Book Title: Haimanushasana Trikam
Author(s): Kalapurnasuri
Publisher: Mahavir Tattvagyan Pracharak Mandal
Catalog link: https://jainqq.org/explore/004493/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ कलिकाल सर्वज्ञ आचार्य शिरोमणि श्री हेमचन्द्र सूरि विरचितम् | हैमानुशासनत्रिकम् 0 सिद्धहैमशब्दानुशासनसूत्राणि 0 लिङ्गानुशासनम् 0 काव्यानुशासनसूत्राणि 0 न्यायसंग्रहसूत्राणि प्रेरका : अध्यात्मयोगिनः पूज्यपादाचार्यदेव श्रीमद् विजय कलापूर्णसूरीश्वरा Page #2 -------------------------------------------------------------------------- ________________ SESTSESES2SES252525252SE कलिकाल सर्वज्ञ आचार्य शिरोमणि श्री हमचन्द्रसूरीश्वरेभ्यो नमः हैमानुशासनविकम् FESSASSEISESEISESSESSESSESIDE 0 सिद्धहैमशब्दानुशासनसूत्रागि 8 लिङ्गानुशासनम् . काव्यानुशासनसूत्राणि 0 न्यायसंग्रहमूत्राणि USESET52S2SS2S2SC5252525252G2S2 SWOE संपादकः अध्यात्मयोगिनां पूज्यपादाचार्यदेव श्रीमद् विजय कलापूर्णसूरीश्वराणां विनेयः मुनिः पूर्णचन्द्रविजयः E91525252S2S2S2S2PG Page #3 -------------------------------------------------------------------------- ________________ લવર તત્વજ્ઞાન | પ્રચારક મંડલ, અંજાર-કચ્છ D પ્રથમ સંસ્કરણ/પ્રતર૦૦૦ T મૂલ્ય આઠ રૂપિઆ | પુસ્તક પ્રકાશનમાં પુસ્તક પ્રાપ્તિ સ્થાન : - આર્થિક સહયોગ દાતા– D મહાવીર તત્વજ્ઞાન પ્રચારક મંડલ શ્રીવાસુપૂજ્ય સ્વામિ D ધનજીભાઈ ભચુભાઈ જૈન તપાગચ્છ દેરાસર હરસી સાવલા મનફરા પિ. અંજાર, (કચ્છ) જી. કચ્છ-ગુજરાત | વાલજીભાઈ સામત નીસર આઈ–કચ્છ p સરસ્વતી પુસ્તક ભંડાર | ખેતશીભાઈ મેઘજીભાઈ છે હાથીખાના, રતનપોળ ચરલા આઈ-કચ્છ અમદાવાદ-૧ I હીરજીભાઈ પ્રેમજીભાઈ વધાણ આધઈ-કચ્છ 3. મુદ્રકઃ વિનુભાઈ રાઉનલોક શાહ 229, હીંમતવાના છે , તડકી મંગળ પારેખને ખાંચ, જાહપુર, અમદાવાદ-૧ Page #4 -------------------------------------------------------------------------- ________________ પ્રગટ પ્રભાવિ શ્રી શંખેશ્વર પાર્શ્વનાથ સ્વામિને નમઃ . છત–હીર-કનક–દેવેન્દ્ર-કંચન–કલાપૂર્ણસૂરિગુરુ નમઃ किञ्चित् ગુજરાતના ગૌરવમય ઈતિહાસમાં એ સુવર્ણ સમય હતું કે જ્યારે ગુર્જર નરેશ મહારાજા સિદ્ધરાજ જયસિંહના આગ્રહથી પરમહંત મહારાજા કુમારપાલ પ્રતિબંધક સરસ્વતીપુત્ર કલિકાલ સર્વજ્ઞ જૈનાચાર્ય શ્રી હેમચન્દ્ર સૂરીશ્વરજીએ વ્યાકરણના પાંચ અંગે : (1) સૂત્રપાઠ, (2) ઊણાદિવૃત્તિ, (3) લિંગાનુશાસન, (4) ધાતુ પારાયણ અને (5) ગણપાઠ તેમજ લઘુવૃત્તિ, તત્વપ્રકાશિકા' નામની બૃહદુવૃત્તિ અને “શબ્દ મહાર્ણવ ન્યાસ સાથે શ્રી સિદ્ધહેમચન્દ્રશાબ્દિાનુશાસન' નામે અદ્દભુત શાસ્ત્રની 1 લાખ 25 હજાર કે પ્રમાણ રચના એકલે હાથે કરી. વિ.સં. 115 ના આરંભમાં આ ગ્રંથ સાંગોપાંગ પૂર્ણ થયે, ત્યારે આ વ્યાકરણ બધા વિદ્વાનોને આદરપાત્ર બન્યું. ગુર્જરપતિ સિદ્ધરાજ જયસિંહે સ્વયં સમારેહ પૂર્વક હાથી ઉપર મૂકી, પિતાના મહેલમાં પધરાવી તેની ભક્તિપૂર્વક પૂજા કરી હતી અને 300 કુશળ લહિયાઓ પાસે ત્રણ વર્ષ સુધી તેની નકલે કરાવી અંગ, બંગ, કલિંગ, માલવા આદિ 32 દેશમાં પ્રચાર કરવા માટે આ વ્યાકરણની નકલ મેકલી હતી. તે વખતે આ વ્યાકરણની લેકપ્રિયતા અને અધ્યયનને પ્રચાર અતિ વિસ્તૃત રીતે Page #5 -------------------------------------------------------------------------- ________________ થયેલ હતા. પણ શ્રી હેમચન્દ્રસૂરિજીના સ્વર્ગગમન સં. 1229 (84 વર્ષની વયે) તથા મહારાજા કુમારપાલ પછી અજયપાલના જૈનષિપણાથી આ વ્યાકરણને જૈનેતર વિદ્વાને વધુ ન થયા. જૈન સાધુઓમાં તે આનો પ્રચાર સવિશેષપણે રહ્યો જ. થોડા વર્ષો પહેલા અધ્યાપકેનો અભાવ તથા સાધુઓની પરિમિત સંખ્યાના કારણે આનું અધ્યયન ઘણું ઘટી ગયું. જેથી જૈન સમાજ આ વ્યાકરણના લાભથી ઘણા વર્ષો સુધી વંચિત રહ્યું, વર્તમાનમાં છેલ્લા કેટલાક વર્ષોથી આ વ્યાકરણ પ્રચાર પ્રસાર પુનઃ વેગવંત બને છે. અનેક શ્રમણશ્રમણીઓ, મુમુક્ષુ આત્માઓ, જૈન-જૈનેતર વિદ્વાન પણ આ વ્યાકરણના અધ્યયનમાં અનેરે રસ દાખવતા થયા છે. અનેક યુરોપીય વિદ્વાનેએ પણ સિદ્ધ હૈમ વ્યાકરણનું ઉંડું અવગાહન કરી તે તે દેશેથી પ્રકાશિત કર્યું છે. | સામાન્ય બુદ્ધિવાળાને સંપૂર્ણ વ્યાકરણ કંઠસ્થ કરવું તે કઠિન કાર્ય છે. પરંતુ તેઓ સૂત્રમાત્ર કંઠસ્થ કરી સરલતાથી વ્યાકરણના અધ્યયનમાં આગળ વધી શકે છે. તે રીતે વર્તમાનમાં સૂત્રો યાદ કરવાને પ્રચાર પણ ઠીક પ્રમાણમાં છે. પ્રસ્તુત પુસ્તકમાં સિદ્ધ હૈમ વ્યાકરણના સૂત્રો સાથે લિંગાનુશાસન, કાવ્યાનુશાસન તથા ન્યાય સંગ્રહના સૂત્રો પણ આપવામાં આવેલ છે, જે અધ્યેતાઓને વિશેષ સહાયક રુષ બની શકશે. એવી શ્રદ્ધા અસ્થાને નહિ ગણાય. Page #6 -------------------------------------------------------------------------- ________________ પૂજ્યપાદ કચ્છ-વાગડ દેશોદ્ધારક સંયમમૂતિ આચાર્ય દેવશ્રીમદ્ વિજ્ય કનકસૂરીશ્વરજી મ. સા. ના પ્રશિષ્યરત્ન અધ્યાત્મની શાસનપ્રભાવક પ. પૂ. ગુરુદેવ આચાર્યદેવશ્રીમદ્ વિજય કલાપૂર્ણસૂરીશ્વરજી મ.સા. ના શુભ આશીર્વાદથી તથા પ. પૂ. વિદુવર્ય મુનિરાજ શ્રી અંબૂ વિજયજી મ.સા.ની મંગલ પ્રેરણાથી પ્રસ્તુત પુસ્તકનું પ્રકાશન-સંપાદન કાર્ય શક્ય બન્યું છે. પ્રસ્તુત પુસ્તક વિષે મુનિશ્રી મુનિચન્દ્રવિજયજીએ પણ સુંદર સહકાર આપેલ છે. - પ્રકાશક શ્રી મહાવીર તત્વજ્ઞાન પ્રચારક મંડલ, અંજાર કચ્છ તથા આ પુસ્તકના આર્થિક સહયોગ કરનારા વ્યક્તિ વિશેષ ધન્યવાદને પાત્ર છે. પુસ્તક પ્રિન્ટિગ કાર્યમાં પાટણવાલા હાલ અમદાવાદ નિવાસી સુશ્રાદ્ધ ચીનુભાઈ મેહનલાલ શાહે અધિક જહેમત ઉઠાવેલ છે. પ્રાન્ત, મેડતા રોડ સ્થિત ફલવૃદ્ધિ પાર્શ્વનાથ જિને શ્વરદેવનું આ ગ્રન્થ પુષ્પવડે અર્ચન કરું છું. શ્રી ફલવૃદ્ધિ પાર્શ્વનાથ તીર્થ અધ્યાત્માની પૂજ્યપાદ મેડતા રોડ-જી. નાગેર(રાજ.) આચાર્ય વર્ય શ્રીમદ્ વિજય શ્રી પાર્શ્વજિન જન્મકલ્યાણક છે કલાપૂર્ણસૂરીશ્વર પિષ દશમી, વિ. સં. 2042 ચરણ રેણુ તા. 6-1-1986 મુનિ પૂર્ણચન્દ્ર વિજય Page #7 -------------------------------------------------------------------------- ________________ प्रकट प्रभावि श्री शंखेश्वर पार्श्वनाथाय नमः / श्री जीत-हीर-कनक-देवेन्द्र-कंचन- कलापूर्णसूरिगुरुभ्यो नमः / किञ्चित् .. गूजरदेशीये गौरवपूर्ण इतिहासे स सुवर्णसमयोऽभूत् यदा महाराजश्री सिद्धराजजयसिंहाग्रहात् परमार्हत-कुमारपालभूपालप्रतिबोधक-सरस्वतीपुत्र-कलिकालसर्वज्ञ-जैनाचार्य श्री. हेमचन्द्रसूरीश्वराः (1) सूत्रपाठ (2) उणादिवृत्ति (3) लिङ्गानुशान (4) धातुपारायण (5) गणपाठ, लघुवृत्ति, तत्त्वप्रकाशिकाभिधा वृहद्वृत्ति, 'शब्दमहार्णव' न्यास-इति व्याकरणपञ्चाङ्गसहितं सपादलक्षश्लोकप्रमितं श्रीसिद्धहेमचन्द्रशब्दानुशासनाख्य अद्भुतशास्त्र' स्वयं विरचयामासुः / वि. सं. 1995 प्रारम्भे अय ग्रन्थः साङ्गोपाङ्गः परिपूर्णः जातः सर्व विदुषां च आदरपात्रोऽजनि / स्वयं गूर्जराधिपतिसिद्धराजजयसिंहः महासमारोहपुरस्सर एन ग्रन्थं गजवरोपरि संस्थाप्यः निजप्रासादे च समानीय भक्त्या सत्कृतवान् , कुशललेखकैश्च तस्य त्रीणि वर्षाणि यावत् अनेकप्रतीः कारितवान् , अङ्गबङ्ग-कलिङगमालवादि 32 देशेषु च प्रचारार्थ ताः प्रतीः प्रेपितवान् / तस्मिन् काले अस्य व्याकरणस्य अध्ययनप्रचारद्वारा अतिविस्तृता लोकप्रियता सञ्जाताऽभवत् / किन्तु श्रीहेमचन्द्रसूरीश्वराणां कुमारपालभूपतेश्च (वि. सं 1229-30) स्वर्गगमनानन्तर जैनद्वेषिणः अजयपालनृपस्य जैनविरुद्धकार्यकारिस्वभावत्वात् अस्य व्याकरणस्य अध्येतारः जैमेतराः विरला एव अभूवन् / जैनसाधुषु तु एतदध्ययनप्रचारः पुष्क Page #8 -------------------------------------------------------------------------- ________________ लोऽभूदेव / 50 वर्ष पूर्व अध्यापकानामभावात् जैनसाधूनां च परिमितसङ्ख्यात्वात् एतदध्ययन मन्दतम सञ्जातम् / अतः श्रीजैनसङ्घः एतद् व्याकरणलाभात् बहूनि वर्षाणि यावत् दूरीभूत एवाऽऽसीत् / वर्तमानकाले पाश्चात्यकतिपयवर्षेषु एतव्याकरणा. ध्ययनप्रचारः पुनः वेगवानजनि / अनेकामण-श्रमण्यः, दीक्षार्थिनः, जैन-जैनेतरविद्वांसश्च अस्य व्याकरणस्य अध्ययने रसिकाः सजाताः सन्ति / अनेक युरोपीयविद्वद्भिरपि गहनावगाहनं कृत्वा तत्तद्देशतः अयं ग्रन्थः प्रकाशितोऽस्ति / साधारणधीजुषां सम्पूर्णव्याकरणकण्ठस्थीकरणं किल कठिनतरम् / किन्तु ते तत् सूत्रमात्र कण्ठस्थीकृत्य सरलतया व्याकरणक्षानसम्पादने प्रभविष्णवो भवन्ति / ततोऽधुना -सूत्रमात्रकण्ठस्थीकरणस्यापि प्रभूतः प्रचारः वर्तते / प्रस्तुतपुस्तके सिद्धहैमव्याकरणसूत्रानन्तरं लिङ्गानुशासन- काव्यानुशासन-न्यायसङ्ग्रहसूत्राणि चापि प्रदत्तानि सन्ति, यानि अध्येतृणां विशेषसहायकानि भविष्यन्तीति श्रद्धा नास्थाने / पूज्यपाद-कच्छवागडदेशोद्धारक-संयममूर्ति-आचार्य देवश्रीमद् विजयकनकसूरीश्वराणां प्रशिष्यवर्याऽध्यात्मयोगिनां 'परम-शासनप्रभावकाणां पूज्यगुरुदेवाचार्य केभीम विजय कलापूर्ण सूरीश्वराणां शुभाशीर्वादात् परमपूज्य-विद्वद्वर्य-मुनिराजश्री जम्बूविजयानां च मङ्गल प्रेरणातः अस्य पुस्तकस्य सम्पादन सुशक सञ्जातमस्ति / Page #9 -------------------------------------------------------------------------- ________________ एतत्कायें मुनिश्री मुनिचन्द्रविजयेनापि पर्याप्तः सहयोगः प्रदत्तोऽस्ति / एतत्प्रकाशक अंजारकच्छस्थ श्रीमहावीर तत्त्वज्ञान प्रचारकमण्डल अनुमोदनोचितमस्ति, तथाऽर्थिकसहयोगकारिणोऽपि धन्यवादार्हाः सन्ति / . पुस्तक मुद्रणकायें पत्तनवास्तव्य-संप्रति अहमदावाद निवासी सुश्राद्धश्री चीनुभाई मोहनलाल शाह इत्यनेन भृशं प्रयासो विहितोऽस्ति / / प्रान्ते मेडतारोडस्थित फलवृद्धि पार्श्वनाथजिन महयामि एतेन ग्रन्थपुष्पेण इति आवेदयति- . .. श्रीफलवृद्धि पार्श्वनाथ तीर्थम् | अध्यात्मयोगिनां पूज्यपादानां मेडतारोड, जी. नागोर (राज) | आचार्य वर्याणां श्रीमद् विजय श्रीपार्श्वजिनजन्मदिनम् . | कलापूर्ण सूरीश्वराणां चरणरेणुः (पोष कृ. 10) वि.सं. 2042 / मुनिः पूर्णचन्द्र विजयः दि. 6-1-1986 Page #10 -------------------------------------------------------------------------- ________________ // अर्हम् // // श्री शड्वेश्वरपार्श्वनायाय नमः // // श्री महावीरस्वामिने नमः / / // श्री गौतमस्वामिने नमः // कलिकालसर्वज्ञाचार्यप्रवरश्रीहेमचन्द्रसूरिप्रणीतं सिद्धहमशब्दानुशासनम् प्रथमोऽध्याय (1) अर्ह (10) कादियानम् (2) सिद्धिः स्याद्वादात् (11) अपञ्चमान्तस्थो धुट् (3) लोकात् | (12) पञ्चको वर्गः (4) औदन्ताः स्वराः . (13) आद्य-द्वितीय-श-प-सा (5) एक-द्वि-त्रिमात्रा हस्व- अघोषाः दीर्घ-प्लुताः / (14) अन्यो घोषवान् (6) अनवर्णा नामी | (15) य-र-ल-वो अन्तस्थाः (7) लदन्ताः समानाः- | (16) अं अः- क-(प-श-प(८) ए-ए-ओ-औ सन्ध्य- साः शिट * क्षरम् (17) तुल्यस्थानाऽऽस्य(९) अ-अः अनुस्वार-वि- प्रयत्नः स्वः | (18) स्यौ जसमौ शम्-टा सगौ Page #11 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने भ्याम्-भिस्-डे-भ्याम्- | (28) शिघुट भ्यस-सि-भ्याम्- (29) पुं-स्त्रियोः स्यमौ-जस् भ्यस-ङसोसाम्-झ्योस्- (30) स्वरादयोऽव्ययम् सुपां त्रयी त्रयी (31) चाऽऽदयोऽसत्त्वे प्रथमाऽऽदिः | (32) अधण्तस्वाद्या शस: (19) स्त्यादिविभक्तिः (33) विभक्ति-थमन्त(२०) तदन्तं पदम् तसाद्याभाः (21) नाम सिदयव्याने (34) वत्-तस्याम् (22) नं क्ये (35) क्त्वा-तुमम् (23) न स्तं मत्वर्थे (36) गतिः (37) अप्रयोगीत् (24) मनुनभोऽङ्गिरो वति (38) अनन्तः पञ्चम्याः (25) वृत्यन्तोऽसषे - प्रत्ययः .. (26) सविशेषणमाख्यातं (39) डत्यतु संख्यावत् वाक्यम् | (40) बहु-गणं भेदे (27) अधातु-विभक्ति- (41) क-समासेऽध्यर्द्धः वाक्यमर्थवन्नाम (42) अर्द्धपूर्वपदः पूरणः Page #12 -------------------------------------------------------------------------- ________________ [द्वितीयः पादः] (1) समानानां तेन दीर्घः / (17) वौष्ठौतौ समासे (2) ऋलति इस्वो वा / (18) ओमाङि (3) लृत रल ऋलुभ्यां वा (19) उपसर्गस्यानिणेधेदोति (4) ऋतो वा, तौ च (20) वा नाम्नि (5) कस्तयोः | (21) इवर्णादेरस्वे स्वरे (6) अवर्णस्येवादिनैदा- य-व-र-लम् दरलू (22) इस्योऽपदे वा (7) ऋणे प्र-दशाण-वसन | (23) एदैतोऽयाय् कम्बल-वत्सर-वत्सतर- (24) ओदौतोऽवाव् स्याऽऽर (25) व्यक्ये (8) ऋते तृतीयासमासे | (26) ऋतो रस्तद्धिते (9) ऋत्यारुपसर्गस्य * (27) एदोतः पदान्तेऽस्य (10) नाम्नि वा. (11) लत्याल् वा (28) गोर्नाम्न्यवोऽक्षे (12) एदात् सन्ध्यक्षरैः / (29) स्वरे वाऽनक्षे (13) ऊटा (30) इन्द्रे (14) प्रस्यैषैष्योढोड्यूहे स्वरेण (31) वाऽत्यसन्धिः (15) स्वैर-स्वैर्यक्षौहिण्याम् (32) प्लुतोऽनिती (16) अनियोगे लुगेवे / (33) इ३ वा Page #13 -------------------------------------------------------------------------- ________________ सिद्धहेमचन्द्रशब्दानुशासने (34) ईदूदेद्विवचनम् (35) अदोमु-मी (36) चादिः स्वरोऽनाङ (37) ओदन्तः (38) सौं नवेतौ (39) ॐ चोञ् (40) अजूवर्गात् स्वरे वो ऽसन् (41) अ-इ-उ-वर्णस्यान्तेऽनु : नासिकोऽनीदादेः [ तृतीयः पादः] (1) तृतीयस्य पञ्चमे / (10) नृनः पेषु वा (2) प्रत्यये च (11) द्विः कानः कानि सः (3) ततो हश्चतुर्थः . (12) स्सटि समः (4) प्रथमादधुटि शश्छः / (13) लुक् (5) र कख-पंफयोः क- (14) तौ मुमौ व्यञ्जने स्वा )(पो | (15) म-न-य-व-लपरे हे (6) श-प-से श-ष-सं वा / (16) सम्राट (7) च-ट-ते सद्वितीये / (17) -णोः क-टावन्तौ (8) नोऽप्रशानोऽनुस्वारा- शिटि नवा ऽनुनासिकौ च पूर्व- / (18) इनः सः त्सोऽश्वः स्याऽधुट्परे (19) नः शिः उच् (9) पुमोऽशिंट्यधीषेऽ- | (20) अतोऽति रोरुः ख्यागि र (21) घोषवर्तिः / Page #14 -------------------------------------------------------------------------- ________________ प्रथमाध्याये तृतीयः पादः (22) अवर्ण-भो-भगो- (38) पुत्रस्याऽऽदिन्. ऽघोलुंगसन्धिः पुत्रादिन्याक्रोशे (23) व्योः | (39) म्नां धुड्वर्गेऽन्त्यो (24) स्वरे वा पदान्ते (25) अस्पष्टाववर्णात्त्वनुनि | (40) शिड्ढेऽनुस्वारः (41) रो रे लुग् दीर्घश्चा दिदुतः (26) रोर्यः | (42) ढस्तइटे (27) इस्त्रान्ड-ण-नो द्वे (43) सहि-वहेरोच्चाऽवर्णस्य (28) अनाङ्-माङो दीर्घाद् (44) उदः स्था-स्तम्भः सः वा च्छः . (45) तदः सेः स्वरे पादार्था (29) प्लुताद् वा . | (46) एतदश्च व्यजनेऽनग्(३०) स्वरेभ्यः नसमासे (31) दिर्ह-स्वरस्याऽनु नवा (47) व्यञ्जनात् पञ्चमा(३२) अदीर्घाद् विरामैक- ऽन्तस्थायाः सरूपे वा : व्यञ्जने (48) धुटो धुटि स्वे वा (33) अन्वर्गस्यान्तस्थातः | (49) तृतीयस्तृतीय-चतुर्थे (34) ततोऽस्याः (50) अधोषे प्रथमोशिटः . (35) शिटः प्रथम-द्विती- (51) विरामे वा (52) न सन्धिः . (36) ततः शिटः | (53) रः पदान्ते विसर्ग(३७) न रात् स्वरे स्तयोः यस्य Page #15 -------------------------------------------------------------------------- ________________ सिद्धहेमचन्द्रशब्दानुशासने (54) ख्यागि (60) तवर्गस्य श्चवर्ग-ष्टवर्गा(५५) शिट्यघोषात् / भ्यां योगे च-टवंगौ (56) व्यत्यये लुग वा / (61) सस्य श-पौ (57) अरोः सुपि रः (62) न शात् (63) पदान्तादृवर्गादनाम्(५८) काऽहर्पत्यादयः नगरी-नवतेः (59) शिट्याद्यस्य द्वितीयो / (64) पि तवर्गस्य .. | (65) लि लौ [चतुर्थः पादः] . (1) अत आः स्यादौ जम् | (11) द्वन्द्वे वा. भ्याम-ये (12) न सर्वादिः / (2) भिस ऐम् | (13) तृतीयान्तात् पूर्वा(३) इदमदसोऽक्येव वरं योगे (4) एद् बहुस्भोसि / (14) तीयं उित्कार्य वा (5) टा-सोरिन-स्यौ | (15) अवर्णस्याऽऽमः साम् (6) डे-छस्योर्याऽऽतौ | (16) नवभ्यः पूर्वेभ्य इ(७) सर्वादेः स्मै-स्मातौ स्मात्-स्मिन् वा (8) H स्मिन् (17) आपो डितां -यास(९) जस इ. (10) नेमा-ऽर्द्ध-प्रथम-चरम यास्-याम् / तया-ऽया-ऽल्प-कति (18) सर्वादेर्डसपूर्वाः पयस्य वा / (19) टौस्येत् . Page #16 -------------------------------------------------------------------------- ________________ प्रथमाध्याये चतुर्थः पादः (20) औता (39) अडीच (21) इदुतोऽस्वेरीत् (40) मातुर्मातः पुत्रे (22) जस्येदोत् सिनाऽऽमन्व्ये (23) ङित्यदिति (41) इस्वस्य गुणः (24) टः पुंसि ना (42) एदापः (25) डिडौं (43) नित्यदिद्-द्विस्वरा(२६) केवलसखिपतेरौः ऽम्बार्थस्य हस्वः (27) न ना ङिदेत (44) अदेतः स्यमोलक् (28) स्त्रिया ङितां वा दै- | (45) दीर्घड्याव-व्यञ्जदाम-दाम-दाम् नात् सेः (29) स्त्रीदूतः (46) समानादमोऽतः (30) वेयुवोऽस्त्रियाः (47) दीर्घो नाम्यतिसृ(३१) आमो नाम् वा . . चतसृ-षः (32) इस्वाऽऽपश्च | (48) नुर्वा (33) संख्यानां र्णाम् . / (49) शसोऽता सश्च नः पुसि (34) स्त्रयः | (50) संख्या-साय-वेरह्नस्या(३५) एदोद्भयां ङसि-उसो 2H ऽहन डी वा (36) खि-ति-खी-तीय उर् | (51) निय आम् (37) ऋतो डुर (52) वाष्टन आः स्यादौ (38) तृ-स्वस-नप्त-नेष्ट- | (53) अष्ट और्जम-शसोः त्वष्ट्र-क्षत्त-होत-पोत- | (54) डति-ष्णः संख्याया - प्रशास्त्रो घुट्यार् Page #17 -------------------------------------------------------------------------- ________________ स्वरे श्रीसिद्धहेमचन्द्रशब्दानुशासने (55) नपुसकस्य शिः / (74) ओत और (16) औरीः | (75) आ अम् शसोऽता। (57) अतः स्यमोऽम् / (७६)पथिन-मथिनृभुक्षः सौ (58) पञ्चतोऽन्यादेरने (77) ए: कतरस्य दः (78) थोन्थ् (59) अनतो लुप (79) इन् डीस्वरे लुक (60) जरसो वा (80) वोशनसो नश्चामन्त्र्येसो (61) नामिनो लुग बा . (81) उतोऽनडुच्चतुरो वः (62) वाऽन्यतः-पुमांष्टादौ | (82) वा शेषे (83) सख्युरितोऽशावैत् (63) दध्यस्थिसक्थ्यक्ष्यो- (84). ऋदुशनम-पुरुदंशोऽऽन्तस्याऽन् / नेहमश्च सेहः (64) अनम्मस्वरे नोऽन्तः / (85) नि दीर्घः (65) स्वराच्छौ (86) स्महतोः (66) धुटां प्राक (८७),इन्-हन्-पूषाऽयम्णः (67) लो वा शिस्योः (68) घुटि (88) अपः (69) अचः (89) नि वा (70) ऋदुदितः (90) अभ्वादेस्वसः सौ (71) युजोऽसमासे | (91) क्रुशस्तुनस्तृच् पुसि (72) अनडहः सौ (92) टादो स्वरे वा (73) पुंसोः पुमन्स् (93) स्त्रियाम् Page #18 -------------------------------------------------------------------------- ________________ अथ द्वितीयाध्यायः [प्रथमः पादः] (1) त्रि-चतुरस्तिमृ-चतसृ। (14) तुभ्यं मह्यं या __ स्यादौ | (15) तव मम इसा (2) ऋतो रः स्वरेऽनि (16) अमौ मः (3) जराया जरस् वा (17) शसो नः (4) अपोऽझे (18) अभ्यम् भ्यसः (5) आ रायो व्याने (19) उसेश्चाऽद् (6) युष्मदस्मदोः (20) आम आकम् (7) टाङयोसि यः (21) पदाद् युगविभक्त्युक (8) शेषे लुक् . वाक्ये वर-नसौ (9) मोर्वा .. (10) मन्तस्य युवाऽऽवौ (22) द्वित्वे वाम्-नौ द्वयोः (23) डे-ङसा ते मे (11) त्व-मौ प्रत्ययोत्तरपदे (24) अमा त्वा मा चैकस्मिन् (25) असदिवाऽमन्न्यं (12) त्वमहं सिना प्राक . . चाऽकः | (26) जस्विशेष्यं लाऽऽमन्त्र्ये (13) यूयं वयं जसा / (27) नान्यत् बहुत्वे Page #19 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (28) पादायोः / (47) मादुवर्णोऽनु। (29) चाऽह-ह-वैवयोगे | (48) प्रागिनात् (30) दृश्यर्थैश्चिन्तायाम् (49) बहुष्वेरीः (31) नित्यमन्वादेशे (50) धातोरिवर्णोवर्णस्येयुत् . (32) सपूर्वात् प्रथमान्ताद् वा स्वरे प्रत्यये (33) त्यदामेनदेतदो द्विती- | (51) इणः या-टौस्यवृत्त्यन्ते' | (52) संयोगात् (34) इदमः (53) भ्रू-श्नोः (35) अद् व्यञ्जने . (54) स्त्रियाः (36) अनक (55) वाऽम् जसि (37) टौस्यनः (56) योऽनेकस्वरस्य (38) अयमियम् पुंत्रियोः | | (57) स्यादौ वः सौ (58) क्विब्वृत्तेरसुधियस्तो (39) दो मः स्यादौ | (59) इन्-पुन-वर्षा-कारैर्भुवः (40) किमः कस्तसादौ च | (60) ण-षमसत्परे स्यादि(४१) आवरः विधौ च (42) तः सौ सः (61) क्तादेशोऽपि (43) अदसो दः सेस्तु डौ (62) ष-ढोः कस्सि (44) असुको वाऽकि (63) भ्वादेर्नामिनो दी! (45) मोऽवर्णस्य वाय॑ञ्जने (46) वाऽद्रौ / (64) पदान्ते Page #20 -------------------------------------------------------------------------- ________________ द्वितीयाध्याये प्रथमः पादः (65) न यि तद्धिते (80) नर्नाम्यन्तात् परोक्षा द्यतन्याशिषो धो ढा (67) मो नो म्बोश्च (81) हान्तस्थानीड्भ्यां वा (68) स्वस्-ध्वंस्-क्वस्सनडुहो (82) हो धुट्-पदान्ते | (83) भ्वादेर्दादेः (69) ऋत्विज-दिश-दृश्- | (84) मुह-द्रह-स्नुह-स्निहो स्पृश-सज-दधृषुष्णिहो | वा गः (85) नहाहोर्ध-तौ (70) नशो वा | (86) च-जः क-गम् (71) युजञ्च-क्रञ्चो नोः (87) यज-सृज-मृज-राज-भ्राज (72) सो रुः भ्रस्ज-वस्च-परिव्राजः (73) सजुषः . शः षः (88) संयोगस्यादौ स्कोलक (74) अह्नः .. .(89) पदस्य (75) रो लुप्यरि (90) रात् सः (76) धुटस्तृतीयः (91) नाम्नो नोऽनह्नः (77) ग-ड-द-बादेश्चतुर्था- (92) नाऽऽमन्त्र्ये न्तस्यैकस्वरस्याऽऽदेश्व- (93) क्लीबे वा - तुर्थः स्ध्वोश्च प्रत्यये / (94) मावर्णान्तोपान्ता(७८) धागस्त-थोश्च पञ्चमवर्गान् (79) अधश्चतुर्थात् तथोधः / मतोर्मों वः थाश्च Page #21 -------------------------------------------------------------------------- ________________ 12 श्रीसिद्धहेमचन्द्रशब्दानुशासने - (95) नाम्नि / (105) क्वसुष्मतौ च .. (96) चर्मण्वत्यष्टीवच्चक्री- (106) श्वन्-युवन्-मघोनो ... वत्-कक्षीवद्-रुमण्यत् / डीस्याद्यघुटस्वरे व उ (97) उदन्वानब्धौ च (107) लुगाऽऽतोऽनापः (98) राजन्वान् सुराज्ञि (108) अनोऽस्य (99) नोादिभ्यः (109) ईडौ वा (100) मास-निशाऽऽसनस्य (110) षादि-हन्-धृतराज्ञोशसादौ लुग्वा ऽणि (101) दन्तपादनसिकाहुद- (111) न. व-मन्तसंयोगात् यादृगयूपोदकदोर्य- (112) हनो हो घ्नः कृच्छकृतो दवपन्नस्- (११३),लुगस्यादेत्यपदे हृदसन्यूषन्नुदन्दोष- (114) डित्यन्त्यस्वरादे न्यकाछकन् वा (115) अवर्णादश्नोऽन्तो (102) य-स्वरे पादः पदणि- वाऽतुरीङयोः ___ क्य-घुटि (116) श्य-शवः (103) उदच उदीच् / (117) दिव औः सौ (104) अच्च प्राग दीर्घश्च। (118) : पदान्तेऽनूत Page #22 -------------------------------------------------------------------------- ________________ [द्वितीयः पादः] (1) क्रियाहेतुः कारकम् / (14) जास-नाट-क्राथ-पिषों (2) स्वतन्त्रः कर्ता / हिंसायाम् (3) कर्तुाप्यं कर्म (15) नि-प्रेभ्यो नः (4) वाऽकर्मणामणिकर्ता (16) विनिमेय-धतपणं पण-व्यवहोः (17) उपसर्गादिवः (5) गति-बोधा-ऽऽहारार्थ / (18) न शब्दकर्म-नित्याऽकर्म / (19) करणं च णामनी-खाद्यदि-द्वा- (20) अघेः शीड-स्था-ऽऽस शब्दाय-क्रन्दाम् आधारः (21) उपान्वध्यावसः (6) भक्षेहिंसायाम् (22) वाऽभिनिविशः (7) बहेः प्रवेयः (8) हृ-क्रोनवा . (23) कालाव-भाव-देशं वाऽकर्म चाऽकर्मणाम् (9) दृश्यभिवदोरात्मने (24) साधकतमं करणम् (10) नाथः (25) कर्माभिप्रेयः संप्र(११) स्मृत्यर्थ-दयेशः दानम् (12) कूगः प्रतियत्ने | (26) स्पृहेयाप्यं वा (13) रुजाऽर्थस्याऽज्वरि- (27) क्रुद् द्रुहेा-ऽस्या सन्तापेर्भाव कर्तरि / थैर्य प्रति कोपः Page #23 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासन (28) नोपसर्गात् क्रुद्-दुहा / (43) सिद्धौ तृतीया (29) अपायेऽवधिरपादानम् / (44) हेतु-कर्तृ-करणेत्थ(३०) क्रियाऽऽश्रयस्याऽऽ- | म्भूतलक्षणे धारोऽधिकरणम् (45) सहाथै (31) नाम्नःप्रथमैक-द्वि-बहौ / (46) यद्भेदैस्तद्वदाख्या (32) आमन्व्ये (47) कृताऽऽद्यैः / (33) गौणात् समया-निकषा- (48) काले भान्नवाऽऽधारे हा-धिगन्तरा-ऽन्तरेणा- | (49) प्रसितोत्सुकाऽवबद्धैः ऽति-येन-तेनैद्वितीया | (50) व्याप्ये द्विद्रोणादि(३४) द्वित्वेऽधोऽध्युपरिभिः | भ्यो वीप्सायाम् (35) सर्वोभया-ऽभि- .. | (51) समो ज्ञोऽस्मृतौ वा ___परिणा तसा (52) दामः संप्रदानेऽधये (36) लक्षण-वीप्स्येत्थम्भू- आत्मने च तेष्वभिना | (53) चतुर्थी (37) भागिनि च प्रति- | (54) तादर्थ्य पर्यनुभिः (55) रुचि-कृष्यर्थ-धारि(३८) हेतु-सहार्थेऽनुना भिः प्रेय-विका(३९) उत्कृष्टेऽनूपेन रोत्तमणेषु (40) कर्मणि (56) प्रत्याङः श्रुवार्थिनि (41) क्रियाविशेषणात् / (57) प्रत्यनोगुणाऽऽख्या(४२) काला-ऽवनोाप्तौ / . तरि Page #24 -------------------------------------------------------------------------- ________________ . द्वितीयाध्याये प्रथमः पादः 15 प्रयोज्ये (58) यद्वीक्ष्ये राधीक्षी / (73) आख्यातयुपयोगे (59) उत्पातेन ज्ञाप्ये (74) गम्ययपः कर्माऽऽ(६०) श्लाघ-नु-स्था-शपा धारे (75) प्रभूत्यन्याऽर्थ-दिक्(६१) तुमोऽर्थे भाववचनात् शब्द-बहिरारादितः (62) गम्यस्याऽऽप्ये | (76) ऋणाद्धेतोः (63) गतेनवाऽनाप्ते (77). गुणादस्त्रियां नवा (64) मनस्याऽनावादि- (78) आरादर्थे H भ्योऽतिकुत्सने / (79) स्तोका-ऽल्प-कृच्छ(६५) हित-सुखाभ्याम्प (66) तद्भद्रा-ऽऽयुष्य | (80) अज्ञाने ज्ञः षष्ठी क्षेमा-ऽर्थाऽर्थनाss (81) शेषे शिषि . (67) परिक्रयणे (82) रि-रिष्टात्-स्तादस्ता(६८) शक्तार्थ-वषड्-नमः ' दसतसाता स्वस्ति-स्वाहा-स्व (83) कर्मणि कृतः धाभिः (84) द्विषो वाऽतशः (69) पञ्चम्यपादाने . | (85) वैकत्र द्वयोः (70) आङाऽवधौ. | (86) कतरि (71) पर्यपाम्यां वय (87) द्विहेतोरस्त्र्यणकस्य वा (72) यतः प्रतिनिधि- (88) कृत्यस्य वा प्रतिदाने प्रतिना (89) नोभयोहेतोः Page #25 -------------------------------------------------------------------------- ________________ 16 श्रीसिद्धहेमचन्द्रशब्दानुशासने (90) तन्नुदन्ता-ऽव्यय- / (106) यद्भावो भावललक्षणम् क्वस्वाना-ऽतृशू-शत- | (107) गते गम्येऽध्वनोऽ ङि-णकचूखलर्थस्य | न्तेनैकार्थ्य वा (91) क्तयोरसदाधारे / (108) षष्ठी वाऽनादरे (92) वा क्लीवे (109) सप्तमी चाऽविभागे (93) अकमेरुकस्य .. निर्धारणे (94) एष्यदृणेनः (110) क्रियामध्येऽध्व(९५) सप्तम्यधिकरणे . काले पञ्चमी च (96) नवा सुजथैः काले / (111) अधिकेन भूयसस्ते (97) कुशला-ऽऽयुक्तेना- / (112) तृतीयाऽल्पीयसः ऽऽसेवायाम् / (113) पृथग्-नाना पञ्चमी च (98) स्वामीश्वराधिपति- / / (114) ऋते द्वितीया च दायाद-साक्षि-प्रति- (115) विना ते तृतीया च | (116) तुल्यार्थस्तृतीया(९९) व्याप्ये क्तेनः षष्ठ्यो (100) तयुक्ते हेतौ (117) द्वितीया-षष्ठयावे(१०१) अप्रत्यादावसाधुना नेमाऽनञ्चेः (102) साधुना (118) हेत्वषैस्तृतीयाद्याः (103) निपुणेम चार्चायाम् (119) सर्वादेः सर्वाः (104) स्कशेऽधिमा (120) असत्त्वारादर्थात् (105). उपेनाधिकिनि टो-सि-यम् भू-प्रसूतैः Page #26 -------------------------------------------------------------------------- ________________ - द्वितीयेऽध्याये तृतीयः पादः (121) जात्याख्याया न- | (123) फल्गुनी-प्रोष्ठ वैकोऽसंख्यो बहुवत् पदस्य में (122) अविशेषणे द्वौ चाऽस्मदः | (124) गुरावेकश्व [तृतीयः पादः] (1) नमन-पुरसो गतेः / (10) सुचो वा क-ख-प-फिरः सः / (11) वेसुसोऽपेक्षायाम (2) तिरसो वा (12) नैकार्थेऽक्रिये (3) पुसः (13) समासेऽसमस्तस्य (4) शिरोऽधसः पदे / (14) भ्रातुष्पुत्र-कस्कादयः समासैक्ये (15) नाम्यन्तस्था-कवर्गात् (5) अतः कृ-कमि-कंस- पदान्तः कृतस्य सः. कुम्भ-कुशा-कर्णी शिड्-नान्तरेऽपि पात्रेऽनव्ययस्य (16) समासेऽग्नेः स्तुतः | (17) ज्योतिरायुा च (6). प्रत्यये स्तोमस्य (7) रोः काम्ये . (18) मात-पितुः स्वसुः (8) नामिनस्तयोः षः / (19) अलुपि वा (9) निर्दु बहिराविष्प्रादु- (20) नि-नद्याः स्नातेः चतुराम् कौशले Page #27 -------------------------------------------------------------------------- ________________ 18 श्रीसिद्धहेमचन्द्रशब्दानुशासने (21) प्रतेः स्नातस्य सूत्रे / (35) निसस्तपेऽनासेवायाम् (22) स्नानस्य नाम्नि / (36) घम-वसः (23) वेः स्वः (37) - णि-स्तोरेवाऽस्वद(२४) अभिनिष्टानः स्विद-सहः पणि (25) गवि-युधेः स्थिरस्य | (38) सजेर्वा (26) एत्यकः / (39) उपसर्गात् सुग्-सुव सो (27) भादितो वा स्तु-स्तुभोष्टयप्यद्वित्वे (28) वि-कु-शमि-परेः / (40) स्था-सेनि-सेध-सिचस्थलस्य सां द्वित्वेऽपि (29) कपेर्गोत्रे (41) अङ-प्रतिस्तब्ध(३०) गो-ऽम्बा-ऽऽम्ब- निस्तब्धे स्तम्भः सव्या-ऽप-द्वि-त्रि (42) अवाचाऽऽश्रयोर्जाभूम्यग्नि-शेकु-शकु- ऽविदूरे कङ्गु-मजि-पुजि- | (43) व्यवात् स्वनोऽशने बर्हिः-परमे-दिवेः / (44) सदोऽप्रतेः परोक्षायां त्वादेः (31) निर्दुस्सोः सेध-सन्धि- (45) स्वाश्च साम्नाम् (46) परि-नि-वेः सेवः (32) प्रष्ठोऽग्रगे (47) सय-सितस्य (33) भीरुष्ठानादयः (48) असोङ-सिवू-सह(३४) इस्वान्नाम्नस्ति स्सटाम् / . स्थस्य Page #28 -------------------------------------------------------------------------- ________________ द्वितीयेऽध्याये तृतीयः पादः (49) स्तु-स्वाश्चाऽटि नवा / (65) नसस्य (50) निरभ्य नोश्च स्यन्दस्या (66) निष्णा- ग्रे-ऽन्तः-प्राणिनि खदिर-काया-ऽऽम्र(५१) वेः स्कन्दोऽक्तयोः शरेक्षुप्लक्ष-पीयुक्षाभ्यो (52) परेः वनस्य (53) निनः स्फुर-स्फुलोः / (67) द्वि-त्रिस्वरौषधि(५४) वेः वृक्षेभ्यो नवाऽनिरि(५५) स्कम्नः कादिभ्यः (56) निर्-दुः-सु-वेः सम- (68) गिरिनद्यादीनाम् सूतेः (69) पानस्य भावकरणे (57) अवः स्वपः (70) देशे (58) प्रादुरुपसर्गाद्यस्वरेऽ- (71) ग्रामाऽग्रान्नियः स्तेः . (72) वाह्याद् वाहनस्य (59) नस्सः (73) अतोऽहस्य (60) सिचो यडि (74) चतुस्नायनस्य वयसि (61) गतौ सेधः / (75) वोत्तरपदान्तन-स्यादे(६२) सुगः स्य-सनि रयुव-पक्का-ऽह्नः (63) र-पृवर्णानो ण एकपदे- (76) कवणुकस्वरवति ___ऽनन्त्यस्याऽल-च-ट- (77) अदुरुपसर्गान्तरो ण --तवर्ग-श-सान्तरे . हिनु-मीनाऽऽनेः (64) पूर्वपदस्थान्नाम्न्यगः / (78) नशः शः Page #29 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयेऽध्याये (79) नेईमा-दा-पत-पद- (91) देशेऽन्तरोऽयन-हनः नद-गद-वपी-वही- (92) पात् पदे शमू-चिग्-याति- / (93) पदेऽन्तरेऽनाऽऽङयवाति-द्राति-प्साति तद्धिते स्यति-हन्ति-देग्धौ / (94) हनो घि (80) अक-खाद्यपान्ते पाठे का (95) नृतेर्य डि (81) द्वित्वेऽप्यन्तेप्यनितेः, परेस्तु वा | (96) क्षुम्नादीनाम् (82) हनः (97) पाठे धात्वादेो न: (83) व-मि वा (98) षः सोऽष्टथै-ष्ठिव(८४) निस-निक्ष-निन्दः ___वष्कः कृति वा (99) क-र लु-लं कृपोऽ(८५) स्वरात् . - कृपीटादिषु (86) नाम्यादेरेव ने (100) उपसर्गस्या-ऽयौ (87) व्यञ्जनादेन म्युपा | (101) यो यडि त्याद् वा (88) र्वा (102) नवा स्वरे (89) निर्विणः (103) परेर्षा-क-योगे (90) न ख्या-पूगु-भू-भा- (104) ऋफिडादीनां कम-गम-प्याय-वेपो डश्च लः णेश्च / (105) जपादीनां पो वः Page #30 -------------------------------------------------------------------------- ________________ [चतुर्थः पादः] (1) स्त्रियां नृतोऽस्वस्रा- / (16) अजादेः देडी: (17) ऋचि पादः पात्पदे (2) अधातूदितः (18) आत् (3) अञ्चः (19) गौरादिभ्यो मुख्या(४) ण-स्वरा-ऽघोषाद् - न्डीः वनो रश्च (20) अणजेयेकण-ना(५) वा बहुव्रीहेः . स्नञ्-टिताम् (6) वा पादः / (21) वयस्यनन्त्ये (7) ऊध्नः (22) द्विगोः समाहारात् (8) अशिशोः (23) परिमाणात् तद्धित(९) संख्यादेहायनाद् लुक्य बिस्ताऽऽचित कम्बल्यात् (10) दाम्नः (24) काण्डात् प्रमाणादक्षेत्रे (11) अनो वा (25) पुरुषाद् वा (12) नाम्नि (26) रेवत-रोहिणाद् भे (13) नोपान्त्यवतः (27) नीलात् प्राण्यौषध्योः (14) मनः (28) क्ताच्च नाम्नि वा (15) ताभ्यां वाऽऽप्. (29) केवल-मामक-भाग घेय-पापा-ऽपर-समाना वयसि डित् Page #31 -------------------------------------------------------------------------- ________________ भेषजात् श्रीसिद्धहेमचन्द्रशब्दानुशासने -ऽऽयंकृत-सुमङ्गल- / (39) नासिकोदरौष्ठ-जङ्घा दन्त-कर्ण-शङ्गा-ऽङ्ग(३०) भाज-गोण-नाग- . गात्र-कण्ठात् . स्थल-कुण्ड-काल-कुश- (40) नख-मुखादनाम्नि कामुक-कट-कवरात् / (41) पुच्छात् पक्वा-ऽऽवपन-स्थूला- (42) कवर-मणि-विष-ऽकृत्रिमा-ऽमत्र शरादेः कृष्णा-ऽऽयसी- (43) पक्षाच्चोपमादेः रिरंसु-श्रोणि-केशपाशे (44) क्रीतात् करणादेः (31) नवा शोणादेः (45) क्तादल्पे (32) इतोऽक्त्य र्थात् (46) स्वाङ्गादेरकृत-मित(३३) पद्धतेः जात-प्रतिपन्नाद् बहु(३४) शक्तेः शस्त्रे - प्रीहे: (35) स्वरादुतोगुणादखरोः (47) अनाच्छादजोत्यादे(३६) श्येतत-हरित-भरत- नवा रोहिताद् वर्णात् तो (48) पत्युनः नश्च (49) सादेः (37) क्नः पलिता-ऽसितात् (50) सपल्यादौ (38) असह-नञ्-विद्य- (51) ऊढायाम् मानपूर्वपदात् स्वाङ्गा- / (52) पाणिगृहीतीति दक्रोडादिभ्यः / (53) पतिवन्यन्तवल्यौ Page #32 -------------------------------------------------------------------------- ________________ 23 न्तात् द्वितीयेऽध्याये चतुर्थः पादः भार्या-गर्भिण्योः / (65) यव-यवना-ऽरण्य(५४) जातेश्यान्त-नित्य- हिमाद् दोष-लिप्युरुस्त्री-शूद्रात् महत्त्वे (55) पाक-कर्ण-पर्ण-वाला- (66) अर्य-क्षत्रियाद् वा (67) यजो डायन् च वा (56) असत्-काण्ड-प्रान्त- / (68) लोहितादिशकला शतकाञ्चः पुष्पात् / न्तात् (57) असम्-भस्त्रा-जिनक- (69) षा-ऽवटाद् वा शण-पिण्डात् (70) कौरव्य-माण्डूका फलात् / | ऽऽसुरेः (58) अना मूलात् / (71) इन इतः (59) धबाद् यागादपाल- | (72) नुर्जाते. कान्तात् , (73) उतोऽप्राणिनश्वाऽयु(६०) पूतक्रतु-वृषाकप्यग्नि- . रज्ज्वादिभ्य ऊङ् : कुसित-कुसीदादै च (74) बाह्वन्त-कद्रु-कम(६१) मनोरौ च वा ण्डलोम्नि (62) वरुणेन्द्र-रुद्र-भव- / (75) उपमान-सहित__शर्व-मृडादान् चान्तः संहित-सह-शफ-वाम(६३) मातुला-ऽऽचार्यों- लक्ष्मणायूरोः . पाध्यायाद् वा . (76) नारी-सखी-पगू(६४) सूर्याद देवतायां वा / সুস্থ Page #33 -------------------------------------------------------------------------- ________________ . सिद्धहेमचन्द्रशब्दानुशासने (77) यूनस्तिः / (91) आपत्यस्य क्य- . (78) अनार्षे वृद्धेऽणिजो व्योः बहुस्वर-गुरूपान्त्यस्या- (92) तद्धितयस्वरेऽनाऽन्तस्य व्यः ऽति : (79) कुलाख्यानाम् (93) बिल्वकीयादेरीयस्य (80) क्रौड्यादीनाम् (94) न राजन्य-मनुष्ययोरके (81) भोज-सूतयोः . (95) यादेगौणस्याक्विप क्षत्रिया-युवत्योः स्तद्धितलुक्यगोणी(८२) दैवयज्ञि-शौचिवृक्ष सूच्योः सात्यमुनि-काण्ठे- . | (96) गोश्चान्ते हस्बोऽनंविद्धा शिसमासेयोबहुव्रीही (83) व्या पुत्र-पत्योः / (97) क्लीबे केवलयोरीच तत्पुरुषे / (98) वेदूतोऽनव्यय(८४) बन्धौ बहुव्रीहौ / वृदीच-डीयुवः पदे (85) मात-मातृ-मातृके वा | (99) यापो बहुलं. नाम्नि (86) अस्य यां लुक् (100) त्वे (87) मत्स्यस्य यः (101) ध्रुवोच्च कुंस . " (88) व्यजनात् तद्धितस्य | कुट्योः (89) सूर्या-ऽऽगस्त्ययो- (102) मालेषीकेष्टकस्या ऽन्तेऽपि.भारि-तूल(९०) तिष्य-पुष्ययोमा॑णि / चिते . . रीये च Page #34 -------------------------------------------------------------------------- ________________ द्वितीयेऽध्याये चतुर्थः पादः (103) गोण्या मेये वृन्दारकस्य (104) यादीदतः के / (110) वौ वर्तिका (105) न कचि (111) अस्याऽयत्-तत्(१०६) नवाऽऽप: क्षिपकादीनाम् (107) इच्चाऽपुंसोऽनि- (112) नरिका-मामिका क्याप्परे (113) तारका-वर्णका(१०८) स्व-ज्ञा-ज-भत्रा- ऽष्टका ज्येतिम् ऽधातुत्ययकात् * तान्तव-पितृदेवत्ये (109) द्वयेष-सूत-पुत्र // द्वितीयोऽध्यायः समाप्तः // __ अहम् // अथ तृतीयोऽध्यायः॥ [प्रथमः पादः ] (1) धातोः पूजार्थस्वति | च्चि-डाचश्च गतिः गतार्थाधिपर्यतिक्रमार्था- (3) कारिका स्थित्यादा ऽतिवर्जः (4) भूषा-ऽऽदर-क्षेपे.. प्रादिरुपसर्गः ऽलं-सद-ऽसत् प्राक् च (5) अग्रहा-ऽनुपदेशे(२) ऊर्याद्यनुकरण ऽन्तरदः Page #35 -------------------------------------------------------------------------- ________________ 26 न्यार्थे श्रीसिद्धहेमचन्द्रशब्दानुशासने (6) कणे-मनम् तृप्तौ / ऽधिका-ऽध्य‘- - (7) पुरोऽस्तमव्ययम् दिपूरणं द्वितीयाद्य(८) गत्यर्थ-वदोऽच्छः (9) तिरोऽन्तद्धों (21) अव्ययम् : (10) कृगो नवा (22) एकाथै चाऽनेक च (11) मध्ये-पदे-निवचने- (23) उष्ट्रमुखादयः ___ मनस्युरस्यनत्याधाने (24) सहस्तेन (12) उपाजेऽन्वाजे (25) दिशो रूढयाऽन्त(१३) स्वाम्येऽधिः राले (14) साक्षादादिश्व्य र्थे / (26) तत्राऽऽदाय मिथ(१५) नित्यं हस्ते 'स्तेन प्रहत्येति सरू___ पाणावुद्वाहे पेण युद्धऽव्ययीभावः (16) प्राध्य बन्धे . (27) नदीभिर्नाम्नि (17) जीविकोपनिषदौ- (28) सङ्ख्या समाहारे (29) वंश्येन पूर्वार्थ (18) नाम नाम्नैकार्थे- (30) पारे-मध्ये-ऽग्रे-ऽन्तः समासो बहुलम् | षष्ठया वा (19) सुज-वाऽर्थः संख्या | (31) यावदियत्त्वे संख्येये संख्यया (32) पर्यपा-ऽऽङ्-बहिरच बहुव्रीहिः पञ्चस्या (20) आसना-ऽदूरा. . / (33) लक्षणेनाभि पम्ये Page #36 -------------------------------------------------------------------------- ________________ ર૭. .. तृतीयेऽध्याये प्रथमः पादः प्रत्यांभिमुख्ये (47) प्रात्यव-परि-निरा(३४) दैर्येऽनुः दयो गत-क्रान्त-क्रुष्ट(३५) समीपे ग्लान-क्रान्ताद्यर्थाः (36) तिष्ठग्वित्यादयः प्रथमाद्यन्तैः (37) नित्यं प्रतिनाऽल्पे (48) अव्ययं प्रवृद्धादिभिः (38) सङ्ख्याऽक्ष-शलाकं (49) ङस्युक्त कृता परिणा यतेऽन्यथावृत्ती (50) तृतीयोक्त वा (39) विभक्ति-समीप- (51) नञ् समृद्धि-व्यद्धयर्थाः | | (52) पूर्वा-ऽपरा-ऽधरोत्तभावा-ऽत्यया-ऽसंप्रति | रमभिन्नेनांशिना पश्चात्-क्रम-ख्याति- / (53) सायाह्नादयः युगपत्-सदृक्-सम्पत्- (54) समेऽशे ? नवा साकल्यान्तेऽव्ययम् / (55) जरत्यादिभिः (40) योग्यता-वीप्सा- | - (56) द्वि-त्रि-चतुष्पूरणा ऽर्थान तिवृत्ति-सादृश्ये ऽग्रादयः (41) यथाऽथा (57) कालो द्विगौ च मेयैः (42) गति-वन्यस्तत्पुरुषः। (58) स्वयं-सामी क्तेन (43) दुनिन्दा-कृच्छ्रे (59) द्वितीया खट्वा क्षेपे (44) सुः पूजायाम् (60) कालः (45) अतिरतिक्रमे च (61) व्याप्ती (46) आङल्पे (62) श्रितादिभिः Page #37 -------------------------------------------------------------------------- ________________ 28 सिद्धहेमचन्द्रशब्दानुशासने (63) प्राप्ता-ऽऽपन्नौ तया-1 (82) न कतरि ... ऽच्च (83) कर्मजा तृचा च (64) ईषद् गुणवचनैः (84) तृतीयायाम् (65) तृतीया तत्कृतैः (85) तृप्तार्थ-पूरणा-ऽव्यया(६६) चतस्राद्धम् ऽतृश-शत्रानशा (67) ऊनार्थपूर्वाद्यैः (86) ज्ञानेच्छाऽर्चार्थाऽऽ(६८) कारकं कृता . धारक्तेन (69) नविंशत्यादिनैको- (87) अस्वस्थगुणैः ऽच्चान्तः (88) सप्तमी शौण्डायैः (70) चतुर्थी प्रकृत्या . (89) सिंहाचैः पूजायाम् (71) हितादिभिः (90) काकाद्यैः क्षेपे (72) तदर्थाऽर्थेन / (91) पात्रेसमितेत्यादयः (73) पञ्चमी भयायैः (92) क्तेन / (74) क्तेनाऽसत्त्वे (93) तत्राहोरात्रांशम् (75) परःशतादि (94) नाम्नि / (76) षष्ठयायत्नाच्छेषे (95) कृयेनाऽऽवश्यके (77) कृति . (96) विशेषणं विशेष्ये(७८) याजकादिभिः णैकार्थं कर्मधारयश्च (79) पत्तिस्थौ गणकेन / (97) पूर्वकालैक-सर्व-जरत् (80) सर्वपश्चादादयः पुराण-नव-केवलम् (81) अकेन क्रीडा-ऽऽजीवे (98) दिगधिक संज्ञा Page #38 -------------------------------------------------------------------------- ________________ तृतीयेऽध्याये प्रथमः पादः 29 तद्धितोत्तरपदे / (110) किं क्षेपे (99) संख्या समाहारे च / (111) पोटो-युवति-स्तोक द्विगुश्वाऽनाम्न्ययम् कतिपय-गृष्टि-धेनु(१००) निन्धं कुत्सनैरपा- वशा-वेहद्-बष्कपायैः यणी-प्रवक्त-श्रोत्रिया(१०१) उपमान सामान्यैः ऽध्यायक-धूर्त-प्रशं(१०२) उपमेयं व्याघ्राद्यैः सारूढर्जातिः साम्यानुक्तौ . / (112 चतुष्पाद् गर्भिण्या (103) पूर्वा-ऽपर-प्रथम- (113) युवा खलति-पलित चरम-जघन्य-समान- जरद्-वलिनैः मध्य-मध्यम-वीरम् / (114) कृत्य-तुल्याऽऽख्यम(१०४) श्रेण्यादि कृतायै- जात्या इच्व्य र्थे, (115) कुमारः श्रमणादिना (105) क्त नत्रादिभिन्नैः (116) मयूरव्यंसकेत्यादयः (106) सेडू नाऽनिटा . (117) चार्थे द्वन्द्वः सहोक्तौ (107) सन्महत्परमोत्त- / (118) समानामर्थनकः शेषः मोत्कृष्टं पूजायाम् | (119) स्यादावसंख्येयः . (108) वृन्दारक-नाग- | (120) त्यदादिः कुअरैः (121) भ्रातृ-पुत्राः स्वसृ(१०९) कतर-कतमौ दुहिवृभिः जातिप्रश्ने / (122) पिता मात्रा वा Page #39 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (123) श्वशुरः श्वश्रभ्यां वा / (139) अक्लीबेऽध्वर्युक्रतोः (124) वृद्धो यूना तन्मात्र भेदे (140) निकटपाठस्य (125) स्त्री पुंवच्च (141) नित्यवैरस्य (126) पुरुषः स्त्रिया (142) नदी-देश-पुरां (127) ग्राम्याऽशिशुद्विशफ- विलिङ्गानाम् संघे स्त्री प्रायः / (143) पाव्यशूद्रस्प (128) क्लोबमन्येनैक चवा | (144) गवाश्वादिः (129) पुष्यार्थाद् भे पुनर्वसुः (145) 'न दधिपयआदिः (130) विरोधिनामद्रव्याणां (146) संख्याने नवा द्वन्द्वः स्वैः / (147) वाऽन्तिके (131) अश्ववडव-पूर्वापरा- (148) प्रथमोक्तं प्राक ऽधरोत्तराः (149) राजदन्ताऽऽदिषु (132) पशु-व्यञ्जनानाम् / (150) विशेषण-सर्वादि(१३३) तरु-तृण-धान्य-मृग- संख्यं बहुव्रीही पक्षिणां बहुत्वे (151) क्ताः (134) सेनाङ्ग क्षुद्रजन्तूनाम् / (152) जाति-काल-सुखा(१३५) फलस्य जातो | देवा (136) अप्राणि-पश्वादेः (153) आहिताग्न्यादिषु (137) प्राणि-तूर्याङ्गाणाम् / (154) प्रहरणात् (138) चरणस्य स्थेणोऽद्यत- (155) न सप्तमीन्द्वादिभ्यश्च न्यामनुवादे / (156) गड्वादिभ्यः Page #40 -------------------------------------------------------------------------- ________________ . द्वितीयेऽध्याये प्रथमः पादः (157) प्रिय ऽय॑मेकम् (158) कडारादयः कर्म- / (161) मास-वर्ण-भ्रात्रऽनुधारये पूर्वम् (159) धर्मार्थादिषु द्वन्द्वे / (162) भर्तुतुल्यस्वरम् (160) लघ्वक्षरा-ऽसखीदुत्- | (163) संख्या समासे स्वराद्यदल्पस्वरा [द्वितीयः पादः] (1) परस्परा-ऽन्योऽन्ये-। खित्युत्तरपदेऽमः तरेतरस्याम् स्या- (10) असत्त्वे उसे देर्वाऽपुसि (11) ब्राह्मणाच्छंसी (2) अमव्ययीभावस्या- (12) ओजो-ऽञ्जः-सहो ऽतोऽपञ्चम्याः .. ऽम्भस्-तमम्-तपसष्टः (3) वा तृतीयायाः : (13) पुंजनुषोऽनुजा-ऽन्धे (4) सप्तम्या वा (14) आत्मनः पूरणे . (5) ऋद्ध-नदी वंश्यस्य (15) मनसश्चाऽऽज्ञायिनि (6) अनतो लु (16) नाम्नि (7) अव्ययस्य (17) पराऽऽत्मभ्यां : (8) ऐकायें (18) अद्-व्यञ्जनात् (9) न नाम्ये कस्वरात् / / सप्तम्या बहुलम् Page #41 -------------------------------------------------------------------------- ________________ __श्रीसिद्धहेमचन्द्रशन्दानुशासने (19) प्राकारस्य व्यञ्जने | (33) अदसोऽकायनणोः (20) तत्पुरुषे कृति / (34) देवानां प्रियः (21) मध्याऽन्ताद् गुरौ | (35) शेप-पुच्छ-लाङ्गुलेषु (22) अमूर्द्ध-मस्तकात् नाम्नि शुनः स्वाङ्गादकामे ...(36) वाचस्पति-वास्तो(२३) बन्धे धजि नवा . पति-दिवस्पति(२४) कालात् तन-तर-तम- दिवोदोसम् काले (37) ऋतां विद्या-योनि(२५) शय-बासि-वासेष्व- सम्बन्धे कालात् (38) स्वसृ-पत्योर्वा (26) वर्ष-क्षर-वरा-ऽपसरः (39) आ द्वन्द्वे -शरोरोमनसो जे (40) पुत्र (27) घु-प्रावृड्-वर्षा-शरत- (41) वेदसहश्रुताऽवायुकालात् देवतानाम् (28) अपो य-योनि- (42) ईः षोम-वरुणेऽग्नेः मति-चरे (43) इव॒ द्धिमत्यविष्णौ (29) नेन् सिद्ध-स्थे (44) दिवो द्यावा (30) षष्ठयाः क्षेपे (45) दिवस-दिवः पृथि(३१) पुत्र वा व्यां वा (32) पश्यद्-वाग-दिशो | (46) उपासोषसः हर-युक्ति-दण्डे . / (47) मातरपितर वा Page #42 -------------------------------------------------------------------------- ________________ तृतीयेऽध्याये द्वितीयः पादः (48) वर्चस्कादिष्ववस्क- / (60) चौ. क्वचित् - रादयः (61) सर्वादयोऽस्यादौ (49) परतः स्त्री पुंवत् / (62) मृगक्षीराऽऽदिषु वा स्त्र्येकार्थेऽनूड़ | (63) ऋदुदित् तर-तम(५०) क्यङ्-मानि-पित् रूप-कल्प-ब्रुव-चेलड्तद्धिते गोत्र-मत-हते वा : (51) जातिश्च णि ह्रस्वश्च तद्धितय-स्वरे (64) झ्यः (52) एयेऽग्नायी. (65) भोगवद्-गौरिमतो. (53) नाऽप्-प्रियाऽऽदौ नाम्नि (54) तद्धिताऽकको- (66) नवैकस्वराणाम् पान्त्यपूरण्याख्याः / (67) उङः (55) तद्धितः स्वरवृद्धि-. (68) महतः कर-घास- हेतुररक्त-विकारे विशिष्टे डाः (56) स्वाङ्गान्डीर्जाति- (69) स्त्रियाम् - चाऽमानिनि (70) जातीयैकार्थे च्वेः (57) पुंवत् कर्मधारये (71) न पुवन्निषेधे (58) रिति (72) इच्यस्वरे दीर्घ आच (59) त्व-ते गुणः | (73) हविष्यष्टनः कपाले साणाम् Page #43 -------------------------------------------------------------------------- ________________ 34 श्रीसिद्धहेमचन्द्रशब्दानुशासने (74) गरि युक्ते (84) गति-कारकस्य नहि (75) नाम्नि -वृति-वृषि-व्यधि(७६) कोटर-मिश्रक रुचि-सहि-तनौ को . सिधक-पुरग- (86) पञ्युपसर्गस्य सारिकस्य वणे . बहुलम् (77) अअनादीनां गिरौ / (87) नामिनः काशे (88) दस्ति (78) अनजिरादिबहुस्वर (89) अपील्वादेवहे शरादीनां मतौ (90) शुनः (79) ऋषौ विश्वस्य (91) एकादश-पोडश 'षोडन्-पोहा-षड्ढा (80) नरे .(92) द्विव्यष्टानां द्वा(८१) वसु-राटोः . त्रयोष्टाः प्राक् (82) वलच्यपित्रादेः शतादनशीति-बहु(८३) चितेः कचि वीही (84) स्वामिचिह्नस्या- / (93) चत्वारिंशदादौ वा ऽविष्टा-ऽष्ट-पञ्च- (94) हृदयस्य हृल्लासभिन्न-च्छिन्न लेरवा-ऽण्-ये. च्छिद्र-व-स्वस्ति- (95) पदः पादस्या.. कस्य कणे ऽऽज्याति-गोपहते - - Page #44 -------------------------------------------------------------------------- ________________ - तृतीयेऽध्याये द्वितीयः पादः (96) हिम-हति-काषि-ये (109) द्वयन्तरनवर्णोपसपद् र्गादप ईप (97) ऋचः शसि (110) अनोर्देशे उप् (98) शब्द-निष्क-घोष- (111) खित्यनव्ययाऽरुषो मिश्रे वा मोऽन्तो हस्वश्च (99) नस नासिकायास्तः- (102) सत्या-गदा-ऽस्तोः कारे (100) येऽवर्ण (113) लोकम्पृण(१०१) शिरसः शीर्षन् मध्यन्दिना(१०२) केशे वा ऽनभ्याशमित्यम् (103) शीर्षः स्वरे तद्धिते (114) भ्राष्ट्रा-ऽग्नेरिन्ध (104) उदकस्योदः पेष- (115) अगिलाद् गिलधि-चास-वाहने गिलगिलयोः (105) वैकव्याने पूर्ये (116) भद्रोष्णात् करणे (106) मन्यौदन-सक्तु- (117) नवाऽखित्कृदन्ते बिन्दु-वन-भार- रात्रे हार-वीवध-गाहे वा (118) धेनोभव्यायाम् (107) नाम्न्युत्तरपदस्य च (119) अषष्ठीतृतीया(१०८) ते लुग्वा दन्याद् दोऽर्थे Page #45 -------------------------------------------------------------------------- ________________ 36 श्रीसिद्धहेमचन्द्रशब्दानुशासने (120) आशीराशा | (139) समस्तत-हिते वा ऽऽस्थिता-ऽऽस्थो- | (140) तुमश्च मनःकामे त्सुकोति-रागे / (14.1) मांसस्याऽनड्(१२१) ईय-कारके पनि पचि नवा (122) सर्वादि-विश्वगू- (142) दिक्शब्दात् तीरदेवाड्ड द्रिः स्य तारः क्व्यञ्चौ . (143) सहस्य सोऽन्यार्थ (123) सह-समः सधि- (144) नाम्नि समि (145). अदृश्या-ऽधिके (124) तिरसस्तियति (146) अकालेऽव्ययीभावे (125) नात् (147) ग्रन्थाऽन्ते (126) त्यादी क्षेपे . (148) नाऽऽशिष्यगो(१२७) नगोऽप्राणिनि वा वत्स-हले (128) नखादयः . / (149) समानस्य धर्मा(१२९) अन् स्वरे ऽऽदिषु (130) कोः क्रत् तत्पुरुषे (150) सब्रह्मचारी (131) स्थ-वदे (151) दृक्-दृश-दृक्षे (132) तृणे जाती (152) अन्य-त्यदादेराः (133) कतत्रिः ( 153) इदं-किमीत्-की (134) काऽक्ष-पथोः (154) अननः क्त्वो यपू (135) पुरुषे वा (155) पृषोदरादयः (136) अल्पे (137) का-कवौ वोष्णे (156) वाऽवाऽप्योस्तनि(१३८) कृत्येऽवश्यमोलुकू क्री-धाग-नहोर्व-पी Page #46 -------------------------------------------------------------------------- ________________ [तृतीयः पादः] [अथाख्यात प्रकरणम्] (1) वृद्धिराऽऽ रैदौत् (8) पञ्चमी-तुव्र ताम् (2) गुणोऽरेदोत् अन्तु, हि तम् त, (3) क्रियाऽर्थों धातुः आनिव आव आम, (4) न प्रादिरप्रत्ययः ताम् आताम् अन्ताम् , . स्व आथाम् ध्वम् , (5) अवौ दा-धौ दा ऐव आवहैव आमहै (6) वर्तमाना-तिव तम्र (9) ह्यस्तनी-दिव् ताम् अन्ति, सिव थम थ, अन्, सिवू तम् त, मिव वस मनते अम्बू व म, त आते अन्ते, से आथे आताम् अन्त, थार ध्वे, ए वहे महे आथाम् ध्वम् , इ (7) सप्तमी-यात् योताम् | वहि महि युन, याम यातम् / (10) एताः शितः / यात, याम् याव (11) अद्यतनी-दि ताम् याम; ईत ईयाताम् अन् , सि तम् त, ईरन्, ईथान ईया- अम् वमत आताम् * 'थाम् ईध्वम् , ईय अन्त, थासू आयाम् ईवहि ईमहि ध्वम् , इ वहि महि Page #47 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (12) परोक्षा-णव् अतुम उस्, / (15) भविष्यन्ती-स्यति थव अथुस् अ, गव् .. स्यतस् स्यन्ति, व म; ए आते इरे,से स्यसि स्यथस् आथे ध्वे, ए वहे महे स्यथ, स्यामि स्या(१३) आशी:-क्यात् वम् स्यामम; स्यते क्यास्ताम् क्यासुस, स्येते स्यन्ते, क्याम् क्यास्तम् स्यसे स्येथे स्यध्वे, क्यास्त, क्यासम् स्ये स्यावहे स्यामहे क्यास्व क्यास्म / (16) क्रियातिपत्ति:सीष्ट सीयास्ताम् स्यत् स्यताम् स्यन् , सीरन् , सीष्ठाम स्यस् स्यतम् स्यत, सीयास्थाम् सीध्वम्, स्यम् स्याव स्याम: सीय सीवहि सीमहि स्यत स्येताम् स्यन्त, (14) श्वस्तनी-ता तारौ स्यथासू स्येथाम् स्यतारन, तासि ध्वम्., स्ये स्यावहि तास्थस् तास्थ, स्यामहि तास्मि तास्वस् (17) त्रीणि त्रीण्यन्यतास्मस; ता तारौ युष्मदस्मदि तारस, तासे तासाथे | (18) एक-द्वि-बहुषु ताध्वे, ताहे तास्वहे नवाऽऽद्यानि शततास्महे क्कसू च परस्मैपदम् Page #48 -------------------------------------------------------------------------- ________________ .. तृतीयेऽध्याये तृतीयः पादः (20) पराणि काना- (31) उदश्वरः साप्यात् . sऽनशौ चाऽऽत्मने- / (32) समस्तृतीयया पदम् (33) क्रीडोऽकूजने (21) तत् साप्या-ऽनाप्यात् | (34) अन्वाङ्-परेः / कर्मभावे, कृत्य (35) शप उपलम्भने / क्त-खलाश्च (36) आशिषि नाथः / (22) इङितः कर्तरि (37) भुनजोऽत्राणे (23) क्रियाव्यतिहारे / (38) हगो गतताच्छील्ये ऽगति-हिंसा (39) पूजाऽऽचार्य क-भृत्युशब्दार्थ-हसो हृ तक्षेप-ज्ञान-विगणनवहश्चाऽनन्योऽन्यार्थ व्यये नियः / (24) निविशः | (40) कर्तु स्थामूर्ताऽऽ(२५) उपसर्गादस्योहो प्यात् (41) शदेः शिति (26) उत्-स्वराद युजेर | (42) म्रियतेरद्यतन्या-- * यज्ञतत्पात्रे शिषि च (27) परि-व्यवात् क्रियः / (43) क्यङ्गो नवा (28) परा-वेर्जे | (44) युद्भ्योऽद्यतन्याम् (29) समः क्ष्णोः | (45) वृद्भ्यः स्य-सनोः (30) अपस्किरः (46) कृपः श्वस्तन्याम् वा Page #49 -------------------------------------------------------------------------- ________________ 40 श्रीसिद्धहेमचन्द्रशब्दानुशासने (47) क्रमोऽनुपसर्गात् | (64) झीप्सा-स्थेये .. (48) वृत्ति-सर्ग-तायने / (65) प्रतिज्ञायाम् (49) परोपात् (66) समो गिरः .. (50) वेः स्वार्थे (67) अवात् (51) प्रोपादारम्भे | (68) निह्नवे ज्ञः (52) आङोज्योतिरुद्गमे / (69) सं-प्रतेरस्मृतौ (53) दागोऽस्वाऽऽस्य | (70), अननोः सनः - प्रसार-विकासे | (71) श्रुवोऽनाङ्-प्रतेः | (72) स्मृ-दृशः (54) नु-प्रच्छः (55) गमेः क्षान्तौ / (73) शको जिज्ञासायाम् (56) ह्वः स्पर्द्ध (74) प्राग्वत् (57) सं-नि-वेः . | (75) आमः कृगः (58) उपात् (76) गन्धना-ऽवक्षेप-- (59) यमः स्वीकारे सेवा-साहस-प्रति(६०) देवाऽर्चा-मैत्री यत्न-प्रकथनोपयोगे सङ्गम-पथिकर्तक- / (77) अधेः प्रसहने मन्त्रकरणे स्थः | (78) दीप्ति-ज्ञान-यत्न(६१) वा लिप्सायाम् विमत्युपसंभाषोप(६२) उदोऽनूचे हे मन्त्रणे वदः (63) सं-वि-प्रा-वात् / (79) व्यक्तवाचां सहोक्तौ Page #50 -------------------------------------------------------------------------- ________________ .. तृतीयेऽध्याये तृतीयः पादः 41 (80) विवादे वा / (94) परिमुहा-ऽऽयमा-ss (81) अनोः कर्मण्यसति यस-पा-ट्धे-वद-वसा (82) ज्ञः दमा-ऽद-रुच-नृतः (83) उपात् स्थः फलवति (84) समो गमृच्छि- | (95) ई-गितः प्रच्छि-श्रु-वित्- | (96) ज्ञोऽनुपसर्गात् स्वरत्यर्ति-दृशः (97) वदोऽपात् (85) वेः कृगः शब्दे चाs | (98) समुदाडो यमेरग्रन्थे नाशे | (99) पदान्तरगम्ये वा (86) आङो यम-हनः, | (100) शेषात् परस्मै स्वेऽङ्ग च / (101) परानोः कृगः (87) व्युदस्तपः | (102) प्रत्यभ्यतेः क्षिपः (88) अणिकर्मणिकर्तृ- (103) प्राद् वहः काण्णिगोऽस्मृतौ / (104) परेमृ षश्च / (89) प्रलम्भे गृधि-वञ्चेः / (105) व्याङ्-परे रमः (९०)लीङ-लिनोऽर्चाभिभवे (106) वोपात् चाऽऽच्चाऽकर्त्तयपि (107) अणिगि प्राणिक(९१) स्मिङः प्रयोक्तुः र्तृकानाप्याण्णिगः स्वार्थ (108) चल्याहारार्थे - (92) विभेतेभीष् च. बुध-युध-ग्रु-द्रु-सु(९३) मिथ्याकृगोऽभ्यासे / नश-जनः SPEEDD Page #51 -------------------------------------------------------------------------- ________________ [चतुर्थः पादः] (1) गुपौ-धूप-विच्छि- (11) गत्यर्थात् कुटिले पणि-पनेरायः | (12) गृ-लुप-सद-चर-जप (2) कमेणि जभ-दश-दहो गर्यो / (3) ऋतेडीयः . (13) न गृणा-शुभ-रुचः (4) अशवि ते वा (14) बहुलं लुप् (5) गुपू-तिजो गर्दा.. | (15). अचि क्षान्तौ सन् (16) नोतः (6) कितः संशय प्रतीकारे / (17) चुरादिभ्यो णिच (7) शान्-दान-मान्-बधा- | (18) युजादेर्नवा निशाना-ऽर्जव- / (19) भूङः प्राप्तौ णिङ् विचार-वैरूप्ये (20) प्रयोक्तृव्यापारे णिगू दीर्घश्चेतः (21) तुमर्हादिच्छायां (8) धातोः कण्ट्वादेर्यक् सन्नतत्सनः (9) व्यअनादेरेकस्वराद् / (22) द्वितीयायाः काम्यः भृशाऽऽभीक्ष्ण्ये यङ् वा / (23) अमाव्ययात् क्यन् च (10) अट्यत्ति-सूत्रि-मूत्रि | (24) आधाराञ्चोपमानादासूच्यशूर्णोः ऽऽचारे . Page #52 -------------------------------------------------------------------------- ________________ जने तृतीयेऽध्याये चतुर्थः पादः 43 (25) कर्तु: किप, गल्भ- | (38) अङ्गानिरसने गिड़, . क्लीब-होडात्तु ङित् / (39) पुच्छादुत्-परि(२६) क्यङ् व्यसने (27) सो वा लुक् च / (40) भाण्डात् समाचितौ (28) ओजोऽप्सरसः (41) चीवरात् परिधाना (29) व्यर्थ भृशादेः स्तोः (30) डाच-लोहितादिभ्यः / (42) गिबहुलं नाम्नः पित् कृगादिषु (31) कष्ट-कक्ष कृच्छ-सत्र- | (43) व्रताद् भुजिगहनाय पापे क्रमणे तन्निवृत्त्योः (32) रोमन्थाद व्याप्या- | (44) सत्या-ऽर्थ-वेदस्याः दुच्चर्वणे . (45) श्वेताश्वा-ऽश्वतर(३३) फेनोष्म-बाष्प- . गालोडिता-ऽऽह्वरधूमादुद्वमने कस्याऽश्व-तरेत(३४) सुखादेरनुभवे कलुकू (35) शब्दादेः कृतौ बा / (46) धातोरनेकस्वरादाम् (36) तपसः क्यन् परोक्षायाः, कृम्वस्ति (37) नमो-वरिवचित्रको- | चानु तदन्तम् ऽर्चा-सेवाऽऽश्चर्य / (47) दया-ऽया-ऽऽम्र-कासः Page #53 -------------------------------------------------------------------------- ________________ 44 श्रीसिद्धहेमचन्द्रशब्दानुशासने (48) गुरुनाम्यादेरन- (61) सत्यतर्वा ... च्छ्रोंः (62) ह्वा-लिप-सिचः (49) जाग्रुप-समिन्धेर्नवा (63) वाऽऽत्मने (50) भी-ही-भ-होस्तिव्वत् | | (64) लदिद्-द्युतादि(५१) वेत्तेः कित् पुष्यादेः परस्मै .(52) पञ्चम्याः कृग् . 1 (65) ऋदिच्छ्वि -स्तम्भू.(५३) सिजद्यतन्याम् बृचू-म्लुचू-ग्रुचू-ग्लुचू (54) स्पृश-मृश-कृष-तृप ग्लुञ्चू जो वा दृपो वा (66) जिच् ते पदस्तलुक च * (55) ह-शिटो नाम्युपात्याददृशोऽनिटः (67) दीप-जन-बुधि-पूर - ताय-प्यायो वा .(56) श्लिषः (68) भाव-कर्मणोः (57) नाऽसत्त्वाऽऽश्लेषे (69) स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशी:(५८) णि-श्रि-द्र-न-कमः श्वस्तन्यां बिड़वा कर्तरि ङः (59) धे-श्वेर्वा (70) क्यः शिति (60) शास्त्यसू-वक्ति (71) कर्तर्य नद्यः शव __ ख्यातेरक / (72) दिवादेः श्यः स .. Page #54 -------------------------------------------------------------------------- ________________ परस्मै च . तृतीयेऽध्याये चतुर्थ पादः 45 (73) भास-भ्लास-भ्रम- / (84) सृजः श्राद्धे जि-क्या क्रम-लम-त्रसि-त्रुटि- ऽऽत्मने तथा लषि-यसि-संयसेर्वा / (85) तपेस्तपःकर्मकात् (74) कुषि-र याप्ये वा / (86) एकधातौ कर्मक्रिय यैकाऽकर्मक्रिये (75) स्वादेः श्नुः (87) पचि-दुहेः (76) वाऽक्षः (88) न कर्मणा बिच (77) तक्षः स्वार्थे वा / (89) रुधः (78) स्तम्भू-स्तुम्भू-स्कम्भू / (90) स्वर-दुहो वा स्कुम्भू-स्कोः श्ना च (91) तपः कनुतापे च (79) क्रयादेः (92) णि-स्नुश्यात्मनेपदा(८०) व्यञ्जनाच्छनाहेरानः ऽकर्मकात् (81) तुदादेः शः . ) भूषार्थ-सन्-किरा (82) रुधां स्वराइनो दिभ्यश्च जि-क्यौ) नलुक् च (९४)करणक्रियया क्वचिरे. (83) कृग-तनादेरुः Page #55 -------------------------------------------------------------------------- ________________ // अथ चतुर्थोऽध्यायः॥ [प्रथमः पादः] (1) द्विर्धातुः परोक्षा-डे, / (14) चिक्लिद-चक्नसम् प्राक तु स्वरे स्वर- | (15) दाश्वत्साहत्मीढ्वत् विधेः (16) ज्ञप्यापो जीपीयू, (2) आद्योऽश एकस्वरः / न च द्विः सि सनि (3) सन्-यङश्च | (17) ऋध ई (4) स्वराऽऽदेद्वितीयः | (18) दम्भो धिपू-धीप (5) न ब-द-नं संयोगाऽऽदिः (19) अव्याप्यस्य मुचे(६) अयि रः मोग्वा (7) नाम्नो द्वितीया / (20) मि-मी-मा-दामित यथेष्टम् __ स्वरस्य (8) अन्यस्य | (21) रभ-लभ-शक-पत(९) कण्ड्वादेस्तृतीयः पदामिः (10) पुनरेकेषाम् | (22) राधेर्वधे (11) यिः सन् वेष्यः / (23) अवित्परोक्षा-सेट्थ(१२) हवः शिति (13) चराचर-चलाचल- | (24) अनादेशाऽऽदेरेक पतापत-वदावद- व्यन्जनमध्येऽतः घनाघन-पाटूपटं वा / वोरेः Page #56 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने 47 (25) तू-त्रप-फल-भजाम् / (39) ह्रस्वः (26) ज़-भ्रम-बम-त्रस- / (40) ग-होर्जः फण-स्यम-स्वन- | (41) द्युतेरिः राज-भ्राज-भ्रास (42) द्वितीय-तुर्ययोः भ्लासो वा पूर्वी (27) वा श्रन्थ-ग्रन्थो नलुक (43) तिर्वा ष्ठिवः (28) दम्भः (44) व्यजनस्याऽनादेलुक (29) थे वा (45) अघोषे शिटः (30) न शस-दद-वादि- | (46) क-ङश्व-ज गुणिनः (47) न कवतेर्यः (31) हौ दः | (48) आ-गुणावन्यादेः (32) देदिगिः परोक्षायाम् / (49) न हाको लुपि (33) डेः पिबः पीप्य |. (50) वञ्च-स्रंस-ध्वंस-भ्रंश(३४) अड़े हि-हनो हो घः कस-पत-पद-स्कन्दो पूर्वात् (35) जेगिः सन्-परोक्षयोः ऽन्तो नीः . (36) चेः किर्वा / (51) मुरतोऽनुनासिकस्य (37) पूर्वस्याऽस्वे स्वरे (52) जप-जभ-दह-दशखोरियुक्. ... भन्न-पशः (38) ऋतोऽत / (53) चर-फलाम् Page #57 -------------------------------------------------------------------------- ________________ 48 .. श्रीसिद्धहेभचन्द्रशब्दानुशासने .. (54) ति चोपान्त्याऽताs | (68) अस्याऽऽदेराः परोनोदुः क्षायाम् (55) ऋमतां रीः (69) अनातो . नश्चान्त (56) रि-रौ च लुपि ऋदाद्यशौ-संयोगस्य (57) निजां शित्येत् (70) भू-स्वपोरदुतौ (58) पृ-भू-मा-हाडामिः / (71) ज्या-व्ये-व्यधि-व्य(५९) सन्यस्य , चि-व्यथेरिः (60) ओर्जाऽन्तस्था-पवर्गे (72). यजादि-वर-वचः सस्वरान्तस्था वृत् (73) न वयो यू (61) श्र-स्र-द्रु-गु-प्लुच्यो (74) वेश्यः (62) स्वपो णावुः (75) अविति वा (76) ज्यश्च यपि (63) असमानलोपे सन्व (77) व्यः . ल्लघुनि डे . (78) संपरेर्वा (64) लघोदीर्घोऽस्वरादेः (79) यजादि-वचेः किति (65) स्मृ-दृ-त्वर-प्रथ-प्रद | (80) स्वपेर्या-डे च स्तु-स्पशेर (81) ज्या-व्यधः क्ङिति (66) वा वेष्ट-चेष्टः (82) व्यचोऽनसि (67) ई. च गणः / (83) वशेरडि ऽवणे Page #58 -------------------------------------------------------------------------- ________________ 49 चतुर्थेऽध्याये प्रथमः पादः (84) ग्रह-नस्च-भ्रस्ज- | (103) दीर्घमवोऽन्त्यम् . प्रच्छः (104) स्वर-हन-गमोः (85) व्ये-स्यमोर्यङि . सनि धुटि (86) चायः कीः (105) तनो वा (87) द्वित्वे ह्वः (106) क्रमः क्त्वि वा (88) णौ ङ-सनि (107) अहन्-पञ्चमस्य क्वि (89) श्वेर्वा क्ङिति (90) वा परोक्षा-यङि / (108) अनुनासिके च (91) प्यायः पीः च्छ-वः शूद (92) क्तयोरनुपसर्गस्य (93) आडोऽन्धूधसोः. (109) मव्यवि-श्रिवि ज्वरि-त्वरेरुपान्त्येन (94) स्फायः स्फीर्वा (95) प्रसमः स्त्यः स्तीः (110) राल्लुक (96) प्रात् तश्च मो वा (111) तेनिटश्च-जोः क(९७) श्यः शीद्रवमूर्ति गौ घिति. . स्पर्श नश्वाऽस्पर्श (112) न्यङ्कद्ग-मेघाऽऽ(९८) प्रतेः दयः (99) वाऽभ्यवाभ्याम् / (113) न वञ्चेर्गतौ (100) श्रः शतं हविःक्षीरे | (114) यजेयंज्ञाओं (101) श्रपेः. प्रयोक्ौक्ये | (115) ध्यण्यावश्यके (102) यवृत् सकृत् / (116) नि-प्रादू युजः शक्ये Page #59 -------------------------------------------------------------------------- ________________ 50 श्रीसिद्धहेमचन्द्रशब्दानुशासने (117) भुजो भक्ष्ये / (120) भुज-न्युजं पाणि(११८) त्यज-यज-प्रवचः / रोगे (119) वचोऽशब्दनाग्नि / (121) वीरन्न्यग्रोधा __ [द्वितीयः पादः] (1) आत् सन्ध्यक्षरस्य / (16) लो लः (2) न शिति / (17) पातेः / (3) व्यस्थव-गवि (18) धूग्-प्रीगोनः (4) स्फुर-स्फुलोपनि / (19) वो विधूनने जः (5) वाऽपगुरो णमि (20) पा-शा-छा-सा (6) दीङः सनि वा . वे-व्या-हो यः -- (7) यबक्ङिति . (21) अति-री-व्ली (8) मिग्-मीगोऽखलचलि. ही-क्नूयि-क्ष्मा(९) लीड-लिनोर्वा | स्यातां पुः (10) णौ क्री-जीङः (22) स्फाय स्फाव "(11) सिध्यतेरज्ञाने (23) शदिरगतौ शात् (12) चि-स्फुरोनवा (24) घटादेह स्वो दीर्घस्तु (13) वियः प्रजने वा जि-णम्परे (14) रुहः पः | (25) कगे-वनू-जन-जृष्(१५) लियो नोऽन्तः क्रम-रक्षः स्नेहद्रवे (26) अमोऽकम्यमि-चमः Page #60 -------------------------------------------------------------------------- ________________ चतुर्थेऽध्याये द्वितीयः पादः (27) पर्यपात् स्खदः / (38) जिघ्रतेरिः (28) शमोऽदर्शने (39) तिष्ठतेः (29) यमोऽपरिवेषणे (40) ऊद् दुषो णौ णिचि च (41) चित्ते वा (30) मारण-तोषण- (42) गोहः स्वरे निशाने ज्ञश्च (43) भुवो वः परोक्षा(३१) चहणः शाठ्ये द्यतन्योः (32) ज्वल-बल-मल- (44) गम-हन-जन-खन ग्ला-स्ना-बनू-बम. घसः स्वरेऽनधि नमोऽनुपसर्गस्य वा | डिति लुक (33) छदेरिस-मन-बट्-क्वौ | (45) नोव्यअनस्याऽनुदितः (34) एकोपसर्गस्य च वै / (46) अञ्चोऽनर्चायाम् (35) उपान्त्यस्याऽसमान. (47) लङ्गि-कम्प्योरुप लोपि-शास्वृदितोडे | . तापा-ङ्गविकृत्योः (36) भ्राज-भास-भाष- (48) भञ्जनौं वा / दीप-पीड-जीव- (49) दंश-सनः शवि मील-कण-रण-बण (50) अकट-घिनोश्व रब्जे -भण-श्रण-द्वे- (51) णौ मृगरमणे हेट-लुट-लुप-लपां। (52) पनि भाव-करणे ...'नवा .. (53) स्यदो जवे (37) ऋवर्णस्य / (54) दशना-ऽवोदधौन Page #61 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रश्रथ-हिमश्रथम् / (69) रदादमूछ-मदः (55) यमि-रमि-नमि- | क्तयोदस्य च गमि-हनि-मनि- / (70) सूयत्याद्योदितः वनति-तनादेधु टि | (71) व्यअनान्तस्थाऽऽ तोऽ- ङिति ख्या-ध्यः / (56) यपि (72) पू-दिव्यञ्चे शा(५७) वा मः ऽद्यता-ऽनपादाने (58) गमां को (73) सेसे कर्मकर्तरि (59) न तिकि दीर्घश्च / (74) क्षेः क्षी चाऽध्यार्थे (60) आः खनि-सनि- | (75) वाऽऽक्रोश-दैन्ये ' जनः (76) ऋ-ही-घ्रा-ध्रा(६१) सनि त्रोन्द-नुद-विन्तेर्वा (62) ये नवा (77) दु-गोल च (63) तनः क्ये (78) झै-शुषि-पचो म क-वम् / (64) तौ सनस्तिकि (79) निर्वाणमवाते (65) वन्याङ् पञ्चमस्य (80) अनुपसर्गाः क्षीबो(६६) अपाचायश्चिः क्तो ल्लाघ-कृश-परिकृश(६७) ह्लादो हद् क्तयोश्च फुल्लोत्फुल्ल-संफुल्लाः (68) ऋ-ल्वादेरेषां तो / (81) भित्त शकलम् नोऽप्रः | (82) वित्त धन-प्रतीतम् Page #62 -------------------------------------------------------------------------- ________________ जहि चतुर्थे ऽध्याये द्वितीयः पादः (83) हु-धुंटो हेधिः / (102) यि लुक (84) शासम्रहनः शाध्येधि- / (103) ओतः श्ये (104) जा ज्ञा-जनोऽत्यादी (85) अतः प्रत्ययाल्लुक (105) प्वादेहस्वः (86) असंयोगादोः (106) गमिषद्यमश्छः (87) वम्यविति वा (107) वेगे सत्ता (88) कृगो यि च (108) श्रोति-कृवु-धिवु(८९) अतः शित्युत् पा-घ्रा-मा-स्था(९०) श्ना-ऽस्त्योर्लुक् म्ना-दाम-दृश्यति(९१) वा द्विषाऽऽतोऽनः शद-सदः शृ-- पुर धि-पिव-जिघ्र(९२) सिज्-विदोऽभुवः धम-तिष्ठ-मन(९३) द्वयुक्त-जक्षपञ्चतः यच्छ-पश्यच्छ(९४) अन्तो नो लुक शीय-सीदम् (95) शौ वा (109) क्रमो दीर्घः परस्मै (96) श्नश्चाऽऽतः (110) ष्ठिवू-लम्वाऽऽचमः (97) एषामीव्यञ्जनेऽदः (111) शम्सप्तकस्य श्ये (98) इदरिद्रः (112) ष्ठिव-सिवोऽनटि (99) भियो नवा (100) हाकः (113) म-व्यस्याः (101) आ च हो / (114) अनतोऽन्तोदात्मने Page #63 -------------------------------------------------------------------------- ________________ 54 श्री सिद्धहेमचन्द्रशब्दानुशासने (115) शीडो रत् / (120) आतो णव औः (116) वेत्तेनवा (121) आतामाते-आथा(११७) तिवां णवः परस्मै - माथे आदिः (118) बेगः पश्चानां বাখ | (122) यः सप्तम्याः (110.) आशिषि तु-ह्योस्ता- (123) याम्-युसोरियमि तङ् / युसौ [तृतीयः पादः] (1) नामनो गुणोऽक्डिति (11) न वृद्धिश्चाऽविति (2) उ-श्नोः डिल्लोपे (3) पुत्र-पौ (12) भवतेः सिजूलुपि (4) लघोरुपान्त्यस्य (13) सूतेः पञ्चम्याम् (5) मिदः श्ये (14) द्वयुक्तोपान्त्यस्य : (6) जागुः किति शिति स्वरे (7) ऋवर्ण-दृशोऽडि (15) ह्विणोरविति .. (8) स्कृच्छ्रतोऽकि परो- / व-यौ क्षायाम् (16) इको वा (9) संयोगादत्त : (17) कुटादेखिद्वदविणत् (10) क्य-यङाऽऽशीयें / (18) विजेरिट Page #64 -------------------------------------------------------------------------- ________________ . चतुर्थेऽध्याये तृतीयः पादः (19) वोर्णोः (31) क्षुध-क्लिश-कुष(२०) शिदवित् गुध-मृड-मृद-वद(२१) इन्ध्यसंयोगात् वसः परोक्षा किद्वत् | (32) रुद-विद-मुष(२२) स्वञ्जनवा ग्रह-स्वप-प्रच्छः सन् च (23) ज-नशो न्युपान्त्ये (33) नामिनोऽनिट तोदिः क्त्वा (34) उपान्त्ये (24) ऋत्-तृष-मृष (35) सिजाशिषावात्मने कृश-वञ्च-लुञ्च-थ (36) ऋवर्णात् फा सेट् (37) गमो वा (25) वौ व्यञ्जनाऽऽदेःसन् | (38) हनः सित्र ___ चाऽयू-वः (39) यमः सूचने (26) उति शवोऽद्भयः | (40) वा स्वीकृतौ क्तौ भावाऽऽरम्भ (41) इश्च स्था-दः (27) न डीङ्-शीङ्- (42) मृजोऽस्य वृद्धिः - पूङ्-धृषि-क्ष्विदि- (43) ऋतः स्वरे वा स्विदि-मिदः (44) सिचि परस्मै (28) मृषः क्षान्तौ समानस्याडिति (29) क्त्वा | (45) व्यञ्जनानामनिटि (30) स्कन्द-स्यन्दः / (46) वोर्गुगः सेटि Page #65 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (47) व्यञ्जनादेर्वोपान्त्य- / (63) ब्रतः परादिः / स्याऽतः (64) यङ्-तु-रु-स्तो(४८) वद-बज-लः हुलम् (49) न श्वि-जागृ-शस- (65) सः सिजस्तेर्दि- क्षणहम्येदितः स्योः (50) णिति (66) पिबति-दा-भू(५१) नामिनोऽकलि-हले स्थः सिचो लुपू (52) जागुर्जि-णवि ' परस्मै न चेट (53) आत ऐः कृऔ (67) धे-घ्रा-शा-च्छा(५४) न जन-बधः सो वा (55) मोऽकमि-यमि- (68) तन्म्यो वा त-थासि रमि-नमि-गमि- -णोश्श्च वमा-ऽऽचमः (69) सनस्तत्राऽऽवा (56) विश्रमे (70) धुड्-हस्वाल्लुगनि(५७) उद्यमोपरमौ टस्त-थोः (58) णिद्वाऽन्त्यो णव (71) इट ईति (59) उत और्विति (72) सो धि वा व्यञ्जनेऽद्वे (73) अस्तेः सि हस्त्वेति (60) वोर्णोः .. (74) दुह-दिह-लिह(६१) न दि-स्योः गुहो. दन्त्यात्मने (62) तहः श्नादीत् वा सकः Page #66 -------------------------------------------------------------------------- ________________ स्वरे चतुर्थेऽध्याये तृतीयः पादः (75) स्वरेऽतः | (92) सस्तः सि (76) दरिद्रोऽद्यतन्यां वा / (93) दीय दीङ क्ङिति (77) अशित्यस्सन् णक-आकानटि / (94) इडेत्-पुसि चाऽऽतो (78) व्यञ्जनाद् देः सश्च दः (95) संयोगाऽऽदेवा (79) सेः स-द्-धां च शिष्यः रुर्वा (96) गा-पा-स्था-सा(८०) योऽशिति . दा-मा-हाकः (81) क्या वा / (97) ईय॑भनेऽयपि (82) अतः (98) घ्रा-ध्मोडि (83) णेरनिटि (99) हनो नीधे (84) सेट्क्तयोः. (100) णिति घात् (85) आमन्ताऽऽल्वाऽऽय्ये. (101) जि-णवि घन् नावय (102) नशेनश वाडि (86) लयोर्यपि | (103) श्वयत्यसू-वच-पतः (87) वाऽऽप्नो श्वा-ऽऽस्थ-वोच(८८) मेडा वा मित् पप्तम् / (89) क्षेः क्षीः (104) शीङ्ग ए: शिति (90) क्षय्य-जय्यौ शक्तौ / (105) विङति यि शय् (91) क्रय्यः क्रयार्थे / (106) उपसर्गाहो इस्वः Page #67 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने . (107) आशिषीणः (112) क्यनि (108) दीर्घश्ववियङ्-यक्- (113. क्षुत्-तृइ-गद्धेऽ क्येषु च | शनायोदन्य-धनायम् (109) ऋतोरी (114) वृषाऽश्वान मैथुने (110) रिःश-क्या | स्सोऽतः / ___ऽऽशीय (111) ईश्च्वाववर्णस्या- . (115) असू च लौल्ये ऽनव्ययस्य [चतुर्थः पादः] (1) अस्ति-ब्रुवोभू- | (8) नि-वि-स्वन्ववात् वचावशिति . (9) स्वरादुपसर्गाद् दस्ति (2) अघजक्यबलच्यजेवीं कित्यधः (3) त्रने वा (10) दत् (4) चक्षो वाचिकांग्- | (11) दो-सो-मा-स्थ इ: . ख्यांग (12) छा-शोर्वा (5) नवा परोक्षायाम् (13) शो व्रते (6) भृज्जो भ / (14) हाको हि क्त्वि / (7) प्राद् दागस्त्त आरम्भ / (15) धागः .. / (16) यपि चाऽदो जग्थ् Page #68 -------------------------------------------------------------------------- ________________ चतुर्थेऽध्याये चतुर्थः पादः 59 (17) घस्ल सनद्यतनी- 1 (34) गृह्णोऽपरोक्षायां दीर्घ * घनचलि वृतो नवाऽनाशीः (18) परोक्षायां नवा सिंपरस्मै च (19) वेवय | (36) इट् सिजाशिषोरात्मने (20) ऋः श-दु-प्रः / (37) संयोगाद् ऋतः (21) हनो वध आशिष्यो / (38) धूगौदितः (22) अद्यतन्यां वा त्वात्मने (39) निष्कुषः (23) इणिकोई (40) क्तयोः (24) णावज्ञाने गमुः (41) ज-व्रश्चः क्त्वः (25) सनीङश्च / (42) ऊदितो वा (26) गाः परोक्षायाम् (43) क्षुध-वसस्तेषाम् (27) णौ सन्-डे वा (44) लुभ्यञ्चेविमोहाचे (28) वाऽद्यतनी-क्रियाति- / (45) पूङ्-क्लिशिभ्यो नवा | (46) सह-लुभेच्छ-रुष(२९) अड् धातोरादिद्य- रिषस्तादेः स्तन्यां चाऽमाडा | (47) इवृध-भस्ज-दम्भ-श्रि(३०) एत्यस्तैर्वृद्धिः यण्णु-भर-ज्ञपि-सनि(३१) स्वरादेस्तासु तनि-पति-वृद्-दरिद्रः (32) स्ताद्यशितोत्रोणा- सनः देरिद (48) ऋ-स्मि-पूजशी-कु(३३) तेहादिभ्यः गृ-द-धृ-प्रच्छः Page #69 -------------------------------------------------------------------------- ________________ 60 श्रीसिद्धहेमचन्द्रशब्दानुशासने (49) हनृतः स्यस्य / (68) घुषेरविशब्दे .. (50) कृत-चूत-नृत-च्छृद्- | (69) बलि-स्थूले दृढः तुदोऽसिचः सादेवा (70) क्षुब्ध-विरिब्ध-स्वान्त(५१) गमोऽनात्मने ध्वान्त-लम-म्लिष्ट(५२) स्नो फाण्ट-बाढ-परिवृक्ष मन्थ-स्वर-मनस-तमस(५४) तुः सक्ताऽस्पष्टाऽनायास(५५) न वृद्भ्यः भूश-प्रभौ (56) एकस्वरादनुस्वारेतः | (71) आदितः . (57) ऋवण-श्यण्णुगः / (72) नवा भावाऽऽरम्भे कितः (73) शकः कर्मणि (58) उवर्णात् (74) णौ दान्त-शान्त-पूर्ण(५९) ग्रह-गुहश्च सनः - दस्त-स्पष्ट-च्छन्न ज्ञप्तम्. (60) स्वार्थे (75) श्वस-जप-बम-रुष(६१) डीय-इव्यैदितः क्तयोः त्वर-संघुषाऽऽस्वनाम (62) वेटोऽपतः | (76) हर्षेः केश-लोम(६३) सं-नि-वेरदः विस्मय-प्रतिघाते (64) अविदूरेऽमेः (77) अपचितः (65) ववृत्तं ग्रन्थे (78) सृजि-दृशि-स्कू-स्वराऽ(६६) वृष-शसः प्रगल्भे त्वतस्तृनित्यऽनिट(६७) काः कुच्छू-गहने स्थवः . Page #70 -------------------------------------------------------------------------- ________________ .. चतुर्थेऽध्याये चतुर्थः पादः (79) ऋतः (13) किरो लवने (80) ऋ-वृ-व्ये-ऽद इट् (94) प्रतेश्च वधे (81) स्क्रस-वृ-भृ-स्तु-द्रु-श्रु- | (95) अपाच्चतुष्पात्-पक्षि स्रोर्व्यञ्जनादेः परो- शुनि हृष्टा-ऽन्ना-55 क्षायाः श्रयाऽर्थे (82) घसेकस्वराऽऽतः वसोः / (96) वौ विष्किरी वा (83) गम-हन-विद्ल-विश- | (17) प्रात् तुम्पतेर्गवि दृशो वा (98) उदितः स्वरानोऽन्तः (84) सिचोऽजेः (99) मुचादि-तफ-टफ(८५) धूग्-सुस्तोः परस्मै गुफ-शुभोभः शे (86) यमि-रमि-नम्यातः ! (100) जभः स्वरे सोऽन्तश्च (101) रध इटि तु परो(८७) ईशीडः से-ध्वे स्व यामेव ध्वमोः | (102) रभोऽपरोक्षा-शवि (88) रुत्पञ्चकाच्छिदयः / (103) लभः / (89) दि-स्योरीट् (104) आङो यि (90) अदश्वाऽट् | (105) उपात् स्तुती (91) संपरेः कृगः स्सट् / (106) जि-ख्णमोर्वा (92) उपाद् भूषा-समवाय- | (107) उपसर्गात् खल्धजोश्व प्रतियत्न-विकार- (108) सु-दुर्व्यः वाक्याऽध्याहारे / (109) नशो धुटि Page #71 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने : ... (110) मस्जेः सः / (118) इसासः शासोऽङ्ग(१११) अः सृजि-दृशोऽकिति व्यजने (112) स्पृशादि-सृपो वा / (119) क्वौ (113) इस्वस्य तः पित्कृति | (120) आङः / (114) अतो म आने | (121) यवोः प्वव्याने (115) आसीनः (116) ऋतां विडतीर् | (122) कृतः कीर्तिः (117) ओष्ठयादुर् Page #72 -------------------------------------------------------------------------- ________________ // अहम् // अथ पञ्चमोऽध्यायः [प्रथमः पादः] (1) आ तुमोऽत्यादिः कृत् / (11) गत्यार्था-ऽकर्मक(२) बहुलम् पिब-भुजेः (3) कर्तरि (12) अद्यर्थाच्चाऽऽधारे (4) व्याप्ये घुर-केलिम- | (13) क्त्वा-तुमम् भावे कृष्टपच्यम् (14) भीमादयोऽपादाने / (5) संगतेऽजयम् . (15) संप्रदानाच्चान्यत्रोणा(६) रुच्या-ऽव्यथ्य दयः वास्तव्यम् / | (16) असरूपोऽपवादे (7) भव्य-गेय-जन्य-ऽऽ वोत्सर्गः प्राक् क्तः रम्या-ऽऽपात्या-5s (17) ऋवर्ण-व्यञ्जनाध्यण प्लाव्यं नवा (18) पाणि-समवाभ्यां सृजः (8) प्रवचनीयाऽऽदयः / (19) उवर्णादावश्यके (9) श्लिष-शीङ्-स्था-ऽऽस- (20) आसु-यु-वपि-रपिवस-जन-रुह-ज-भजेः लपि-त्रपि-डिपि-दभि चम्यानमः (10) आरम्भ (21) वाऽऽधारेऽमावस्या Page #73 -------------------------------------------------------------------------- ________________ 64 श्रीसिद्धहेमचन्द्रशब्दानुशासने (22) संचाय्य-कुण्डपाय्य- | (33) स्वामि-वैश्येयः राजसूयं ऋतौ / (34) वा करणे (23) प्रणाय्यो निष्कामा- | (35) नाम्नो वदः क्यपू च ऽसंमते (36) हत्या-भूयं भावे (24) धाय्या-पाय्य-सान्ना (37) अग्निचित्या ग्य-निकाय्यमृङ . / (38) खेय-मृपोद्ये मान-हवि-निवासे . . | (39) कुप्य भिद्योध्य-सिध्य(२५) परिचाय्योपचाय्या 'तिष्य पुष्य-युग्या-ऽऽ ऽऽनाय्य-समूह्य ज्य-सूर्य नाम्नि चित्यमग्नौ (40) दृ वृग्-स्तु-जुषेति-शास: (26) याज्या दानर्चि (41) ऋदुपान्त्यादकृपि(२७) तव्या-ऽनीयौ चुदृचः (28) य एचाऽऽतः (29) शकि-तकि चति-यति (42) कृ-वृषि-मृजि-शंसिशसि-सहि-यजि-भजि गुहि-दुहि-जपो वा पवर्गात (43) जि-विपू-न्यो हलि(३०) यमि-मदि-गदोऽनुप- मुञ्ज-कल्के सर्गात् (44) पदा-स्वैरि-बाह्या(३१) चरेराङस्त्वगुरौ पक्ष्ये ग्रहः (32) वर्योपसर्या-ऽवद्य- / (45) भृगोऽसंज्ञायाम् पण्यमुपेयर्तुमती-गद्य- | (46) समो. वा विक्रये | (47) ते कृत्याः Page #74 -------------------------------------------------------------------------- ________________ पश्चमाध्याये प्रथमपादः (48) णक-तुचौ (63) अवह-सा-सस्रोः (49) अच् (64) तन्-व्यधीण-श्वसातः (50) लिहादिभ्यः (65) नृत्-खन्-रञ्जः (51) बवः शिल्पिन्यकट् (52) नन्द्यादिभ्योऽनः / (66) गस्थकः (53) ग्रहादिभ्यो णिन् / (67) टनण् / (54) नाम्युपान्त्य-प्रो-कृ- | (68) हः काल-बीयोः गृ-ज्ञः कः / / (69) प्र-स-ल्वोऽकः साधौ (55) गेहे ग्रहः (70) आशिष्यकन् (56) उपसर्गादातो डोऽश्यः। (71) तिक्कृतौ नाम्नि (57) व्याघ्रा-ऽऽध्र प्राणि- | (72) कर्मणो नसोः (73) शी लि-कामि-भक्ष्या(५८) घा-ध्मा-पा-धे- चरीक्षि-क्षमो णः दृशः शः (74) गायोऽनुपसर्गाट्टा (59) साहि-साति-वेद्यदेखि | (75) सुरा-सीधोः पिवः धारि-पारि-चेतेरनुप- (76) आतो डोद्या-वा-मः सर्गात् (77) समः ख्यः (60) लिम्प-विन्दः / (78) दश्वाऽऽडः (61) नि-गवादे म्नि / (79) प्राज्ज्ञश्च (62) वा ज्वलादि-दु-नी- | (80) आशिषि हनः भू-ग्रहा-ऽऽसोर्णः / (81) कलेशादिभ्योऽपाद Page #75 -------------------------------------------------------------------------- ________________ 66 श्रीसिद्धहेमचन्द्रशब्दानुशासने (82) कुमार शीर्षाष्णिन् / (95) हगो बयोऽनुद्यमे (83) अचित्ते टक् (96) आङः शीले ' (84) जाया-पतेश्चिह्नवति | (97) दृति-नाथात् पशाविः (85) ब्रह्माऽऽदिभ्यः (98) रजः-फले-मलाद् ग्रहः (86) हस्ति-बाहु-कपाटा-| (99) देव-वातादापः च्छक्तौ (100) शकृत्-स्तम्बाद् वत्स(८७) नगरादगजे (101) किम्-यत्-तद्-बहोरः (88) राजधः (89) पाणिघ-ताहौ। (102) सङ्ख्या-ऽह-दिवाशिल्पिनी विभा-निशा-प्रभा भाश्चित्र-कर्नाद्यन्ता(९०) कृक्ष्यात्मोदराद् भृगः ऽनन्त-कार-बाहरु धनु-र्नान्दी-लिपि(९१) अर्होऽन् / लिवि-बलि-भक्ति(९२) धनु-दण्ड-त्सरु क्षेत्र-जङ्घा-क्षपालागला-कुशष्टि क्षणदा-रजनि-दोषा।" यष्टि-शक्ति-तोमर-1 दिन-दिवसाट्टः घटाद् ग्रहः (103) हेतु-तच्छीलाऽनुकूले (93) सूत्राद् धारणे ऽशब्द-श्लोक-कलह(९४) आयुधाऽऽदिभ्यो गाथा-वैर-चाटु-सूत्र मोऽदण्डादेः / मन्त्र-पदात् Page #76 -------------------------------------------------------------------------- ________________ .. पश्चमाध्याये प्रथमपादः (104) भृतौ कर्मणः (120) नाडी-घटी-खरी-मुष्टि(१०५) क्षेम-प्रिय-मद्र-भद्रात्- नासिका-वाताद् खाणू ध्मश्च (106) मेघत्ति-भया-ऽभयात् (121) पाणि-करात खः (122) कुलादुद्रुजोद्वहः (107) प्रिय वशादू वदः (123) वहा-ऽभ्राल्लिहः (108) द्विषन्तप-परन्तपौ (109) परिमाणार्थ-मित- (124.) बहु-विध्वरुस्तिलात नखात् पचः नखात पच तुदः (110) कूलाऽभ्र-करीषात कषः (125) ललोट-वात-शति(१११) सर्वात् सहश्च / तपा-ऽज-हाकः (112) भू-वृ-जि-त-तप-दमेश्च (126) असूर्योग्राद् दृशः नाम्नि (127) इरम्मदः (113) धारेधर्च (128) नग्न-पलित-प्रिया(११४) पुरन्दर-भगन्दरौ ऽन्ध-स्थूल सुभगा(११५) वाचंयमो व्रते ऽढय-तदन्ताऽच्व्य(११६) मन्याण्णिन् थेऽच्वेभुवः विष्णु(११७) कर्तुः खश खुको (118) एजेः (129) कृगः खनट्र करणे (119) शुनी-स्तन-मुञ्ज-कुला (130) भावे चा-ऽऽशिताद् ऽऽस्य-पुष्पाट्टधेः / भुवः खः Page #77 -------------------------------------------------------------------------- ________________ (148) विप 68 श्रीसिद्धहेमचन्द्रशब्दानुशासने (131) नाम्नो गमः खड्-डो (147) मन्-वन्-कनिप् च, विहायसस्तु विहः विचू क्वचित् (132) सुग-दुर्गमाधारे (149) स्पृशोऽनुदकात् (133) निर्गों देशे (150) अदोऽनन्नात् (134) शमो नाम्न्यः (151) क्रव्यात्-क्रव्यादावाम (135) पार्थाऽऽदिभ्यः शीङ / पक्वादो (136) ऊर्धादिभ्यः कर्तुः / (152) त्यदाद्यन्य-समानादु(१३७) आधारात् पमानाद् व्याप्ये दृश (138) चरेष्टः टक-सको च (139) भिक्षा-सेना-ऽऽदायात् / (153) कर्तुगिन् (140) पुरो-ऽग्रतोऽग्रे सत्तः ((154) अजाते. शीले (141) पूर्वात् कर्तु: (155) साधौ (142) स्था-पा-स्ना-त्र कः (156) ब्रह्मणो वदः (143) शोकापनुद-तुन्दपरि-(१५७) व्रता-ऽऽभीक्ष्ण्ये : मज-स्तम्बरम-कर्णेजपं (158) करणाद् यजो भूते प्रियाऽलस-हस्ति- (159) निन्ये व्याप्यादिन सूचके विक्रियः (144) मूलविभुजादयः (160) हनो णिन् . (145) दुहेर्डधः (161) ब्रह्म-भ्रूण-त्रात .(146) भजो विण क्विपू Page #78 -------------------------------------------------------------------------- ________________ पञ्चमाध्याये प्रथमपादः (162) कृगः सु-पुण्य-पाप- (168) अनोजनेडः * कर्म-मन्त्र-पदात् (169) सप्तम्याः (163) सोमात् सुगः (170) अजातेः पञ्चम्याः (164) अग्नेश्चः (171) क्वचित् (165) कर्मण्यग्न्यर्थे (172) सु-यजोड़बनिए (166) दृशः कनिए |(173) जूषोतः (167) सह-राजभ्यां कृग्- (174) क्त-क्तवतू युधेः __[द्वितीयः पादः] (1) श्रु-सद-वस्भ्यः .. (8) ख्याते दृश्ये परोक्षा वा (9) अयदि स्मृत्यर्थे (2) तत्र कसु-कानी भविष्यन्ती तद्वत् | (10) वाऽऽकालायाम् (3) वेयिवदनाश्वदनूचानम् (11) कृताऽस्मरणा-ऽतिनि(४) अद्यतनी हवे परोक्षा (5) विशेषाऽविवक्षा- / (12) परोक्षे व्यामिश्रे (13) ह-शश्वद्-युगान्तः (6) रात्रौ वसोऽन्त्यया- प्रच्छ्ये ह्यस्तनी वा माऽस्वप्तर्यद्य / (14) अविवक्षिते (7) अनद्यतने ह्यस्तनी / (15) वाऽद्यतनी पुराऽऽदौ Page #79 -------------------------------------------------------------------------- ________________ सस्यौ श्रीसिद्धहेमचन्द्रशब्दानुशासने .. (16) स्मे च वर्तमाना (30) भू-जेः ष्णुक . (17) ननौ पृष्टोक्तौ सद्वत् / (31) स्था-ग्ला-म्ला(१८) न-न्वोर्वा .. पचि-परिमृजि-क्षेः (19) सति (20) शत्रानशावेष्यति तु / (32) त्रसि-गृधि-धृषि क्षिपः क्नुः (21) ती माझ्याक्रोशेषुः / (33) सन्-भिक्षा-ऽऽशंसेरुः (22) वा वेत्तेः कसुः (34) विन्द्विच्छ (23) पूड-यज शानः / (35) शं-वन्देरारुः (24) वयः शक्ति-शीले / (36) दा-ट्धे-सि-शद(२५) धारीडोऽकृच्छेऽतृशू 'सदो रुः (26) सुग् द्विषाहः सत्रि- (37) शील्-श्रद्धा-निद्राशत्रु-स्तुत्ये . तन्द्रा-दयि-पति(२७) तृन् शील-धर्म गृहि-स्पृहेरालुः साधुषु (38) ङौ सासहि-वावहि(२८) भ्राज्यलङ्कग्-निरा. | चाचलि-पापतिः कृगू-भू-सहि-रुचि- (39) सत्रि-चक्रि-दधिवृति-वृधि-चरि- / जज्ञि-नेमिः प्रजना-ऽपत्रप इष्णुः / (40) श-कम-गम-हन(२९) उदः पचि-पति वृष-भू-स्थ-उकण् पदि-मदेः (41) लष-पत-पदः Page #80 -------------------------------------------------------------------------- ________________ पञ्चमाध्याये द्वितीयपादः (42) भूषा-क्रोधार्थ-जु- / (53) मथ-लपः सृ-गृधि-ज्वल- (54) वेश्च द्रोः शुचश्चाऽनः | (55) वि-परि-प्रात् सत्तैः (56) समः पृचैप्-ज्वरेः (43) चल-शब्दार्थाद (57) सं-वेः सृजः कर्मकात् (58) सं-परि-व्यनु-प्राद् (44) इ-डितो व्यञ्जना वदः ऽद्यन्तात् (59) वेर्विच-कत्थ-सम्भ(४५) नणिङ्-य-सद-दीप कष-कस-लस-हनः -दीक्षः . (60) व्यपाऽभेलषः (46) द्रम-क्रमो यङ / (61) सम्-प्राद् वसात् (47) यजि-जपि-दंशि- | (62) समत्यपाऽभिवदादकः व्यमेश्वरः (63) समनु-व्यवाद् रुधः (48) जागुः (64) वेदहः (49) शमष्टकाद् घिनण् (65) परेदेवि-मुहश्च (50) युज-भुज-भज (66) क्षिप-रटः त्यज-रञ्ज-द्विष (67) वादेश्व णकः दुष-द्रुह-दुहाऽभ्या- (68) निन्द-हिंस-क्लिश- - खाद-विनाशि-व्या(५१) आङः क्रीड-मुषः भाषाऽसूयाऽनेकस्-व (52) प्राञ्च यम-यसः रात् Page #81 -------------------------------------------------------------------------- ________________ 72 -क्रुशः श्रीसिद्धहेमचन्द्रशब्दानुशासने (69) उपसर्गाद् देव-देवि / (82) यायावरः .. (83) दिद्युद्-दद्-जग(७०) वृङ्-भिक्षि-लुण्टि ज्जुहू-वाक्-प्राट्-धी जल्पि-कुट्टाट्टाकः -श्री-द्र-सू-ज्वायत(७१) प्रात् मू-जोरिन् स्तू कटप्र-परित्राट(७२) जी-दृ-क्षि-विधि भ्राजादयः किए परिभू-वमा-ऽभ्यम (84) शं-सं-स्वयं-वि-प्राद् व्यथः भुवो डुः (73) सृ-घस्यदो मरक् (85) पुर्व इत्रो दैवते (74) भनि-भासि-मिदो (86) ऋषि-नाम्नोः करणे (87) लू-धू-सू-खनि-चर(७५) वैत्ति-च्छिद-भिदः सहाऽतः कित् (88) नी-दाव-शन-यु-युज(७६) भियो रु-रुक-लुकम् स्तु-तुद-सि-सिच(७७) सृ-जीण-नशष्ट्वरप् मिह-पत-पा-नहस्त्रट् (78) गत्वरः (79) स्म्यजस-हिंस-दीप- 89 हल क्राडाऽऽस्य पुनः ___ कम्प-कम-नमो रः (90) दंशेस्त्रः (80) तृषि-धृषि-स्वपो (91) धात्री नजिक (92) ज्ञानेच्छाऽर्चाऽर्थ(८१) स्थेश-भास-पिस- जीच्छील्यादिभ्यतः कसो वरः / (93) उणादयः Page #82 -------------------------------------------------------------------------- ________________ - पञ्चमाध्याये तृतीयपादः 73 तृतीयः पादः] (1) वर्त्यति गम्यादिः / (17) सत्तैः स्थिर-व्याधि (2) वा हेतुसिद्धौ क्तः / -बल-मत्स्ये (3) कपोऽनिटः (18) भावा-ऽकोंः (4) भविष्यन्ती (19) इडोऽपादाने तु (5) अनद्यतने श्वस्तनी टिद् वा (6) परिदेवने (20) श्री वायु-वर्ण-निवृत्ते (7) पुरा-यावतोवर्तमाना (21) निरभेः पू-ल्वः (8) कदा-कोनना | (22) रोरुपसर्गात् (9) किंवृत्ते लिप्सायाम् (23) भृश्यदोऽल् (10) लिप्स्यसिद्धौ (24) न्यादो नवा (11) पञ्चम्यर्थहेतो (25) सं-नि-व्युपाद् यमः (12) सप्तमी चोर्ध्वमौह- | (26) नेनंद-गद-पठतिके स्वन-क्वणः (13) क्रियायां क्रियार्थायां (27) वैणे क्वणः तुम् णकच् भविष्यन्ती (28) युवर्ण-वृ-दृ-वश(१४) कर्मणोऽण् / रण-गमृद्-ग्रहः (15) भाववचनाः (29) वर्षादयः क्लीवे (16) पद-रुज-विश- | (30) समुदोऽजः पशौ स्पृशो घञ् / (31) सृ-ग्लहप्रजना-ऽक्षे Page #83 -------------------------------------------------------------------------- ________________ 74 देशे श्रीसिद्धहेमचन्द्रशब्दानुशासने (32) पणेर्माने / (45) भावेऽनुपसर्गात् (33) समद-प्रमदौ हर्षे (46) हनो वा वध् च (34) हनोऽन्तर्घनाऽन्तर्घणौ | (47) व्यध-जप-मद्भयः (48) नवा क्वण-यम-हस(३५) प्रघण-प्रघाणी स्वनः गृहांशे (49) आडो रु-प्लोः / (36) निघोद्ध-सङ्घोद्धना | (50) वर्षविघ्नेऽवाद् ग्रहः ऽपधनोपघ्नं निमित- (51) प्राद् रश्मि-तुलासूत्रे प्रशस्त-गणा-ऽत्या (52) वृगो वस्त्रे धाना-ऽङ्गाऽऽसन्नम् (53) उदः श्रेः (37) मृत्ति-निचिताऽभ्र (54) यु-पू-द्रोप (55) ग्रहः (56) न्यवाच्छापे (38) व्ययो-द्रोः करणे (57) प्राल्लिप्सायाम् (39) स्तम्बाद् घनश्च (58) सम्ो मुष्टी (40) परेघः (59) यु-दु-द्रोः (41) ह्वः समाह्वया-ऽऽह्वयौ (60) नियश्वाऽनुपसर्गाद् द्यूत-नाम्नोः (42) न्यभ्युप-वेर्वा-श्चोत् / (61) वोदः (43) आडो युद्धे | (62) अवात. (44) आहावो निपानम् / (63) परेद्यते घनः वा Page #84 -------------------------------------------------------------------------- ________________ पञ्चमाध्याये तृतीयपादः (64) भुवोऽवज्ञाने वा / (83) टुक्तिोऽथुः (65) यज्ञे ग्रहः (84) वितत्रिमक तत्कृतम् (66) संस्तोः (85) यजि-स्वपि-रक्षि (67) प्रात् स्नु-द्रु-स्तोः -यति-प्रच्छो नः (68) अयज्ञे स्वः (86) विच्छो नङ (69) वेरशब्दे प्रथने (87) उपसर्गाद् दः किः (70) छन्दोनाम्नि (88) व्याप्यादाधारे (71) क्षु-श्रोः (89) अन्तर्द्धिः (72) न्युदो ग्रः (90) अभिव्याप्तौ भावेऽन (73) किरो धान्ये - -जिन (74) नेवु: (91) स्त्रियां क्तिः (75) इणोऽभ्रषे (92) श्वादिभ्यः (76) परेः क्रमे. (77) व्युपात् शीङः (93) समिणासुगः (78) हस्तप्राप्ये चेरस्तेये (94) साति-हेति-यूति(७९) चिति-देहा-ऽऽवा जूति-ज्ञप्ति-कीतिः. सोपसमाधाने कश्चा (95) गा-पा-पचो भावे ऽऽदेः (96) स्थो वा (80) सङ्घऽनूर्व (97) आस्यटि-ब(८१) माने यजः क्यप (82) स्थाऽऽदिभ्यः कः / (98) भृगो नाम्नि Page #85 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (99) समज-निपत्-नि. / (112) इषोऽनिच्छायाम् पद्-शीङ्-सुग- (113) पर्यधेर्वा विदि-चरि-मनीणः (114) वधू-संपदादिभ्यः (100) कृगः श च वा / विप (101) मृगयेच्छा-याच्जा- (115) भ्यादिभ्यो वा तृष्णा-कृपा-भा-. (116) व्यतिहारेऽनीहादि श्रद्धा-ऽन्तर्दा . , भ्यो जः (102) परेः सृ-चरेयः (117) नमोऽनिः शापे (103) वाऽटाट्यात् | (118) ग्ला-हा-ज्यः (104) जागुरश्च / (119) प्रश्ना-ऽऽख्याने वे (105) शांसि-प्रत्ययात् | (120) पर्यायाऽर्हणोत्पत्ती (106) क्तेटो गुरोर्व्यञ्जनात् / न च णकः (107) पितोऽङ् / (108) भिदादयः (121) नाम्नि पुंसि च (109) भीषि-भूषि-चिन्ति- (122) भावे पूजि-कथि-कुम्बि | | (123) क्लीवे क्तः -चर्चि-स्पृहि-तोलि- (124) अनट दोलिभ्यः / (125) यत्कर्मस्पर्शात् कत्र(११०) उपसर्गादातः | ङ्गसुख ततः (111) णि-वेत्त्यास-श्रन्थ- (126) रम्यादिभ्यः कर्तरि - घट्ट-वन्देश्नः . (127) कारणम् Page #86 -------------------------------------------------------------------------- ________________ 77. पञ्चमाध्याये तृतीयपादः (128) भुजि-पत्यादिभ्यः | ऽवहारा-ऽऽधार. कर्मा-ऽपादाने दार-जारम् (129) करणा-ऽऽधारे (135) उदकोऽतोये (130) पुन्नाम्नि घः (136) आनायो जालम् (137) खनो ड-डरेके(१३१) गोचर-संचर-वह कवक-घच -व्रज-व्यज-खलाऽऽपण-निगम-बक (138) इ-कि-श्तिव | भगकषा-ऽऽकष स्वरूपाऽर्थे (139) दुः-स्वीपतः कृच्छा .. ऽकृच्छ्रार्थात् खल् (132) व्यञ्जनाद् धनू . (140) व्यर्थ काप्याद् (133) अवात् तृस्तृभ्याम् | भू-कृगः (134) न्याया-ऽवाया- (141) शास-युधि-दृशि ऽध्यायोद्याव-संहारा | . धृषि-मृषा-ऽऽतोऽनः निकषम् Page #87 -------------------------------------------------------------------------- ________________ त्रापि श्रीसिद्धहेमचन्द्रशब्दानुशासने [चतुर्थः पादः] .. (1) सत्सामीप्ये सद्वद् वा | (13) कथमि सप्तमी च घा (2) भूतवच्चाऽऽशंस्ये वा / (14) किंवृत्ते सप्तमी-भवि(३) क्षिप्रा-ऽऽशंसाऽर्थयो| ज्यन्त्यो ___भविष्यन्ती-सप्तम्यौ। (15) अश्रद्धा-ऽमर्षेऽन्य(४) सम्भावने सिद्धवत् / (5) नाऽनद्यतनः प्रबन्धा- (16), किङ्किलाऽस्त्यर्थयो-ऽऽसत्योः भविष्यन्ती (6) एष्यत्यवधौ देश- | (17) जातु-यद्-यदा स्याऽर्वाग्भागे . यदो सप्तमी (7) कालस्याऽनहोरात्रा- (18) क्षेपे च यच्च यत्रे __णाम् (19) चित्रे (8) परे वा (20) शेषे भविष्यन्त्ययदो (9) सप्तम्यर्थे क्रियाऽ. (21) सप्तम्युता-प्यो ढे तिपत्ता क्रियायति- | (22) सम्भावनेऽलमथे पत्तिः तदर्थानुक्ती (10) भूते (23) अयदि श्रद्धाधाती (11) वोतात् प्राक (12) क्षेपेऽपि-जात्वोर्व | (24) सतीच्छाऽर्थात् तमाना (25) वय॑ति हेतु-फले नवा Page #88 -------------------------------------------------------------------------- ________________ ध्वमौ च तद्यमदि पश्चमाध्याये चतुर्थ पादः (26) कामोक्तावकच्चिति / (39) माझ्यद्यतनी (27) इच्छाऽर्थे सप्तमी- | (40) सस्मे ह्यस्तनी च पञ्चम्यौ (41) धातोः सम्बन्धे (28) विधि-निमन्त्रणा प्रत्ययाः मन्त्रणा-ऽधीष्ट- (42) भृशा-ऽऽभीक्ष्ण्ये हिसम्प्रश्न-प्रार्थने स्वौ यथाविधि त(२९) प्रैषा-ऽनुज्ञा-ऽवसरे| कृत्य-पञ्चम्यौ . | (43) प्रचये नवा सामा न्यार्थस्य (30) सप्तमी चोर्ध्वमौहृत्तिके (44) निषेधेऽल-खल्वोः (31) स्मे पञ्चमी क्त्वा (32) अधीष्टौं (45) पराऽवरे (33) काल-वेला-समये | (46) निमील्याऽऽदितुम्वाऽवसरे / . मेङस्तुल्यकर्तृके (34) सप्तमी यदि / (47) प्राकाले (35) शक्ताहे कृत्याश्च / (48) ख्णम् चाऽऽभीक्ष्ण्ये (36) णिन् चाऽऽवश्यका- | (49) पूर्वाऽग्रे-प्रथमे __ऽधमण्ये (50) अन्यथैव-कथमि. (37) अहं तृच्. त्थमः कृगोऽनर्थकात् (38) आशिष्याशी:- / (51) यथा-तथादीोत्तरे पञ्चम्यौ | (52) शापे व्याप्यात् Page #89 -------------------------------------------------------------------------- ________________ 80 श्रीसिद्धहेमचन्द्रशब्दानुशासने (53) स्वाद्वाद् अदीर्घात् (67) बन्धेर्नाम्नि .. (54) विद्-दृग्भ्यः का. | (68) आधारात् न्य णम् (69) कर्जीव-पुरुषान्नश (55) यावतो विन्द-जीवः | -वहः . (56) चर्मोदरात् पूरेः (70) ऊर्ध्वात् पू:-शुषः (57) वृष्टिमान ऊलुक् . (71) व्याप्याच्चेवात् चास्य वा (72) उपात् किरो लवने (58) चेलार्थात् क्नोपेः (73) दंशेस्तृतीयया (59) गात्र-पुरुषात् स्नः (74) हिंसा●देका(६०) शुष्क-चूर्ण-रूक्षात् 1. ऽऽप्यात् .. पिषस्तस्यैव . (75) उपपीड-रुध-कर्ष(६१) कृग-ग्रहोऽकृत स्तत्सप्तम्या जीवात् (76) प्रमाण-समासत्योः (62) निमूलात् कषः (77) पञ्चम्या त्वरायाम् (63) हनश्च समूलात् (78) द्वितीयया (64) करणेभ्यः (79) स्वाङ्गेनाऽध्रुवेण (65) स्व-स्नेहनार्थात् (80) परिक्लेश्येन पुष-पिषः (81) विश-पत-पद(६६) हस्तार्थाद् ग्रह- स्कन्दो वीप्सा-- वति-वृतः ऽऽमीक्ष्ण्ये Page #90 -------------------------------------------------------------------------- ________________ - पञ्चमाध्याये चतुर्थ पादः (82) कालेन तृष्यस्वः / (87) तूष्णीमा * क्रियाऽन्तरे (88) आनुलोम्येऽन्वचा (83) नाम्ना ग्रहा-ऽऽदिशः, (89) इच्छाऽर्थे कर्मणः (84) कृगोऽव्ययेनानि ष्टोक्ती क्त्वा-णमौ / (90) शक-धृष-ज्ञा-रभ (85) तिर्यचाऽपवर्ग -लभ-सहा-ऽहं(८६) स्वागतच्व्यर्थे नाना| ग्ला-घटाऽस्ति -विना-धाऽर्थन . समर्थाऽर्थे च तुम् भुवश्व सप्तमी Page #91 -------------------------------------------------------------------------- ________________ . // अहम् // [अथ षष्टाध्यायः तत्र प्रथमः पादः-] (1) तद्वितोऽणादिः / (13) प्राग जितादण् (2) पौत्रादि वृद्धम् . (14) धनादेः पत्युः : (3) वंश्य-ज्यायोधात्रो | (15) अनिदम्यणक्वादे जीवति प्रपौत्राद्य च दित्यदित्यादिस्त्री युवा त्य-यमपत्युत्तर(४) सपिण्डे वयः-स्था पदाञ्यः नाधिके जीवद् वा / (16) बहिषष्टीकण च (5) युव-वृद्धं कुत्सार्च वा) (6) संज्ञा दुर्वा : (17) कल्यग्नेरेयण (7) त्यदादिः (18) पृथिव्या जा(८) वृद्धिर्यस्य स्वरेष्वादिः (19) उत्सादेर (9) एदोद देश एवेयादौ / (20) बकयादसमासे (10) प्राग्देशे (21) देवाद् यत्र च (11) वा-ऽऽयात् (22) अः स्थाम्नः (12) गोत्रोत्तरपदाद् (23) लोम्नोऽपत्येषु गोत्रादिवाऽजिह्वा- | (24) द्विगोरनपत्ये यकात्य-हरितकात्यात् स्वरा-ऽऽदेलु बद्विः Page #92 -------------------------------------------------------------------------- ________________ ... षष्ठाऽध्याये प्रथमपादः 83 (25) प्राग वतः स्त्री- / (39) पुनर्भू-पुत्र-दुहित पुंसात् नस्न -ननान्दुरनन्तरेऽज्ञ (26) त्वे वा (40) परास्त्रयाः परशुश्चा(२७) गोः स्वरे यः ऽसावये (28) उसोऽपत्ये (41) विदादेवृद्ध (29) आचात् (42) गर्गादेयंञ् (30) बृद्धाद् यूनि (43) मधु-बोर्ब्राह्मण(३१) अत इजू . कौशिके (32) बाह्वादिभ्यो गोत्रे (33) बमणोऽचक्रात् / (44) कपि-बोधादाङ्गिरसे (34) अजादिभ्यो धेनोः (45) वतण्डात् (46) स्त्रियां लुप् (35) ब्राह्मणाद्वा . (36) भूयम्-सम्भूयो (47) कुञ्जादेयिन्यः ___-ऽम्भो-ऽमितौजसः | (48) वीबहुप्वायना स्लुक् च | (49) अश्वादेः (37) शालङ्क्यौदि-पाडि (50) शप--भरद्वाजादात्रये वाइवलि (51) भर्गात् त्रैगः (38) व्यास-क्रुट-सु- (52) आत्रेयाद् भारद्वाजे धात-निषाद-विः / (54) नडादिभ्य आयनण् म्ब-चण्डालादन्त्य- / (54) यजिजः स्यचाऽक्. (55) हरितादेरझः Page #93 -------------------------------------------------------------------------- ________________ 84 श्रीसिद्धहेमचन्द्रशब्दानुशासने . (56) क्रोष्ट-शलङ्कोलक | (67) अदोर्नदी-मानुषी - नाम्नः (57) दर्भ-कृष्णाऽग्निशम | (68) पीला-साल्वा-रण-शरद्वन्छुन __ मण्डूकाद् वा कादारायण-ब्राह्मण (69) दितेश्चैयण वा वार्षगण्य-वाशिष्ठ (70) झ्याप्-त्यूङः भार्गव-वात्स्ये (71) द्विस्वरादनद्याः (58) जीवन्त-पर्वताद् वा (72) इतोऽनित्रः (59) द्रोणाद् वा (73) शुभ्राऽऽदिभ्यः (60) शिवादेरण् (74) श्याम-लक्षणाद् (61) ऋषि वृष्ण्यन्धक वाशिष्ठे कुरुभ्यः (75) विकर्ण-कुषीतकात् (62) कन्या-त्रिवेण्याः काश्यपे कनीन-त्रिवण च (63) शुङ्गाभ्यां भारद्वाजे (76) ध्रुवो भुव च (64) विकर्ण-च्छगलाद् (77) कल्याण्यादेरिन् चावात्स्या-ऽऽोये ऽन्तस्य (65) णश्च विश्रवसो (78) कुलटाया वा विश्लुक च वा | (79) चटकाणैरः स्त्रियां (66) सङ्ख्या -सं-भद्रा तुलुप मातुर्मातुर्च / (80) क्षुद्राभ्य एरण वा Page #94 -------------------------------------------------------------------------- ________________ ण्णश्च सवः / षष्ठाऽध्याये प्रथमपादः (81) अवाचाऽऽश्रयोर्जाs | (98) सुयाम्नः सौवीरेविदरे प्वायनि (82) व्यवात् स्वनोऽशने | (99) पाण्टाहृति-मिमता (83) सदोऽप्रतेः परोक्षायां त्वादेः (100) भागवित्ति-तार्णा(८४) स्वञ्जश्च विन्दवा-ऽऽकशा(८५) परि-नि-वेः-सेवः पेयान्निन्दायामिकण (86) श्वशुराद् यः वा (87) जातौ राज्ञः | (101) सौंयामायनि-यामु(८८) क्षत्रादियः न्दायनि-वार्ष्याय(८९) मनोर्याऽणौ पश्चान्तः रीयश्च वा (90) माणवः कुत्सायाम् / (102) तिकादेरायनिज (91) कुलादीनः (103) दगु-कोशल-कार(९२) यैयकावसमासे वा | च्छाग-वृषाद् यादिः (93) दुष्कुलादेयण वा (104) द्विस्वरादणः (94) महाकुलाद् वाञी- / (105) अवृद्धाद् दोनवा नौं (106) पुत्रान्तात् (95) कुर्वादेर्व्यः | (107) चर्मि-वमि-गारेट(९६) सम्राजः क्षत्रिये कार्कट्य-काक लङ्का (9.7) सेनान्त-कारु वाकिनाच कश्चान्तोलक्ष्मणांदिञ्च ऽन्त्यस्वरात् Page #95 -------------------------------------------------------------------------- ________________ ___86 श्रीसिद्धहेमचन्द्रशब्दानुशासने (108) अदोरायनिः प्रायः / (121) यज्ञोऽश्यापर्णा(१०९) राष्ट्र-क्षत्रियात / न्त-गोपवनादेः सरूपाद राजाऽपत्ये (122) कौण्डिन्या-ऽगधिरज . स्त्ययोः कुण्डिना (110) गान्धारि-साल्वेया -ऽगस्ती च (123) भृग्वगिरन-कुत्स वशिष्ठ-गोतमारे (111) पुरु-मगध-कलिङ्ग (124) प्रागभरते बहुस्वरा सूरमस-द्विस्वरादण् दिनः (112) साल्वांश-प्रत्यग्रथ (125) वोपकादेः कलकटाऽश्मकादिन (126) तिककितवाऽऽदौ (113) दु-नादि-कुर्वित् कोशला-जादाभ्यः (127) यादेस्तथा (114) पाण्डोइयण (128) वाऽन्येन (115) शकादिभ्यो द्रलुप (129) द्वयेकेषु षष्ठयास्त(११६) कुन्त्यवन्तेः स्त्रियाम् | पुरुषे यादे (117) कुरो (130) न प्रागजितीये (118) द्रेरझणोऽप्राच्य भर्गादेः / (131) गर्ग-भार्गविका (119) बहुष्वस्त्रियाम् (132) यूनि लुप् (120) यस्कादेत्रि / (133) वायनणायनिजोः स्वरे Page #96 -------------------------------------------------------------------------- ________________ षष्ठाऽध्याये प्रथमपादः (134) द्रीओ. वा / (137) पैलाऽऽदेः (135) जिदार्षादणिोः / (138) प्राच्येोऽतौल्व ल्यादेः (136) अब्राह्मणात् [द्वितीयः पादः] (1) रागाही रक्ते (10) भिक्षाऽऽदेः (2) लाक्षा-रोचनादि- (11) क्षुद्रकमालवात् सेनाकण . | नाम्नि (3) शकल-कईमाद् वा (12) गोत्रोक्ष-वत्सोष्ट... (4) नील-पीताद-कम् वृद्धा-ऽजोरभ्र-मनु(५) उदितगुरोभाद् यु- ष्य-राज-राजन्यतेऽब्दे राजपुत्रादक (6) चन्द्रयुक्तात् काले, / (13) केदाराण्ण्यश्च लुप त्वप्रयुक्त (14) कवचि-हस्त्यचि(७) द्वन्द्वादीयः त्ताच्चेकण (8) श्रवणा-ऽश्वत्थाना- (15) धेनोरनञः न्यः (16) ब्राह्मण-माणव(९) षष्ठयाः समूहे / वाडवाद् यः Page #97 -------------------------------------------------------------------------- ________________ 88 श्रीसिद्धहेमचन्द्रशब्दानुशासने (17) गणिकाया ण्यः | (33) पु-जतोः पोन्तश्च (18) केशाद् वा (34) शम्या लः (19) वाऽवादीयः (35) पयो-द्रोर्यः (20) पर्था व (36) उष्टादका (21) ईनोऽह्नः क्रतो (37) उमोर्णाद् वा (22) पृष्ठाद् यः (38) एण्या एयञ् (23) चरणाद् धर्मवत् . . (39) कौशेयम् (24) गो-रथ-वातात् (40) परशव्याद् यलुक् च चल-कटयलूलम् . | (41) कंसीयायः (25) पाशाऽऽदेश्च ल्यः (42) हेमार्थान्माने (26) श्वादिभ्योऽञ् . (43) द्रोर्वयः (27) खलाऽऽदिभ्यो (44) मानात् क्रीतवत् लिन् / (45) हेमाऽऽदिभ्योऽञ् (28) ग्राम-जन-बन्धु- (46) अभक्ष्या-ऽऽच्छादने गज-सहायात् तल् वा मयद (29) पुरुषात् कृत-हित- (47) शर-दर्भ-कूदी ___वध-विकारे चैया तृण-सोम-वत्व(३०) विकारे जात् (31) प्राण्यौषधि-वृक्षे- / (48) एकस्वरात् . भ्योऽवयवे च / (49) दोरप्राणिनः (32) तालाद् धनुषि / (50) गोः पुरीषे Page #98 -------------------------------------------------------------------------- ________________ ___ 89 षष्ठाऽध्याये द्वितीयपादः (51) बीहेः पुरोडाशे / (66) राजन्याऽऽदिभ्यो(५२) तिल-यवादनाम्नि | ऽकन (53) पिष्टात् (67) वसातेर्वा (54) नाम्नि कः (68) भौरिक्यैषुकार्यादे(५५) ह्योगोदोहादीन विध-भक्तम् हियगुश्वास्य (69) निवासा-ऽदूरभव (56) अपो यञ् वा इति देशे नाम्नि (57) लुप् बहुल पुष्प- (70) तदनाऽस्ति / मूले (71) तेन निवृत्त च (58) फले / | (72) नद्यां मतुः (59) प्लक्षाऽऽदेरण (73) मध्यादेः (60) जम्ब्वा वा (74) नड-कुमुद-वेतस(६१) न द्विरद्रवय-गो- . महिषाड्डित् मय-फलात् / (75) नड-शादाद् वलः (62) पितृ-मातुर्व्य-डुलं (76) शिखायाः ____ भ्रातरि (77) शिरीषादिक-कणौ (63) पित्रोमिहद (78) शकराया इकणीया (64) अवेदुग्धे. सोढ -ऽण् च . . दृस-मरीसम् (79) रोऽश्मादेः (65) राष्ट्रेऽनङ्गाऽऽदिभ्यः / (80) प्रेक्षादेरिन Page #99 -------------------------------------------------------------------------- ________________ . . 90 श्रीसिद्धहेमचन्द्रशब्दानुशासने (81) तृणादेः सल (100) चैत्री-कात्तिकी(८२) काशादेरिलः . फाल्गुना-श्रवणाद् (83) अरीहणादेरकणू वा . (84) सुपन्ध्यादेश्यः (101) देवता (85) सुतङ्गमादेरिन (102) पैङ्गाक्षीपुत्रादेरीयः (86) बलादेयः (103) शुक्रादियः / (87) अहरादिभ्योऽञ् . (104) शतरुद्रात् तौ (88) सख्यादेरेयण (105) अपोनपादपानपा(८९) पन्थ्यादेरायनणू तस्तृचातः (90) कर्णादेरायनि (106) महेन्द्राद् वा (91) उत्करादेरीयः (107) क-सोमाट्टयण (92) नडादेः कीयः (108) द्यावापृथिवी-शु(९३) कृशाश्वादेरीयण. नासीरा-ऽग्नीषोम (94) ऋश्यादेः कः -मरुत्वद्-वास्तो(९५) वराहादेः कण् पति-गृहमेधादीय (96) कुमुदादेरिकः (97) अश्वत्थादेरिकण (109) वायवृतु-पिषसो (98) साऽस्य पौर्णमासी (99) आग्रहायण्यश्वत्था- (110) महाराज-प्रोष्ठपंदादिक दिकण्. -यौ Page #100 -------------------------------------------------------------------------- ________________ षष्ठाऽध्याये द्वितीयपादः (111) कालाद् भववत् (123) अनुब्राह्मणादिन् (112) आदेः छन्दसः (124) शत-पष्टेः पथ . प्रगाथे इकट् (113) योद्धृ-प्रयोजनाद् (125) पदोत्तरपदेभ्य इकः (126) पद-क्रम-शिक्षा(११४) भावधजोऽस्यां णः | मीमांसा-साम्नोऽकः (115) श्यनम्पाता-तैल (127) स-सर्व पूर्वात् लुप् पाता (128) सङ्ख्याकात् सूत्रो (116) प्रहरणात् क्रीडायां (129) प्रोक्तातू (130) वेदेन्ब्राह्मणमौव (117) तद् वेत्यधीते (118) न्यायादेरिकण . (131) तेन च्छन्ने रथे 131 (119) पद-कल्प-लक्ष (132) पाण्डुकम्बलादिन णान्त-क्रत्वाख्याना / (133) दृष्टे साम्नि नाम्नि ऽऽख्यायिकात् (134) गोगादङ्कवत् (120) अकल्पात् सूत्रात (135) वामदेवाद् यः (121) अधर्म-क्षत्र-त्रि- (136) डिद् वाऽणू संसर्गाऽङगाद् (137) वा जाते द्विः विद्यायाः (138) तत्रोद्धते पानेभ्यः (122) याज्ञिकौकत्थिक- (139) स्थण्डिलाच्छेते व्रती लौकायितिक. (140) संस्कृते भक्ष्ये Page #101 -------------------------------------------------------------------------- ________________ 92 श्रीसिद्धहेमचन्द्रशब्दानुशासने . (141) शूलोखाद् यः (144) वोदश्वितः (142) क्षीरादेय (145) क्वचित् / (143) दघ्न इकणू [तृतीयः पादः] (1) शेषे / (12) कुल-कुक्षि-ग्रीवा(२) नद्यादेरेयण च्छ्वाऽस्यलङ्कारे (3) राष्ट्रादियः (13) दक्षिणा-पश्चात्(४) दूरादेत्यः पुरसस्त्यण् / (14) वहल्यर्दि-पर्दि(५) उत्तरादाहञ् / कापिश्याष्टायनण (6) पारावारादीनः (15) रङ्कोः प्राणिनि वा (7) व्यस्त-व्यत्यस्तात् (16) क्वेहाऽमा-त्र(८) द्य-प्रागपागुदक तसस्त्य प्रतीचो यः (17) नेवु वे (9) ग्रामादीनञ् च (18) निसो गते (10) कन्यादेश्चैयक | (19) ऐषमो-ह्यस-श्वसो (11) कुण्डयादिभ्यो वा यलुक् च / (20) कन्याया इकण Page #102 -------------------------------------------------------------------------- ________________ षष्ठाऽध्याये तृतीयपादः 93 (21) वर्णावका (35) काश्यादेः (22) रूप्योत्तरपदा-हर- | (36) वाहीकेषु ग्रामात ण्याण्णः (37) वोशीनरेषु (23) दिक्पूर्वादनाम्नः | (38) वृजि-मद्राद् देशात् (24) मद्राद (25) उदगग्रामाद् यक (39) उवर्णादिकण ल्लोम्नः (40) दोरेव प्राचः (26) गोष्ठी-तैकी- (41) ईतोऽकञ् नैकेती-गोमती- (42) रोपान्त्यात् शूरसेन-वाहीक- . (43) प्रस्थ-पुर-वहान्त रोमक-पट-चरात् योपान्त्य-धन्वार्थात (27) शकलादेयजः (44) राष्ट्रेभ्यः (28) वृद्धेजः . (45) बहुविषयेभ्यः (29) न द्विस्वरात् प्राग् (46) धूमादेः - -भरतात् . . (47) सौवीरेषु कूलात् (30) भवतोरिकणीयसौ | (48) समुद्रान्नृ-नावोः (31) पर-जन-राज्ञोऽ- | (49) नगरात् कुत्सा-दाक्ष्ये कीयः . . (50) कच्छा-ऽग्नि-वस्त्र (32) दोरीयः -वत्तॊत्तरपदात् (33) उष्णादिभ्यः कालात / (51) अरण्यात् पथि(३४) व्यादिभ्यो णिके न्यायाऽध्यायेभ-नरविहारे कणौ Page #103 -------------------------------------------------------------------------- ________________ 94 श्रीसिद्धहेमचन्द्रशब्दानुशासने (52) गोमये वा | (67) वा युष्मदस्मदोजी(५३) कुरु-युगन्धराद् वा __नमो युष्माका-ऽम्मा(५४) साल्वाद् गो-यवा- कं चास्यैकत्वे तु .. ग्वपत्ती तवक-ममकम् (55) कच्छादेनु-नृस्थे (68) द्वीपादनुसमुद्रं ण्यः (56) कोपान्त्याचाऽण् / (69) अर्धाद् यः (57) गीत्तरपदादीयः / (70) सपूर्वादिकण् (58) कटपूर्वात् प्राचः / (71) दिपर्वात् तौ (59) क-खोपान्त्य-कन्था (72) ग्राम-राष्ट्रांऽशाद -पलद-नगर- | , णिकणौ ग्राम-हदोत्तरपदाद् / (73) परा-ऽवरा-ऽधमो. दोः समादेयः (60) पर्वतात् (74) अमो-ऽन्ता-ऽवो (61) अनरे वा -ऽधसः (62) पर्ण-कृकणाद् भार. | (75) पश्चादाद्यन्ता-ऽग्राद्वाजात् दिमः (63) गहादिभ्यः (76) मध्यान्मः (64) पृथिवीमध्यान्मध्य- (77) मध्य उत्कर्षा-ऽपमश्चास्य कर्षयोरः " (65) निवासाचरणेऽण (78) अध्यात्मादिभ्य (66) वेणुकादिम्य ईयण / / इकण तमाम Page #104 -------------------------------------------------------------------------- ________________ षष्ठाऽध्याये तृतीयपादः (79) समानपूर्व-लोकोत्तर-1 (94) तत्र कृत-लब्धपदात् क्रीत-सम्भूते (80) वर्षा-कालेभ्यः | (95) कुशले (81) शरदः श्राद्ध कर्मणि / (96) पथोकः (82) नवा रोगा-ऽऽतपे / (97) कोऽश्मादेः (83) निशा-प्रदोषात | (98) जाते (84) श्वसंस्तादिः (99) प्रावृष इकः (85) चिर-परत-परारेस्त्नः (100) नाम्नि शरदोऽकञ् (86) पुरो नः . (101) सिन्ध्वपकरातू का(८७) पूर्वाह्ना-ऽपराहात् (102) पूर्वाह्ना-ऽपराह्नातनट (88) साय-चिर-प्राओं ऽऽा-मूल-प्रदोषा ___प्रगे-ऽव्ययात् ऽवस्करादकः (89) भर्तु-सन्ध्यादेरण . (103) पथः पन्थ च (90) संवत्सरात् फल. पर्वणोः (104) अश्च वाऽमावास्यायाः (105) श्रविष्ठा-ऽषाढादी यण च (91) हेमन्ताद् वा. तलुक् (106) फल्गुन्याष्टः (92) प्रावृष एण्यः (93) स्थामा-ऽजिनान्ता (107) बहुला-ऽनुराधा पुष्यार्थ-पुनर्वसु-हस्त -विशाखा-स्वाते Page #105 -------------------------------------------------------------------------- ________________ 96 श्रीसिद्धहेमचन्द्रशब्दानुशासने (108) चित्रा-रेवती-रोहि- (122) जयिनि च .. ण्याः स्त्रियाम् (123) भवे (109) बहुलमन्येभ्यः (124) दिगादिदेहांशाद् यः (110) स्थानान्त-गोशाल- (125) नाम्न्युदकात्.. खरशालात् (126) मध्याद् दिनण-णेया (111) वत्मशालाद्वा मोऽन्तश्च (112) सोदर्य-समानोदी (127) जिह्वामूला-मुले(११३) कालाद् देये ऋणे चेयः . (114) कलाप्यश्वत्थ-यव- (128) वर्गान्तात् बुसोमाव्यासैषम- (129) ईन-यौ चाशब्दे सोऽकः (130) दृति-कुशि-कलशि(११५) ग्रीष्मा-ऽवरसमाद- __ वस्त्यहेरेयण (131) आस्तेयम् (116) संवत्सरा ऽऽग्रहाय- (132) ग्रीवातोऽण च ण्या इकण च (133) चतुर्मासान्नाम्नि (117) साधु-पुष्यत्-पच्य- (134) यज्ञे भ्यः (135) गम्भीर-पञ्चजन(११८) उप्ते बहिंदेवातू (119) आश्वयुज्या अकञ् (136) परिमुखादेव्ययी(१२०) ग्रीष्म-वसन्नाद् वा | भावात् (121) व्याहरति मृगे (137) अन्तःपूर्वादिकण् कञ् _माने Page #106 -------------------------------------------------------------------------- ________________ 97 ... षष्ठाऽध्याये तृतीयपादः (138) पर्ययोामातू (153) आयस्थानातू (139) उपाज्जानु-नीवि- (154) शुण्डिकादेरण कर्णात् प्रायेण (155) गोत्रादङ्कवत् (140) रूढावन्तःपुरादिकः (156) नृ-हेतुभ्यो रूप्य(१४१) कर्ण-ललाटात् कल् | मयटौ वा (142) तस्य व्याख्याने च |(157) प्रभवति ग्रन्थात् (158) वैडूर्यः (143) प्रायो बहुस्वरादिकण (159) त्यदादेर्मयट् (144) ऋगृद्-द्विस्वर-या- (160) तस्येदम् गेभ्यः (161) हल-सीरादिकण (145) ऋपेरध्याये (162) समिध आधाने टेन्यण (163) विवाहे द्वन्द्वादकलू (146) पुरोडाश-पौराडा (164) अदेवासुरादिभ्यो शादिकेकटौ (147) छन्दसो यः (165) नटान्नृत्ते ज्यः (148) शिक्षादेश्वाण (166) छान्दोगौकत्थिक(१४९) तत आगते याज्ञिक-बहूवृचाच (150) विद्या-योनिसम्ब धर्मा-ऽऽम्नायन्धादक संधे (151) पितुर्यों वा .(167) आथर्वणिकादपिकलुक (152) ऋत इकण Page #107 -------------------------------------------------------------------------- ________________ वदन वेदवच्च ___98 श्रीसिद्धहेमचन्द्रशब्दानुशासने (168) चरणादकञ् (184) तित्तिरि-वरतन्तु(१६९) गोत्राददण्डमाणव- खण्डिकोखादीयम् शिष्ये (185) छगलिनो णेयिन् (170) रैवतिकादेरीयः (186) शौनकादिभ्यो गिन् (171) कौपिञ्जल-हास्ति- (187) पुराणे कल्प पदादण (188) काश्यप-कौशिकाद् (172) सङ्घ-घोषा-ऽक (189) शिलालि-पाराशलक्षणेऽज -यजिनः | निट-भिक्षुसूने (173) शाकलादकज च (190) कृशाश्व-कर्मन्दादिन (174) गृहेऽनीधो रण धश्च (191) उपज्ञाते (175) रथात् साऽऽदेश्व (192) कृते वोदङ्ग (193) नाम्नि मक्षिकादिभ्यः (176) यः (194) कुलालादेरकञ् (177) पत्रपूर्वादऽञ् (195) सर्वचर्मण ईनेनौ (178) वाहनात् (196) उरसो या-ऽणो (179) वाह्य-पथ्युपकरणे (197) छन्दस्यः (180) वहेस्तुरिचादिः (198) अमोऽधिकृत्य ग्रन्थे (181) तेन प्रोक्त (199) ज्योतिषम् . (182) मौदादिभ्यः (200) शिशुक्रन्दादिभ्य .. (183) कठादिभ्यो वेदे लुपू ईयः Page #108 -------------------------------------------------------------------------- ________________ षष्ठाऽध्याये तृतीयपादः 99 (201) द्वन्द्वात् प्रायः (210) टस्तुल्यदिशि (202) अभिनिष्क्रामति द्वारे (211) तसिः (203) गच्छति पथि दते (212) यचोरसः (204) भजति (213) सेनिवासादस्य / (205) महाराजादिकण (214) आभिजनात् (206) अचित्ताददेशकालात् (215) शण्डिकादेण्यः (207) वासुदेवा-ऽर्जुनादकः (216) सिन्ध्वादेरञ् (208) गोत्र-क्षत्रियेभ्योऽ- (217) सलातुरादीयण का प्रायः (218) तूदी-धर्मत्या एयण (209) सरूपाद् द्रः सर्व" (219) गिरेरीयोऽस्त्राजीवे राष्ट्रवत् चतुर्थः पादः] (1) इकण् (5) संसृष्टे (2) तेन जित-जयद्- | (6) लवणादः दीव्य-खनत्सु (7) चूर्ण-मुद्गाभ्यामि(३) संस्कृते ... (4) कुलत्थ-कोपान्त्या- | (8) व्यञ्जनेभ्य उपसिक्ते (9) तरति नणौ Page #109 -------------------------------------------------------------------------- ________________ 100 . श्रीसिद्धहेमचन्द्रशब्दानुशासने (10) नौ-द्विस्वरादिकः / (28) त प्रत्यनोलोमेप(११) चरति कूलात् (12) पर्यादेस्किट (29) परेमुख-पार्थात् (13) पदिकः (30) रक्षदुञ्छतोः (14) श्वगणाद् वा (31) पक्षि-मत्स्य-मृगा(१५) वेतनादेर्जीवति ___ र्थाद् नति (16) व्यस्ताच्च क्रय- (32) परिपन्थात् तिष्ठति विक्रयादिकः (17) वस्नात् (33) परिपथात् . (18) आयुधादीयश्च (34) अवृद्धहणति गर्य (19) वातादीन (35) कुसीदादिकट् (20) निवृत्तेऽक्षयताऽऽदेः / / (36) दशैकादशादिकश्च (21) भावादिमः . / (37) अर्थ-पद-पदोत्तर (22) याचिता-ऽपमि- | -ललाम-प्रतिकत्यात् कण् ण्ठात् / (23) हरत्युत्सङ्गादेः / (38) परदारादिभ्यो (24) भस्रादेरिकट् / गच्छति (25) विवध-वीवधाद् वा / (39) प्रतिपथादकश्च (26) कुटिलिकाया अण् / (40) माथोत्तरपद-पद(२७) ओजम्-सहोऽम्भसो व्याक्रन्दाद् धावति वर्तते / (41) पश्चात्यनुपदात् Page #110 -------------------------------------------------------------------------- ________________ 101 षष्ठाऽध्याये चतुर्थ पादः (42) सुस्नातादिभ्यः / (58) मड्डुक-झर्झराद् ___ . पृच्छति वाऽण् . (43) प्रभूतादिभ्यो ब्रुवति (59) शीलम् (44) माशब्द इत्यादि- (60) अस्थाच्छत्राऽऽभ्यः देर (45) शाब्दिक-दादरिक- (61) तूष्णीकः लालाटिक-कौक्कु- (62) प्रहरणम् टिकम् (63) परश्वधाद् वाऽण (46) समूहार्थात् समवेते (64) शक्ति-यष्टेष्टीकण (47) पर्षदो ण्यः . (65) वेष्टयादिभ्यः (48) सेनाया वा . (66) नास्तिका-ऽऽस्तिक (49) धर्माऽधर्माच्चरति -दैष्टिकम् (50) षष्ठया धम्य (67) वृत्तोऽपपाठोऽनुयोगे (51) ऋनरादेरण (68) बहुस्वरपूर्वादिकः (52) विभाजयित-विश- | (69) भक्ष्यं हितमस्मै . सितुर्णीड्लुक् च (70) नियुक्तं दीयते (53) अवक्रये (71) श्राणा--मांसौदना(५४) तदस्य पण्यम् दिको वा (55) किशरादेरिकट (72) भक्तौदनाद्वाऽणिकट् (56) शलालुनो वा (73) नवयज्ञादयोऽस्मिन् (57) शिल्पम् .. वर्तन्ते Page #111 -------------------------------------------------------------------------- ________________ .. यिनि 102 श्रीसिद्धहेमचन्द्रशब्दानुशासने (74) तत्र नियुक्ते / (86) क्रोश-योजनपूर्वा(७५) अगारान्तादिकः / च्छताद् योजनाच्चा(७६) अदेश-कालादध्या .. ऽभिगमाहे (87) तद् यात्येभ्यः (77) निकटादिषु वसति (88) पथ इकट् (89) नित्य णः पन्थश्च (78) सतीर्थ्यः . (90) शङ्कत्तर-कान्तारा (79) प्रस्तार-संस्थान -ज-वारि-स्थल तदन्त-कठिना -जङ्गलादेस्तेनान्तेभ्यो व्यवहरति . ऽऽहृते च (80) संख्यादेश्वाऽऽहंद- | (91) स्थलादेमधुकलुचः - मरिचेऽण (81) गोदानादीनां ब्रह्म- (92) तुरायण-पारायणं यजमाना-ऽधीयाने (93) संशय प्राप्ते ज्ञेये (82) चन्द्रायण च चरति (94) तस्मै योगादेः शक्ते (83) देवाव्रतादीन डिन् (95) योग-कर्मभ्यां (84) डकश्चाष्टाचत्वारिं- योको शतं वर्षाणाम् (96) यज्ञानां दक्षिणा(८५) चातुर्मास्य तौ याम. यलुक् च / (97) तेषु देये / Page #112 -------------------------------------------------------------------------- ________________ . षष्ठाऽध्याये चतुर्थ पादः 103 (90) काले कार्ये च (114) ईनञ् च “भववत् (115) षण्मासाद् य-यणि(९९) व्युष्टादिष्वण कण (100) यथाकथाचाण्णः (116) सोऽस्य ब्रह्मचर्य(१०१) तेन हस्ताद् यः | तद्वतोः (102) शोभमाने (117) प्रयोजनम् (103) कर्म--वेषाद् यः (118) एकागाराच्चौरे (104) कालात् परिजय्य- (119) चूडादिभ्योऽण् लभ्य-कार्य-सुकरे (120) विशाखा-ऽऽषाढा(१०५) निवृत्त / न्मन्थ-दण्डे (106) तं भावि-भूते / है (121) उत्थापनादेरीयः (107) तस्मै भृता-ऽधीष्टे (122) विशि-रुहि-पदि(१०८) षण्मासादवयसि पूरि-समापेरनात् ण्येको . . सपर्व पदात् (109) समाया ईनः (123) स्वर्ग-स्वस्तिवाच(११०) राज्यहः-संवत्सराच्च नादिभ्यो य-लुपौ द्विगोर्वा (124) समयात् प्राप्तः (111) वर्षादश्च वा (125) ऋत्वादिभ्योऽण (112) प्राणिनि भूते (126) कालाद् यः / (113) मासाद् वयसि यः (127) दीर्घः Page #113 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (128) आकालिकमिक- (140) द्विगोरीनः .. श्चाद्यन्ते (141) अनान्यद्विः प्लुप् (129) त्रिंशदू-विंशतेड- (142) नवाऽणः कोऽसंज्ञायामाऽह- मी कापणात दर्थे (144) द्वि-त्रि-बहोनिष्क (130) सङ्ख्या -डते- . / / -विस्तात् वाऽशत्-ति-ष्टेः / (145) शताद् यः (146) शाणात् (131) शतात् केवलादतस्मिन् येको (147) द्वि-ध्यादेर्याऽण् वा (132) वाऽतोरिकः . (148) पण-पाद-माषाद् यः (133) कार्षापणादिकट (149) खारी-काकणीभ्यः ... प्रतिश्चास्य वा (134) अर्धात् पल-कंस- (150) मूल्यैः क्रीते कर्षात् (151) तस्य वापे (135) कंसा-र्थात् (152) वात-पित्त-श्लेष्म(१३६) सहस्र-शतमानादण् / सन्निपाताच्छमन(१३७) शूर्पाद् वाऽञ् कोपने (138) वसनात् (153) हेतौ संयोगोत्पाते (139) विंशतिकात् (154) पुत्राद् येयो कच . . . . . . Page #114 -------------------------------------------------------------------------- ________________ पष्ठाऽध्याये चतुर्थ पादः 105 (155) द्विस्वर-ब्रह्मवर्चसाद् (166) वशादेर्भाराद्धरद्• योऽसङ्ख्या -परि- | वहदावहत्सु माणा-ऽश्वादेः (167) द्रव्य-वस्नात् केकम् (156) पृथिवी-सर्वभूमेरीश (168) सोऽस्य भृति-व-ज्ञातयोश्वाञ् स्नांशम् (157) लोक-सर्वलोका (169) मानम् नाते (170) जीवितस्य सन् (158) तदत्राऽस्मै वा वृद्धया- (171) सङ्ख्यायाः संघ-सूत्र य-लाभोपदा -पाठे शुल्कं-देयम् (172) नाम्नि (159) परणा-ऽर्धादिकः (160) भागाद् येको (173) विंशत्यादयः (161) त पचति द्रोणाद् |(174) त्रैश-चात्वारिंशम् वाऽञ् (175) पञ्चद्-दशद् वर्ग (162) सम्भवदवहरतोश्च | वा . (163) पात्रा-ऽऽचिता- (176) स्तोमे डह . ऽऽढकादीनो वा (177) तमर्हति (164) द्विगोरीनेकटौ वा (178) दण्डादेर्यः (165) कुलिजाद् वा लुप् (179) यज्ञादियः '(180) पात्रात् तौ Page #115 -------------------------------------------------------------------------- ________________ 106 श्रीसिद्धहेमचन्द्रशब्दानुशासने (181) दक्षिणा-कडङ्गर (183) विरागाद् विरङ्गश्च -स्थालीबिलादीय (184) शीर्षच्छेदाद् यो वा -यौ (185) शालीन-कौपीना(१८२) छेदादेनित्यम् ऽऽविजीनम् Page #116 -------------------------------------------------------------------------- ________________ // अहम् // [अथ सप्तमाध्यायस्य प्रथमः पादः-] (1) यः / (13) न्यायाऽर्थादनपेते (2) वहति रथ-युग- (14) मत-मदस्य करणे प्रासङ्गात् (15) तत्र साधौ (3) धुरो यैयण (16) पथ्यतिथि-वसति-- (4) वामाद्यादेरीनः स्वपतेरेयण (5) अश्चैकादेः | (17) भक्ताण्णः (6) हल-सीरादिकण (18) पर्षदो ण्य-गौ (7) शकटादण् (19) सर्वजनाण्ण्येनौ (8) विध्यत्यनन्येन (20) प्रतिजनादेरीनञ् (9) धनगणाल्लब्धरि (21) कथादेरिकण (10) णोऽनात् (22) देवतान्तात् तदर्थ (11) हृद्य-पद्य-तुल्य-मूल्यवश्य-पथ्य-वयस्य (23) पाद्या-ऽध्ये धेनुष्या-गाईपत्य (24) ण्योऽतिथेः जन्य-धर्म्यम् / (25) सादेश्वा तदः (12) नौ-विषेण तार्य- (26) हलस्य करें (27) सीतया संगते बध्ये Page #117 -------------------------------------------------------------------------- ________________ 108 श्रीसिद्धहेमचन्द्रशब्दानुशासने (28) ईयः | (43) सर्वाणो वा.. (29) हविरनभेदा-ऽपूपा- | (44) परिणामिनि तदर्थे .. देयों वा (45) चर्मण्यत्र (30) उवर्ण-युगादेये / (28) अषभोपानदायः (31) नाभेनभ चादेहांशात् | (47) छर्दिबलेरेयण (32) न चोधसः . (48) परिवाऽस्य स्यात् (33) शुनो वश्वोदूतू . (49) अत्र च (34) कम्बलान्नाम्नि (50) तद् (35) तस्मै हिते (51) तस्याहे क्रियायां (36) न राजा-ऽऽचाय ब्राह्मण-वृष्णः / (37) प्राण्यङ्ग-रथ-खल (52) स्यादेरिवे तिल-यव-वृष-ब्रह्म (53) तत्र माषाद् यः (54) तस्य (38) अव्यजात् थ्यप् (55) भावे त्व-तल (39) परक-माणवादीनञ् (56) प्राक् त्वादगडुलादेः (40) भोगोत्तरपदा-ऽऽत्म- (57) नञ्तत्पुरुषादबुधादेः भ्यामीनः (58) पृथ्वादेरिमन् वा (41) पञ्च-सर्व-विश्वाज्जनात् (59) वण-दृढादिभ्य.. कर्मधारये / ष्टयण च वा (42) महत्-सर्वादिकण् / (60) पति-राजान्तगुणा , वत् Page #118 -------------------------------------------------------------------------- ________________ सप्तमाऽध्याये प्रथमपादः 109 ग-रांजादिभ्यः / (75) गोत्र-चरणाच्छलाघा __ * कर्मणि च -ऽत्याकार-प्राप्त्य(६१) अहंतस्तोन्तु च वगमे (62) सहायाद् वा (76) होत्राभ्य ईयः (63) सखि-वणिग्-दू (77) ब्रह्मणस्त्वः ताद् यः (78) शाकट-शाकिनी (64) स्तेनान्नलुक् च क्षेत्र (65) कपि-ज्ञातेरेयण (79) धान्येभ्य ईन (66) प्राणिजाति-वयो (80) व्रीहि-शालेरेयण _ऽर्थादञ् / (81) यव-यवक-पष्टि(६७) युवादेरण . काद् यः (68) हायनान्तात् (69) रवृवर्णाल्लघ्वादेः (82) वाऽणु-माषात् (70) पुरुष-हृदयादसमासे | . / (83) वोमा-भङ्गा(७१) श्रोत्रियाद् यलुक् | तिलात् (84) अलाब्वाश्च कटो (72) योपान्त्याद् गुरू रजसि पोत्तमादसुप्रख्याद- / (85) अह्ना गम्येऽश्वादीकञ् / न (73) चोरादेः ... | (86) कुलाज्जल्पे (74) द्वन्द्वाल्लित् (87) पील्वादेः कुणः पाके Page #119 -------------------------------------------------------------------------- ________________ 110 श्रीसिद्धहेमचन्द्रशब्दानुशासने (88) कर्णादेर्मूले जाहः (101) पारावार व्यस्त(८९) पक्षात् तिः | व्यत्यस्तं च (102) अनुग्वलम् . (90) हिमादेलुः सहे (103) अध्वान येनौ (91) बल-वातादलः . (104) अभ्यमित्रमीयश्च . (92) शीतोष्ण-तृप्रादा- (105) समांसमीना-ऽद्यलुरसहे श्वीनाऽद्य पातीना• (93) यथामुख-संमुखादी- 'ऽऽगवीन-साप्तपदीनम् नस्तद् दृश्यतेऽ- (106) अपडक्षा-ऽऽशित - स्मिन् 1. ग्बलङ्कर्मा-ऽलंपुरु• (94) सर्वादेः पथ्यङ्ग- पाटील कर्म-पत्र-पात्र- (107) अदिस्त्रियां शरावं व्याप्नोति / वाऽञ्चः * (95) आप्रपदम् (108) तस्य तुल्ये कः(९६) अनुपदं बद्धा संज्ञा-प्रतिकृत्योः . (97) अयानय नेयः (109) न नृ-पूजाऽर्थे(९८) सर्वाऽन्नमत्ति ध्वज-चिो (99) परोवरीण-परम्प- (110) अपण्ये जीवने रीण--पुत्रपौत्रीणम् (111) देव-पथादिभ्यः (100) यथाकामा-ऽनुकामा (112) बस्तेरेयञ् .......-ऽत्यन्तं गामिनि, (113) शिलाया. एयच्च / Page #120 -------------------------------------------------------------------------- ________________ सतन सप्तमाध्याये प्रथमपादः (114) शास्लादेयः (128) नेरिन-पिट-का(११५) द्रोभव्ये श्चिक-चि-चिक(११६) कुशाग्रादीयः श्वाऽस्य (117) काकतालीयादयः / (129) विड-बिरीसौ नी(११८) शर्करादेरण रन्ध्र च (119) अः सपत्न्याः (130) क्लिन्नालश्चक्षुषि (120) एकशालाया इकः चिल्-पिल्-चुल (121) गोण्यादेश्वेकणू चास्य (122) कर्कलोहिताट्टीकण | (131) उपत्यका-ऽधित्यके | (132) अवेः संघात-वि(१२३) वेविस्तृते शाल स्तारे कट-पटम् शङ्कटौ . | (133) पशुभ्यः स्थाने गो(१२४) कटः . (125) सं-प्रोन्नेः संकीर्ण- (134) द्वित्वे गोयुगः प्रकाशा-ऽधिक- (135) षट्त्वे षड्गवः समीपे | (136) तिलादिभ्यः स्नेहे (126) अवात् कुटारश्चाव (137) तत्र घटते कर्मणष्ठः (127) नासानति-तद्वतो. (138) तदस्य सञ्जातं . टोट-नाट-भ्रटम् | तारकादिभ्य इतः तैलः Page #121 -------------------------------------------------------------------------- ________________ ये मयट् 112 . श्रीसिद्धहेमचन्द्रशब्दानुशासने (139) गर्भादप्राणिनि / (153) द्वथादेर्गुणान्मूल्य(१४०) प्रमाणान्मात्रट (141) हस्ति-पुरुषाद् (154) अधिकं तत्सङ्ख्यवाऽण मस्मिन् शत-सहसे (142) वो दनिट शति-शद्-दशाद्वयसद न्ताया डः . (143) मानादसंशये लुप् (155) सङ्ख्यापूरणे डट् (144) द्विगोः संशये च (156) विंशत्यादेर्वा तमट् (145) मात्रट / (157) शतादि-मासा-ऽर्द्ध(१४६) शन्-शद्-विंशतः | मास-संवत्सरात् / (147) डिन् 18) षष्ट्यादेरसङ्ख्यादेः (148) इदं-किमोऽतुरिय- (159) नो मट् किय चास्य | (160) पित्-तिथट् बहु(१४९) यतू-तदेतदो डा- | गण-पूग-संघात् वादिः | (161) अतोरिथट् (150) यत्-तत्-किमः (162) षट्-कति कतिसख्याया डतिर्वा पयात् थट् (151) अवयवात् तयट् (163) चतुरः (152) द्वि-गिभ्यामयट् / (164) येयौ च लुक् च / (165) द्वेस्तीयः Page #122 -------------------------------------------------------------------------- ________________ . सप्तमा केनौ सप्तमाऽध्याये प्रथमपादः (166) स्तच (179) धन-हिरण्ये कामे (167) पूर्वमनेन सादेश्चन् (180) स्वाङ्गेषु सक्ते (168) इष्टादेः (181) उदरे विकणाद्यने (169) श्राद्धमद्यभुक्तमि- (182) अंशं हारिणि (183) तन्त्रादचिरोद्धते (170) अनुपद्यन्वेष्टा (184) ब्राह्मणानाम्नि (171) दाण्डाजिनिकाऽऽयः- (185) उष्णात् शूलिक-पार्श्वकम् (186) शीताच्च कारिणि (172) क्षेत्रोऽन्यस्मिन् (187) अधेरारूढे नाश्य इयः (188) अनोः कमितरि (173) छन्दोऽधीते श्रोत्र- (189) अभेरीश्च वा श् वा . (190) सोऽस्य मुख्यः (174) इन्द्रियम् .. (191) शङ्खलकः करमे (175) तेन वित्ते चञ्चु- 8192) उदुत्सोरुन्मनसि - चणौ (193) काल-हेतु-फलाद् (176) परणाद् ग्रन्थस्य ग्राहके को लुक (194) प्रायोऽन्नमस्मिन् चाऽस्य नाम्नि (177) ग्रहणाद् वा (195) कुल्माषादणू (178) सस्याद् गुणात् (196) वटकादिन् . परिजाते (197) साक्षाद् द्रष्टा रोगे Page #123 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने [द्वितीयः पादः] (1) तदस्याऽस्त्यस्मिन्निति (17) ऊर्णा-ऽहं-शुभ्रमो मतुः (2) आ यात् (18) कं-शंभ्यां युस-ति(३) नावादेरिकः ___ यस्-तु-त-व-भम् (4) शिखादिभ्य इन् (19) बल-वात-दन्त(५) ब्रीद्यादिभ्यस्तो ललाटादलः (6) अतोऽनेकस्वरात् | (20) प्राण्यङ्गादातो लः (7) अशिरसोऽशीर्षश्च | (21) सिध्मादि-क्षुद्रजन्तु , रुग्भ्यः (8) अर्था-ऽर्थान्ताद् (22) प्रज्ञा-पर्णोदकभावात् फेनाल्लेलौ (9) व्रीह्यर्थ-तुन्दादेरिलश्च (23) काला-जटा-घाटात् (10) स्वाङ्गाद् विवृद्धात् ते क्षेपे . (11) वृन्दादारकः (24) वाच आला-ऽऽटौ (12) शृङ्गात् (25) ग्मिन् (13) फल-बञ्चिनः (26) मध्वादिभ्यो र (14) मलादीमसश्च (27) कृष्यादिभ्यो बल (15) मरुत्-पर्वणस्तः (28) लोम-पिच्छादेः (16) वलि-वटि-तुण्डेर्भः / शेलम् Page #124 -------------------------------------------------------------------------- ________________ सप्तमाऽध्याये द्वितीयपादः 115 (29) नोऽङ्गादेः (47) अस् तपो-माया-मेधा(३०) शाकी-पलाला-दईवा सजो विन् हस्वश्व (48) आमयाद् दीर्घश्च (31) विष्वचो विषुश्च (49) स्वानमिन्नीशे (32) लक्ष्म्या अनः (50) गोः (33) प्रज्ञा-श्रद्धा-ऽर्चावृत्तेण: (51) ऊर्जा विन्-वलाव(३४) ज्योत्स्नाऽऽदिभ्योऽण श्वान्तः (35) सिकता-शर्करातू (52) तमिस्राऽर्णव(३६) इलश्च देशे . ज्योत्स्ना (37) धु-द्रोमः (53) गुणादिभ्यो यः , (38) काण्डा-ऽऽण्ड (54) रूपात् प्रशस्ता-5 भाण्डादीरः . ___ऽहतात् (39) कच्छवा डुरः (55) पूर्णमासोऽण (40) दन्तादुन्नतात् (56) गोपूर्वादत इकण् (41) मेधा-रथान्नवेरः (57) निष्कादेः शत(४२) कृपा-हृदयादालुः सहस्रात् (43) केशाद् वः (58) एकादेः कर्मधारयात् (44) मण्यादिभ्यः (59) सर्वादेरिन् (45) हीनातू स्वाङ्गादः (60) प्राणिस्थादस्वाङ्गाद् (46) अभ्रादिभ्यः द्वन्द्व-रुग्-निन्द्यात् Page #125 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (61) वाता-ऽतीसार- ल्याच्छादन-सुरा पिशाचात् कश्चान्तः / हि-व्रीहि-तिले (62) पूरणाद् वयसि / (78) भूतपूर्वे चरट् (63) सुखादेः (79) गोष्ठादीनञ् (64) मालायाः क्षेपे / (80) षष्ठया-रूप्य-प्चरट् (65) धर्म-शील-वर्णान्तात्- | (81) व्याश्रये तसुः (66) बाहर्वादेबलात् . (82) रोगात् प्रतीकारे (67) मन्-मा-ऽब्जादेर्नाम्नि (83) पर्यभेः सर्वोभये (68) हस्त-दन्त-कराज्जातौ / (84) आधादिभ्यः (69) वर्णाद् ब्रह्मचारिणि / (85) क्षेपा-तिग्रहा(७०) पुष्करादेदेशे , ऽव्यथेष्वकर्तस्तती(७१) सूक्त-साम्नोरीयः यायाः (72) लुबू वाऽध्याया- (86) पाप-हीयमानेन ऽनुवाके (87) प्रतिना पञ्चम्याः (73) विमुक्तादेरण (88) अहीय-रुहोऽपादाने (74) घोषदादेरकः (89) किमद्वयादिसर्वाद्य(७५) प्रकारे जातीयर् वैपुल्यबहोः पित् तस (76) कोऽण्वादेः | (90) इतोऽतः कुतः (77) जीर्ण-गोमूत्राऽवदात- (91) भवत्वायुष्मद्-दीर्घा सुरा-यव-कृष्णाच्छा- / युर्देवानां प्रियकार्थात Page #126 -------------------------------------------------------------------------- ________________ 117 - सप्तमाऽध्याये द्वितीयपादः (92) त्रप्च 1(109) वारे कृत्वम् (93) क-कुत्राऽत्रेह (110) द्वि-ति-चतुरः सुच् (94) सप्तम्याः (111) एकात् सकृञ्चास्य (95) किम्-यत्-तत्-सवैका- (112) बहोर्धाऽऽसन्ने ___ऽन्यात् काले दा (113) दिक्शब्दाद् दिग्(९६) सदा-ऽधुनेदानीं- देश-कालेषु प्रथमा तदानीमेतर्हि पश्चमी-सप्तम्याः (97) सद्यो ऽद्य-परेद्यव्यह्नि (114) ऊर्ध्वाद् रि-रिष्टातौ (98) पूर्वा-ऽपरा-ऽधरोत्तरा- उपश्चास्य ___ ऽन्या-ऽन्यतरेतरादेद्यस् (115) पूर्वा-ऽवरो-ऽधरे(९९) उभयाद् द्युस् च / भ्योऽसस्तातौ पुरव(१००) एषमः-परुत्-परारि धवैषाम् वर्षे .. (116) परा-ऽवरात् स्तात् (101) अनद्यतने हिः (117) दक्षिणोत्तराचाऽतस् (102) प्रकारे था (118) अधरा-ऽपराचाऽऽत् (103) कथमित्थम् (119) वा दक्षिणात् प्रथमा(१०४) सङ्ख्याया धा सप्तम्या आः (105) विचाले च (120) आ-ऽऽही दूरे (106) वैकाद् ध्यमञ् (121) वोत्तरातू (107) द्वि-र्धमजेधौ वा (122) अदूरे एनः (108) तद्वति धण् (123) लुबञ्चः Page #127 -------------------------------------------------------------------------- ________________ 118 श्रीसिद्धहेमचन्द्रशब्दानुशासने (124) पश्चोऽपरस्य दिक्पूर्वस्य (138) सपत्र-नि-पत्रादतिचाऽऽति ___ व्यथने (125) वोत्तरपदेऽधे (139) निष्कुलान्निष्कोषणे (140) प्रिय-सुखादानुकूल्ये (126) कृ-भ्वस्तिभ्यां कर्म-(१४१) दुःखात् प्रातिकूल्ये कर्तभ्यां प्रागतत्तत्त्वे (142) शूलात् पाके विः (143) सत्यादशपथ (127) अरुमनश्चक्षुश्चेतो-रहो-(१४४) मद्र-भद्राद् वपने रजसां लुक च्वौ (145) अव्यक्ताऽनुकरणाने(१२८) इसुसोबहुलम् कस्वरात् कृ-स्व(१२९) व्यञ्जनस्यान्त ई (130) व्याप्तौ स्सात् (146) इतावतो लुक् (131) जातेः सम्पदा च (147) न द्वित्वे (132) तत्राऽधीने (148) तो वा (133) देये त्रा च (149) डाच्यादौ (134) सप्तमी-द्वितीयाद् (150) बह्वल्पार्थात् कारका देवादिभ्यः / दिष्टा-ऽनिष्टे शस् (135) तीय-शम्ब-बीजात् (151) संख्यैकार्थाद्वीप्सायां कृगा कृषौ डाच | शम (136) सङ्ख्यादेर्गुणातू (152) संख्याऽऽदेः पादा(१३७) समयाद् यापनायाम् | दिभ्यो दान-दण्डे Page #128 -------------------------------------------------------------------------- ________________ सप्तमाऽध्याये द्वितीयपादः चाऽकल लुक् च / (161) प्रात् पुराणे नश्च (153) तीयाट्टीकण न विद्या (162) देवात् तल चेत (163) होचाया ईयः (154) निष्फले तिलात् (164) भेषजादिभ्यष्ट्यण पिञ्ज-पेजौ (165) प्रज्ञादिभ्योऽण् (155) प्रायोऽतोयसट्- (166) श्रोत्रौषधि-कृष्णाच्छमात्रट. रीर-भेषज-मृगे (156) वर्गा-ऽव्ययात् स्वरूपे (167) कर्मणः सन्दिष्टे कारः (168) वाच इकण (157) रादेफः (169) विनयादिभ्यः (158) नाम-रूप-भागाद् धेयः (170) उपायाद्धस्वश्व (159) मर्तादिभ्यो यः (171) मृदस्तिकः (160) नवादीन-तन-त्नं च (172) स-स्नौ प्रशस्ते नू चास्य [तृतीयः पादः] . (1) प्रकृते मयट् (4) निन्ये पाशप् (2) अस्मिन्. (5) प्रकृष्टे तमा (3) तयोः समूहवच्च बहुषु / (6) द्वयोविभज्ये च तरप Page #129 -------------------------------------------------------------------------- ________________ ठात . 