SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३४ प्रथम पूजा नमोऽर्हत्०.. (२२-सलाह(०) ॐ श्रीअर्हन् मुखांभोज-, वासिनीं पापनाशिनी, सरस्वती-महं स्तौमि, श्रुतसागर - पारदाम् ।।१।। रमाबीजाक्षर-मयीं, माया - बीज - समन्वितां । त्वां नमामि जगन्मात-, स्त्रैलोकयैश्वर्य - दायिनीम् ।।२।। सरस्वति वद वद, वाग्वादिनि मिताक्षरै:। येनाहं वाङ्मयं सर्वं, जानामि निजनामवत् ।। ३ ।। १. ॐ ऐं नमः १२ वणत सामुहि प. २. ॐ ह्रीं श्रीं क्लीं ऐं हंसवाहिनी मम जीहवाग्रे आगच्छ आगच्छ विद्या प्रसादं कुरू कुरू स्वाहा ३. ॐ ह्रीं श्रीं श्रू श्रः हं तं यः यः ठः ठः सरस्वति भगवति विद्याप्रसादं कुरू कुरू स्वाहा.. ॐ ह्रीँ श्री श्री जिनशासन शोभनायै श्री तीर्थंकर मुखाम्भोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं पूष्पं धूपं दीपं अक्षतं नैवेद्यं फलं यजामहे स्वाहा। मष्टप्रारी पूल द्वीतीय पूजा नमोऽर्हत् ० (-सलाह०) भगवति सरस्वति, हीं नमोऽहिं द्वय प्रगे । ये कुर्वन्ति न ते हि, स्युर्जाड्य विधुराशयः ।। ४ ।।
SR No.006227
Book TitlePoojan Vidhi Samput 12 Parshwa Padmavati Mahadevi Shreelakshmi Shrutdevi Sarasvati Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy