SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ || धरोन्द्र पद्मावती परिपूरिताय श्री शंजेश्वर पार्श्वनाथाय नमः ।। શ્રી શ્રુતદેવી સરસ્વતી મહાપૂજન વિધિ આધવિધિ પેજ નં. ૧ થી ૪ મુજબ કરવી. સરસ્વતીની પ્રતિમા યંત્ર કે લેમીનેટેડ ફોટા પર થઈ શકે. अथ आह्वानादि તે તે મુદ્રાઓ કરવા પૂર્વક : ॐ नमो अणाई निहणे तित्थयर पगासिए गणहरेहिं अणुमण्णिए द्वादशांग पूर्वधारिणि श्रुतदेव सरस्वति ! अत्र एहि एहि संवौषट् । आह्वान स्थापना सन्निधान सन्निरोध : ॐ अर्हन्मुखकमल वासिनि ! वाञ्वादिनि ! सरस्वति ! अत्र तिष्ठ तिष्ठ ठः ठः । : ॐ सत्यवादिनि ! हंसवाहिनि ! सरस्वति मम सनिहिता भव भव वषट् । : ॐ ह्रीं श्रीँ जिनशासन श्री द्वादशांगी - अधिष्ठात्रि ! श्री सरस्वति देवि ! जापं पूजां यावदत्रैव स्थातव्यम् | नमः | अवगुंठन : ॐ सव्वजणमणहरि ! भगवति ! सरस्वति ! परेषामदीक्षितानां अदृश्या भव भव फट् । अंजलि : ॐ वाञ्वादिनि ! भगवति ! सरस्वति ! इमां पूजां गृहाण गृहाण स्वाहा । 33
SR No.006227
Book TitlePoojan Vidhi Samput 12 Parshwa Padmavati Mahadevi Shreelakshmi Shrutdevi Sarasvati Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy