SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १. ॐ ऐं नमः १२ वजत सामुहिङ भ २. ३. ॐ ह्रीँ श्रीँ क्लीं ऐं हंसवाहिनी मम जीहवाग्रे आगच्छ आगच्छ वासं कुरु कुरु स्वाहा। ॐ ह्रीँश्रीँ भूँ श्रः हं तं यः यः ठः ठः सरस्वति भगवति विद्याप्रसादं कुरू कुरू स्वाहा.. ॐ ह्रीँश्रीँ श्री जिनशासन शोभनायै श्री तीर्थंकर मुखांभोज वासिनी द्वादशांगी अधिष्ठायित्री श्री सरस्वती महादेव्यै जलं चंदनं ...... અષ્ટપ્રકારી પૂજા वी. एकादश पूजा नमोऽर्हत्.. (राग - माभूसालोस) ॐ क्लीं ततः श्रीं, तदनु हस कल, ह्रीँ अथौ ऐं नमोऽन्ते, लक्षं साक्षाज्जपेद्यः, कर सम विधिना, सत्तपा ब्रह्मचारी, निर्यान्ती चन्द्र बिम्बात्, कलयति मनसां त्वां जगच्चन्द्रिकाभां सोडत्यर्थं वह्निकुण्डे, विहित घृतहुतिः, स्याद् दशांशेन विद्वान् ।। १० । रे रे लक्षण - काव्य-नाटक-कथा, चम्पू समालोकने, क्वायासं वितनोषि बालिष..? मुधा, किं नम्र वक्त्रांम्बुजः, भक्त्याराधय मंत्रराज महसा, नेना निशं भारति येन त्वं कविता वितान सविता, -द्वैत प्रबुद्धायसे ।। ११ ।। ४१
SR No.006227
Book TitlePoojan Vidhi Samput 12 Parshwa Padmavati Mahadevi Shreelakshmi Shrutdevi Sarasvati Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy