः OM ह्री~ श्री गांधर्वी सरस्वत्यै नमः OM ह्री~ श्री गार्गी सरस्वत्यै नमः OM ह्री~ श्री नंदिनी सरस्वत्यै नमः OM ह्री~ श्री अमोघा सरस्वत्यै नमः OM ह्री~ श्री स्वाहा सरस्वत्यै नमः OM ह्री~ श्री धनार्जनी सरस्वत्यै नमः OM ह्री~ श्री विशालाक्षी सरस्वत्यै नमः OM ह्री~ श्री चकरालिका सरस्वत्यै नमः ChS Page #64 -------------------------------------------------------------------------- ________________ 83. OM ह्री~ श्री वाणी सरस्वत्यै नमः 85. OM ह्री~ श्री हारी सरस्वत्यै नमः 87. OM ह्री~ श्री निरंजना सरस्वत्यै नमः 89. OM ह्री~ श्री बदरीवासा सरस्वत्यै नमः 91. OM ह्री~ श्री क्षेमंकरी सरस्वत्यै नमः 93. OM ह्री~ श्री चतुर्भजा सरस्वत्यै नमः 95. OM ह्री~ श्री शैला सरस्वत्यै नमः 97. OM ह्री~ श्री महाजया सरस्वत्यै नमः 99. OM ह्री~ श्री यादवी सरस्वत्यै नमः 101. OM ह्री~ श्री प्रज्ञा सरस्वत्यै नमः 103. OM ह्री~ श्री गौ सरस्वत्यै नमः 105. OM ह्री~ श्री वाग्वादिनी सरस्वत्यै नमः 107. OM ह्रीं श्री औंकारी सरस्वत्यै नमः 84. 86. 88. 90. 92. 94. OM ह्री~ श्री महानिशा सरस्वत्यै नमः OM ह्री~ श्री वागीश्वरी सरस्वत्यै नमः OM ह्री~ श्री वारुणी सरस्वत्यै नमः OM ह्री~ श्री श्रद्धा सरस्वत्यै नमः OM ह्री~ श्री क्रिया सरस्वत्यै नमः OM ह्री~ श्री द्विभुजा सरस्वत्यै नमः OM ह्री~ श्री केशी सरस्वत्यै नमः 98. OM ह्री~ श्री वाराही सरस्वत्यै नमः 100. OM ह्री~ श्री षष्ठी सरस्वत्यै नमः 102. OM ह्री~ श्री गी सरस्वत्यै नमः 104. OM ह्री~ श्री महोदरी सरस्वत्यै नमः 106. OM ह्री~ श्री कलींकरी सरस्वत्यै नमः 108. OM ह्री~ श्री विश्वमोहिनी सरस्वत्यै नमः 96. OM अमृते अमृतोद्भवे अमृतवाहिनिअमृतवर्षिणि अमृतं स्त्रावय स्त्रावय औं क्लीं ब्लूं द्रां द्रीं द्रावय द्रावय स्वाहा .. 60 Page #65 -------------------------------------------------------------------------- ________________ आरती जय वागीश्वरी माता, जय जय जननी माता पद्मासनि..! भवतारीणि !, अनुपम रस दाता.. जय...1 हंसवाहिनी जलविहारिणी, अलिप्त कमल समी (2) ईन्द्रादिक किन्नरने (2) सदा तुं हृदये गमा.. जय...2 तुज थी पंडित पाम्या, कंठ शुद्धि सहसा (2) यशस्वी शिशुने करतां (2) सदा हसित मुखा..... जय...3 ज्ञानध्यान दायिनी, शुद्ध ब्रह्मरूपा (2) अगणित गुण दायिनी (2) विश्वे छे अनूपमा. जय...4 उर्ध्वगामिनी मा तुं, उर्ध्वे लई जाजे .. (2) जन्म मरणने टाली (2) आत्मिक सुख देजे .. रत्नमयी हैं रूपा, सदाय ब्रह्म प्रिया (2) करकमले वीणाथी (2) शोभे ज्ञान प्रिया.. दोषो सहुनां दहता अक्षयसुख आपो...(2) साधकने ईच्छित अर्पो (2) शिशु उरने तर्पो.. OM आज्ञाहीनं... 2. आह्वानं नैव जानामि .... 3. उपसर्गाः .. 4. सर्व मंगल.. विसर्जन मुद्रा थी । / OM सरस्वति ! भगवति ! पुनरागमनाय स्वस्थानं गच्छ गच्छ स्वाहा । / 3 वार बोली विसर्जन विधि करवी. 1. इति सरस्वति महापूजन विधिः समाप्त : jaya... 5 jaya...6 jaya...7 61 Page #66 -------------------------------------------------------------------------- ________________ श्री मृतदेवी सरस्वती महापूजन सामग्री लीस्ट) S केसर ग्राम - 1 बरास ग्राम - 10 वासक्षेप ग्राम - 50 रूपेरी वरख थोकडी - 5 सोनेरी वरख थोकडी - धुप पेकेट - 1 कापुरा ग्राम - 50 कपुर गोटी - 2 दीवेट बोया - 120 सर्वोषधि ग्राम - 20 गुलाबजळ बओण्टल - 1 अत्तर बओण्टल - 1 चुंदडी - 1 (सफेद जरीवाली) षोडशाभरणा चांदीनुं छत्र, चांदीनो मुगट, चांदीनी हाथनी कडली, चांदीनी पगनी पायल शृंगारनी शिशी नाकनी नथणी, दामणी एरींग, वींटी, सोनानी चेन अगर गिन्नी, चांदीनो कंदोरो, दर्पण, मेंदीनुं पेकेट, लाल रंगनी काचनी बंगडी - 6 काजलनी डब्बी दांडीवाला पान - 10 श्रीफळ - 3 रक्षापोटली - 500 (सफेद) लाल रेशमी दोरा - 300 सोपारी - 30 बादलो ग्राम - 2 खडीसाखर कि. - 0I. चोखा झीणा कि. - 5 घौं, मग, चणानी दाळ, काळा अडद किलो - 2-2 लीलुं कपडुं मीटर - ओइल् मलमल मीटर - 1 नेपकीन - 6 रोकडा रू. - 50 पावली - 50. गायनुं दूध लीटर - 2. गायनुं दहीं लीटर - 05 शेरडीनोरस लीटर - पा. पाट पर पाथरवानुं लाल कपडु मि. - 4 लाल कटासणा - 6 नाडाछडी दडो - 1 फळ बीजोरां - 5 लीलुं नारीयेल - 1 मिक्स फल - नंग 31 मिठाई मिक्स मिठाई - नंग 31 घेर बनाववानी रसोई लापसी वाटको - 1 खीर वाटको - 1 मगनी दाळ ना वडा - 9 अडदना बाकुळा ग्रा. - 50 सुखडीनी थाळी - 1 कमल - 27 लाल गुलाब - 27 चंपो - 27 डमरो जुडी - 1 सफेद झीणा फुल पुडी - 2 फुलना हार - 3 माताजीनी मूर्ति अथवा यंत्र आदेशो 1 थी 27 सरस्वती माताजीनी 27 5 जाओ दरेकमां कोईपण 4-4 जण. 28. माताजीनी वस्त्र पूजा सजो डे 29, आभुषण पूजा सजोडे 30. प्रभुजीनी 108 दिवानी आरती. 31. मंगलदिवो. 32. माताजीनी आरती 33. शांतीकळश Page #67 -------------------------------------------------------------------------- ________________ ih cr r ja tha CI श्री जेठमलजी कुन्दनमलजी बालगोता स्व. श्री. कुन्दनमलजी गाडुजी बालगोता LEHAR-KUNDAN मुंबइ -चेन्नै-दिल्ली -हरियाणा GROUP श्रीमती गेरोदेवी जेठमलजी बालगोता Page #68 -------------------------------------------------------------------------- ________________ रीधर पर असर नाता-पिता तथा नी स्मृति मां थी निर्माणाधीन वडीलीवाउजआ जमिनी ज चायोपार्जित रक श्री नीलकंठ पार्श्वनाथ धाम Boxboxoxor मु.पो: मंगलवा, जिला: जालोर (राजस्थान)