120 श्रीसिद्धहेमचन्द्रशब्दानुशासने (7) क्वचित् स्वार्थे / (23) तनु-पुत्रा-ऽणु-बृहती(८) किं-त्याद्येऽव्ययाद- | शून्यात् सूत्र-कृत्रिम सत्त्वे तयोरन्तस्या- निपुणा-ऽऽच्छादन___ऽऽम् रिक्त .. (9) गुणाङ्गाद् वेष्टेयसू | (24) भागेऽष्टमाञः (10) त्यादेश्च प्रशस्ते रूपप् | (25) षष्ठात् (11) अतमबादेरीपदसमाप्ते / (26) माने कश्च कल्पप्-देश्यप- / (27) एकादाकिश्वासहाये देशीयर | (28) प्राग् नित्यात कप् (12) नाम्नः प्राग् बहु | (29) त्यादि-सर्वादेः स्वरे(१३) न तमवादिः कपोऽ , प्वन्त्यात् पूर्वोऽक् च्छिन्नादिभ्यः / (30) युष्मदस्मदोऽसोमादि(१४) अनत्यन्ते स्यादेः (15) यावादिभ्यः कः | (31) अव्ययस्य को द् च (16) कुमारीक्रीडनेयसोः | (32) तूष्णीकाम् (17) लोहितान्मणौ (33) कुत्सिता-ऽल्पा(१८) रक्ता-नित्यवर्णयोः ऽज्ञाते (19) कालात् (34) अनुकम्पा-तयुक्त(२०) शीतोष्णादृतौ नीत्योः / (21) लून-वियातात् पशौं / (35) अजातेनूनाम्नो बहु(२२) स्नाताद् वेदसमाप्तौ | स्वरादियेकेलं वा Page #130 -------------------------------------------------------------------------- ________________ न्यात् सप्तमाऽध्याये तृतीयपादः 121 (36) वोपार्दरडाको च / (51) वत्सोक्षा-ऽश्वर्षभाद्(३७) ऋवर्णोवर्णात् स्व धासे पित् रादेरादेलक प्रक (52) वैकाद् द्वयोनिर्धाय त्या च डतरः (38) लुक्युत्तरपदस्य (53) यत्-तत्-किमकपन् (39) लुक चाजिनान्तात् (40) षड्वजॅकस्वरपूर्वपद (54) बहूना प्रश्ने डतस्य स्वरे मश्च वा (41) द्वितीयात् स्वरा- | (55) वैकात् (56) तात् तमबादेश्वान(४२) सन्ध्यक्षरात् तेन (43) शेवलाद्यादेस्तृतीयात (57) न सामिवचने (44) क्वचित् तुर्यात् / (58) नित्य अ-जिनो(४५) पर्वपदस्य वा : (46) ह्रस्वे (59) विसारिणो मत्स्ये (47) कुटी-गुण्डाद् रः (60) पूगादमुख्यकाज्यो (48) शम्या रु-गै (49) कुत्वा डुपः (61) वातादस्त्रियाम् (50) कासू-गोणीभ्यां (62) शस्त्रजी विसङ्घायड् तरट् दृवम् त्यन्ते SOT द्रिः वा Page #131 -------------------------------------------------------------------------- ________________ 122 श्रीसिद्धहेमचन्द्रशब्दानुशासने (63) वाहीकेष्वब्राह्मण- / (77) धुरोऽनक्षस्य .. राजन्येभ्यः (78) सङ्ख्या -पाण्डूदक् (64) वृकाट्टेण्यण् . कृष्णाद् भूमेः (65) यौधेयादेर (79) उपसर्गादध्वनः (66) पादेरण (80) समवा-ऽन्धात् तमसः (67) दामन्यादेरीयः (81) तप्ता-ऽन्ववाद् रहसः (68) श्रुमच्छमीवच्छिखा (82) अत्यन्ववात् सामवच्छालावदूर्णावद् लोग्नः विदभृदभिजितो (83) ब्रह्म-हस्ति-राजगोगेऽणो यज पल्याद् वर्चसः (69) समासान्तः (84) प्रतेस्रसः सप्तम्याः (70) न किमः क्षेपे (85) अक्ष्णोऽप्राण्यङगे (71) नञ्तत्पुरुषात् (86) सं-कटाभ्याम् (72) पूजास्वतेः प्राक् (87) प्रति-परो-ऽनोरव्यटात् यीभावात् (73) बहो. (88) अनः (74) इज् युद्धे (89) नपुंसकाद् वा (75) द्विदण्डयादिः (90) गिरि-नदी-पौर्णमा(७६) ऋक्-पू:-पथ्यपो- स्याग्रहायण्यपञ्चमव र्याद् वा Page #132 -------------------------------------------------------------------------- ________________ ससमाऽध्याये तृतीयपादः 123 (91) संख्याया नदी- (103) वार्धाच्च * गोदावरीभ्याम् (104) नाव: (92) शरदादेः (105) गोस्तत्पुरुषात् (93) जराया जरस् च (106) राजन-सखेः (94) सरजसोपशुना (107) राष्ट्राख्याद् ब्रह्मणऽनुगवम् (108) कु-महद्भ्यां वा (95) जात-महद्-वृद्धादुक्ष्णः (109) ग्राम-कौटात् तक्ष्णः कर्मधारयात् . (110) गोष्ठा-ऽतेः शुनः (96) स्त्रियांः पुंसो द्वन्द्वाच्च !(111) प्राणिन उपमानात् (97) ऋक्सामय॑जुष- (112) अप्राणिनि धेन्वनडुह-वाङ्मनसा- (113) पूर्वोत्तर-मृगाच्च ऽहोरात्र-रात्रि-दिव- / सक्थ्नः नक्तदिवा-हर्दिवोर्व- (114) उरसोऽग्रे ष्ठीव-पदष्ठीवा- (115) सरो-ऽनो-ऽश्मा ऽक्षिभ्रव-दार-गवम् ऽयसो जाति-नाम्नो (98) चववर्ग-द-प-हः (116) अह्नः समाहारे (117) संख्यातादहनश्च वा (99) द्विगोरनहोष्ट (118) सर्वां-ऽश-संख्या(१००) द्विोरायुषः | ऽव्ययात (101) वाऽञ्जलेरलुकः . (119) संख्यातैक-पुण्य-वर्षा(१०२) खार्या वा / दीर्घाच्च रात्ररत् Page #133 -------------------------------------------------------------------------- ________________ 124 श्रीसिद्धहेमचन्द्रशब्दानुशासने . (120) पुरुषायुष-द्विस्ताव- (133) भान्नेतुः त्रिस्तावम् (134) नाभेर्नाग्नि (121) श्वसो वसीयसः (135) नज-बहोचो (122) निसश्च श्रेयसः | माणव-चरणे (123) नअव्ययात् संख्याया (136) नज-सु-दुर्व्यः सक्ति सक्थि -हले (124) सख्या-ऽव्ययाद- (137) प्रजाया अम् गुले (138) मन्दा ऽल्पाच मेधायाः (125) बहुव्रीहेः काष्ठे टः (139) जातेरीयः सामान्यवति (126) सक्थ्यक्ष्णः स्वाङगे | (१४०)भृतिप्रत्ययान्मासादिकः (127) द्वितोमूनों वा. (141) द्विपदाद् धर्मादन (128) प्रमाणी-संख्याड्डः (142) सु-हरित-तृण(१२९) सुप्रात-सुश्व-सुदिव- सोमाजम्भात् शारिकुक्ष-चतुरस्त्रैणी- (143) दक्षिणेर्मा व्याधयोगे पदा-ऽजपद-प्रोष्ठ- |(144) सु-पूत्युत्-सुरभेग पद-भद्रपदम् | धादिद् गुणे (130) पूरणीभ्यस्तत्प्राधान्ये-(१४५) वाऽगन्तौ (146) वाऽल्पे (131) नजू-सु-व्युप- (147) वोपमानात् ' श्चतुरः (148) पात् पादस्याऽहस्त्यादेः (132) अन्तर्बहिया लोग्नः (149) कुम्भपद्यादिः Page #134 -------------------------------------------------------------------------- ________________ 5255 सप्तमाऽध्याये तृतीयपादः (150) सु-संख्यात् (166) पूर्णाद् वा / (151) वयसि दन्तस्य दतः (167) ककुदस्याऽवस्थायाम् (152) स्त्रियां नाम्नि (168) त्रिककुद् गिरौ (153) श्यावा-ऽरोकाद् वा (169) स्त्रियामूधसो न् (154) वाऽग्रान्त-शुद्ध-शुभ्र- (170) इनः कच् वृष-वराहा-ऽहि- (171) ऋन्नित्यदितः मूषिक-शिखरात् (172) दध्युरः-सपिमधूपा(१५५) सं-प्राज्जानो -ज्ञौ / . नच्छाले (156) वोर्ध्वात् (173) पुमनडुन्नौ-पयो(१५७) सुहृद्-दुर्हन्मित्रा- | लक्ष्म्या एकत्वे ऽमित्र (174) नोर्थात् (158) धनुषो धन्वन् (175) शेषाद् वा (159) वा नाम्नि (176) न नाम्नि (160) खर-खुरान्नासिकाया (177) ईयसोः * (178) सहात् तुल्ययोगे (161) अस्थूलाच नसः (179) धातुः स्तुती (162) उपसर्गात् (180) नाडी-तन्त्रीभ्यां (163) वेः खु-ख-ग्रम् | स्वाङगे। (164) जायाया जानिः (181) निष्प्रवाणिः (165) व्युदः काकुदस्य लुकू (182) सुभ्रवादिभ्यः नस् Page #135 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने [चतुर्थः पादः] ... प्राप्तावाः (1) वृद्धिः स्वरेष्वादे- / (15) सु-सर्वार्धाद् णिति तद्धिते / राष्ट्रस्य (2) केकय-मित्रयु-प्रलयस्य (16) अमद्रस्य दिशः यादेरिय च | (17) प्राग्ग्रामाणाम् / (3) देविका-शिंशपा- (18) संख्या-ऽधिकाभ्यां दीर्घसत्र-श्रेयसस्तत् / 'वर्षस्याऽभाविनि | (19) मान-संवत्सरस्याशाण(४) वहीनरस्यैत् .. कुलिजस्याऽनाग्नि (5) य्वः पदान्तात् / (20) अर्धात् परिमाणस्याऽप्रागैदौत् नतो वा त्वादेः (6) द्वारादेः (21) प्राद् वाहणस्यैये (7) न्यग्रोधस्य केवलस्य | (22) एयस्य (8) न्यङ्कोर्वा (23) नञः क्षेत्रज्ञेश्वर-कुशल(९) न ज-स्वाङ्गादेः चपल-निपुण शुचेः (10) वादेरिति (24) जङ्गल-धेनु-वलज(११) इञः स्योत्तरपदस्य तु वा (12) पदस्यानिति वा / (25) हृद्-भग-सिन्धोः / (13) प्रोष्ठ-भद्राज्जाते | (26) प्राचां नगरस्य (14) अंशाहतोः | (27) अनुशतिकादीनाम् Page #136 -------------------------------------------------------------------------- ________________ सप्तमाऽध्याये चतुर्थ पादः 127 (28) देवतानामात्वादौ / त्रप-द्राघ-वर्ष(२९) आतो नेन्द्र वरुणस्य वृन्दम् (30) सारवैश्वाक-मैत्रेय- (39) पृथु-मृदु-भृश-कुशभ्रौणहत्य-धैवत्य दृढ-परिवृढस्य हिरण्मयम् ऋतो रः (31) वाऽन्तमा-ऽन्तितमा- (40) बहोणीष्ठे भूय ऽन्तितो-ऽन्तिया- (41) भूलक चेवर्णस्य ऽन्तिषत् (42) स्थूल-दूर-युव-हस्व(३२) विन्-मतोर्णीष्ठेयसौ क्षिण-क्षुद्रस्यान्तस्थालुप् देगुणश्च नामिनः (33) अल्प-यूनोः कन् वा / (43) त्रन्त्यस्वराऽऽदेः (34) प्रशस्यस्य श्रः / (44) नेकस्वरस्य (35) वृद्धस्य च ज्यः / (45) दण्डि-हस्तिनोरायने (36) ज्यायान् (46) वाशिन आयनौ (37) बाढा-ऽन्तिकयोः (47) पये जिह्माशिनः . साध-नेदौ (48) ईनेऽध्या-ऽऽत्मनोः (38) प्रिय-स्थिर-स्फिरोरु-I (49) इकण्यथर्वणः गुरु-बहुल-तृप्र- (50) यूनोऽके. , . दीर्घ-वृद्ध-वृन्दारक- (51) अनोऽटये ये स्येमनि च प्रा-स्था-1 (52) अणि स्फा-वर-गर-बंह-। (53) संयोगादिनः .. Page #137 -------------------------------------------------------------------------- ________________ 128 श्रीसिद्धहेमचन्द्रशब्दानुशासने (54) गाथि-विदथि केशि- / (68) अवर्णवर्णस्य पणि-गणिनः (69) अकद्र-पाण्ड्वोरुवर्ण (55) अनपत्ये स्यैये (56) उक्ष्णो लुक् (70) अस्वयम्भुवोऽव् (57) ब्रह्मणः (71) ऋवर्णोवर्ण-दोसिसु. (58) जाती सशश्वदकस्मात्त (59) अचर्मणो मनोऽपत्ये इकम्येतो लुक् (60) हितनाम्नो वा | (72) असकृत् संभ्रमे ' (61) नोऽपदस्य तद्धिते (73) भृशा-ऽऽभीक्ष्ण्या(६२) कलापि-कुथुमि ऽविच्छेदे द्विः प्राक तैतलि-जाजलि तमवादेः लाङ्गलि-शिखण्डिशिलालि-सब्रह्मचारि (74) नानावधारणे पीठसर्पि-सूकरसम (75) आधिक्या-ऽऽनुपये सुपर्वणः (76) डतर-डतमौ समानां स्त्रीभावप्रश्ने (63) वाऽश्मनो विकारे (64) चर्म-शुनः कोश- (77) पूर्व-प्रथमावन्यतोसङ्कोचे ऽतिशये (65) प्रायोऽव्ययस्य (78) प्रोपोत्-सम् पादपूरणे (66) अनीना-ऽदव्यहोऽतः / (79) सामीप्येऽधोऽध्युपरि (67) विंशतेस्तेडिति / (80) वीप्सायाम् Page #138 -------------------------------------------------------------------------- ________________ चर्ये सप्तमाऽध्याये चतुर्थपादः 129 (81) प्लुप चादावेकस्य. | (92) क्षिया-ऽऽशीः प्रै स्यादेः (93) चितीवार्थ (82) द्वन्द्वं वा (94) प्रतिश्रवण-निगृह्या(८३) रहस्य-मर्यादोक्ति नुयोगे व्युत्क्रान्ति-यज्ञपात्र- (95) विचारे पूर्वस्य प्रयोगे (96) ओमः प्रारम्भ (84) लोकज्ञातेऽत्यन्तसाह (97) हेः प्रश्नाख्याने (98) प्रश्ने च प्रतिपदम् (99) दूरादामन्त्र्यस्य गुरु(८५) आवाधे बैंकोऽनन्त्योऽपि (86) नवा गुणः सदृशे रित (100) हे-हैप्वेषामेव (87) प्रिय-सुख चाकृच्छ (101) अस्त्री-शूद्रे प्रत्यभिवादे (88) वाक्यस्य परिवर्जने / भो-गोत्र-नाम्नो वा (89) सम्मत्यसूया-कोप- (102) प्रश्ना-ऽर्चा-विचारे कुत्सनेष्वाद्यामन्य- . च सन्धेयसन्ध्यक्षरमादौ स्वरेष्वन्त्यश्च स्याऽदिदुत्परः (103) तयोवौं स्वरे (90) भर्त्सने पर्यायेण .. संहितायाम् (91) त्यादेः साकाहस्या- 04) पक्षम्या निर्दिष्टे परस्य Page #139 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (105) सप्तम्या पूर्वस्य (114) लप्सम्या आदिः (106) षष्ठयाऽन्त्यस्य (115) प्रत्ययः प्रकृत्यादेः (107) अनेकवर्णः सर्वस्य (116) गौणो ङयादिः (108) प्रत्ययस्य (117) कृत् सगतिकारक(१०९) स्थानीवाऽवर्णविधौ / स्यापि (110) स्वरस्य परे प्राग्विधौ (118) परः (111) न सन्धि-डो-य- (119) स्पढ़ें क्वि-द्वि-दीर्या ऽसद्विधावस्कूलुकि (120) आसन्नः (112) लुप्ययवृल्लेनत (121) सम्बन्धिनां सम्बन्धे (113) विशेषणमन्तः (122) समर्थः पदविधिः समाप्तः सप्तमोऽध्यायः॥ Page #140 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितं लिङ्गानुशासनम् / कुलिङ्ग कटणथपभमयरषसस्न्वन्तमिमनलौ किश्तित् / ननौ घच्नौ दः कि वे खोऽकर्तरि च कः स्यात् // 1 // हस्तस्तनौष्ठनखदन्तकपोलगुल्फ-. केशाध्वुगुच्छदिनसर्तुपतद्ग्रहाणाम् / निर्यासनाकरसकण्ठकुठारकोष्ठ हेमारिवर्षविषबोलरथाशनीनाम् // 2 // श्वेतप्लवात्ममुरजासिकमानपक___ मन्थत्विषां जलधिशेवधिदेहभाजाम् / मानद्रुमाद्रिविषयाशुगशोणमास धान्याध्वरामिमरुतां सभिदां. तु नाम // 3 // बहोऽच्छदेऽहिर्वप्रे ब्रीहन्योर्हायनबहिषौ / मस्तुः सत्तौ स्फटिकेऽन्छो, नीलमित्रौ मणीनयोः // 4 // कोणेऽस्त्रश्चषके कोशस्तलस्तालचपेटयोः / अनातोये घनो भूम्नि, दारप्राणासुवल्वजाः // 5 // . कान्तश्चन्द्रार्कनामायः परा. यानार्थतो युगः / Page #141 -------------------------------------------------------------------------- ________________ 132 श्रीहेमचन्द्राचार्यविरचित यश्च स्यादसमाहारे, द्वन्द्वोऽश्ववडवाविति // 6 // वाकोत्तरा नक्तकरल्लकाङ्का, न्युडोत्तरा सङ्गतरजरजाः / परागपूगौ सृगमस्तुलुङ्गकुडनकालिङ्गतमङ्गमङ्गाः // 7 // वेगसमुद्रावपाङ्गवौ घार्घा मञ्चसपुच्छपिच्छगच्छाः / वाजौजकिलिञ्जपुञ्जमुजा अवटः पट्टहठप्रकोष्ठकोप्ठाः // 8 // * अङ्गुष्ठगण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडा: शिखण्डः / वरण्डरुण्डौ च .पिचण्डनाडीव्रणौ गुणभ्रणमलक्तकुन्तौ // 9 // पोतः पिष्टातः पृषतश्चोत्पातवातावर्थकपर्दी / / बुबुदगदमंगदो मकरन्दो, जनपदगन्धस्कन्धमगाधः // 10 // अर्धसुदर्शनदेवनमहाभिजनजनाः परिघातनफेनौ / पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ // 11 // शम्बाम्बौ पाञ्चजन्यतिष्यौ पुष्यः सिचयनिकाय्यरात्रवृत्राः मन्त्रामित्रौ कटप्रपुण्डाऽऽराः कल्लोलोल्लौ च खल्लतल्लौ // 12 // कण्डोलपोटगलपुद्गलकालबाला वेला गलो जगलहिंगुलगोलफालाः / स्याद्देवलो बहुलतण्ड्डलपत्रपाल वातूलतालजडुला भृमलो निचोलः // 13 // कामलकुद्दालावयवस्वाः, सुवरौरवयावाः शिवदावो / माधवपणवादीनवहावध्रुवकोटीशांशाः स्पशवंशौ // 14 // कुशोड्डीशपुरोडाशवृषकुल्मासनिष्कुहाः / अहनिए हकलहाः, पक्षराशिवराश्यषिः // 15 // Page #142 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् / 133 दुंदुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोऽञ्जलिघृणिः / अमिवहिवकृमयोहीदीदिविप्रन्थिकुक्षितयोऽर्दनिर्ध्वनिः // 16 // गिरिशिश्रुजायुको हाहाहूहूश्च नमहूर्ग,त् / . पादश्मानावात्मा पाप्मस्थेमोष्मयक्ष्माणः // 17 // इति पुलिझाधिकारः // स्त्रीलिङ्ग योनिमम्रीसेनावल्लितडिन्निशाम् / / वीचितन्द्रावटुग्रीवाजिह्वाशस्त्रीदयादिशाम् // 18 // शिंशपाद्या नदीवीयाज्योत्स्नाचीरीतिथीधियाम् / अङ्गुलीकलशीकङगुहिङगुपुत्रीसुरानसाम् // 19 // रास्नाशिलावचालालाशिम्बाकृष्णोष्णिकाश्रियाम् / स्पृक्कापण्याऽतसीधाय्यासरघारोचनाभुवाम् // 20 // हरिद्रामांसिदूर्वाऽऽलूवलाकाकृष्णलागिराम् / . इत्तु प्राण्यावाचि स्यादीदूदेकस्वर कृतः // 21 // पात्रादिवर्जितादन्तोत्तरपदः समाहारे / द्विगुरन्नाबन्तान्तो बाऽन्यस्तु सो नपुंसकः // 22 // लिन्मिन्यनिण्यमिस्त्रयुक्ताः, क्वचित्तिगल्पह्रस्वकप / विंशत्याद्याशताबून्द्वे, सा चैक्ये द्वन्द्वमेययोः // 23 // सुग्गीतिलताभिदि ध्रुवा, विडनरि वारि घटीभवन्धयोः / शल्यध्वनिवाघभित्सु तु, वेडा दुन्दुभिरक्षविन्दुषु // 24 // Page #143 -------------------------------------------------------------------------- ________________ 134 श्रीहेमचन्द्राचार्यविरचित गृह्या शाखापुरेऽश्मन्तेऽन्तिका कीला स्ताहतौ / ' रज्जौ रश्मिर्यवादिर्दोषादौ मञ्जा सुरागृहे // 25 // अहंपूर्विकादिवर्षा, मघा अकृत्तिका बहौ / वा तु जलौकोऽप्सरसः, सिकतासुमनःसमाः // 26 // गायत्र्यादय इष्टका बृहतिका संवर्तिका सर्जिकादूषीके अपि पादुका झिरुकया पयंस्तिका मानिका / नीका कञ्चुलिकाऽलुका कलिकया राका पताकाऽन्धिका- . शूका पूपलिका त्रिका चविकयोल्का पञ्जिका पिण्डिका // 27 // ध्रुवका क्षिपका कनीनिका; शम्बूका शिविका गवेधुका . . कणिका केका विपादिका, मिहिका यूका मक्षिकाऽष्टका // 28 // कूर्चिका कूचिका टीका, कोशिका केणिकोमिका / जलौका प्राविका धूका, कालिका दीर्घिकोष्ट्रिका // 29 // शलाका वालुकेषीका, विहङ्गि केषिके उखा / परिखा विशिखा शाखा, शिखा भङ्गा सुरुङ्गया // 30 // जङ्घा चञ्चा कच्छा पिच्छा, पिञ्जा गुञ्जा खजा प्रजा / झञ्झा घंटा जटा घोण्टा, पोटा भिस्सटया छटा // 31 // विष्ठा मञ्जिप्ठया काष्ठा, पाठा शुण्डा गुडा जडा / बेडा वितण्डया दाढा, राढा रीढाऽवलीढया / / 32 // घृणोर्णा वर्वणा स्थूणा, दक्षिणा लिखिता लता / तृणता त्रिवृता त्रेता, गीता सीता सिता चिता // 33 / / Page #144 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् / मुक्ता वार्ता लूताऽनन्ता, प्रसृता मार्जिताऽमृता / . कन्था मर्यादा गदेक्षुमन्धा गोधा स्वधा सुधा // 34 // सास्ना सूना धाना पम्पा, झम्पा रम्पा प्रपा शिफा / कम्बा भम्भा सभा हम्भा, सीमा पामारुमे उमा // 35 // चित्या पद्या पर्या योग्या, छाया माया पेया कक्ष्या / दूष्या नस्या शम्या संध्या, रथ्या कुल्या ज्या मङ्मल्या // 36 // उपकार्या जलारा, प्रतिसीरा परम्परा / / कण्डराऽनुन्धरा होरा, वागुरा शर्करा सिरा // 37 // गुन्द्रा मुद्रा क्षुद्रा भद्रा, भस्त्रा. छत्वा यात्रा मात्रा / दंष्ट्रा फेला वेला मेला, गोला दोला. शाला माला // 38 // मेखला सिध्मला लीला, रसाला सर्वला बला / कुहाला शंकुला हेला, शिला सुवर्चला कला // 39 // उपला शारिवा मूर्वा, लट्वा खटूबा शिवा दशा / कशा कुशेशा मञ्जूषा, शेषा मूषेषया स्नसा // 40 // वस्नसा विस्रसा भिस्सा, नासा वाहा गुहा स्वाहा / कक्षाऽऽमिक्षा रिक्षा राक्षा, भङ्गमावल्यायतिस्त्रोटिः // 41 // पेशिर्वासिर्वसतिविपणी नाभिनाल्यालिपालि भल्लिः पल्लि कुटिशकटी चर्चरिः शाटिभाटी / खाटि र्वतिव्रततिवमिशुष्ठीतिरीतिर्वितदि विधविच्छविलिविशठिीठिजात्याजिसजिः // 42 // Page #145 -------------------------------------------------------------------------- ________________ 136 श्रीहेमचन्द्राचार्यविरचित रुचिः सूचिसाची खनिः खानिखारी, .. खलिः कीलितली क्लमिर्वापिधूली / कृषिः स्थालिहिण्डी त्रुटि दिनान्दी, किकिः कुक्कुटिः काकलिः शुक्तिपंक्ती // 43 // किखिस्ताडिकम्बी द्युतिः शारिराति___ स्तटिः कोटिविष्टी वटिमुष्टिवीथी / दरिर्वलरिमञ्जरिः पुञ्जिमेरी, . शरारिस्तुरिः पिण्डिमाढी मुषुण्डिः // 44 // राटिराटिरटविः परिपाटिः, ___ फालिगालिजनिकाकिनिकानि / चारिहानिवलभि प्रधिकम्पी, चुल्लिचुष्टितरयोऽहतिशाणी // 45 // सनिः सानिमेनी मरिमारिरश्रयो षधी विद्रधिझल्लरिः पारिरभिः / . शिरोधिः कविः कीर्तिगन्त्रीकवर्य, कुमार्याढकी स्वेदनी हलादिनीली // 46 // हरिण्यश्मरी कर्तनीस्थग्यपट्यः, करीये कपद्यक्षवत्यः प्रतोली। कृपाणीकदल्यौ पलालीहसन्यौ, . वृसी गृध्रसी घरी कर्परी च // 47 // Page #146 -------------------------------------------------------------------------- ________________ 'लिङ्गानुशासनम् / काण्डी खल्ली मदी घटी, गोणी षण्डाल्येषणी द्रुणी / तिलपर्णी केवली खटी, नद्धीवत्यौ च पातली // 48 // वाली गन्धोली काकली गोष्ठयजाजी___ न्द्राणी मत्स्यण्डी दामनी शिजिनी च / शृङ्गी कस्तूरी देहली मौर्व्यतिभ्या सन्दी क्षैरेय्यः शष्कुलीदर्द्वपशू // 49 // कर्णान्दुकच्छू तनुरज्जुचञ्चु स्नायुर्जुहूः सीमधुरौ स्फिगर्वाक् / द्धाोदिवौ मुक्त्वगृचः शरद्वाश्छदिर्दरत्पामहषदृशी नौः // 50 // इति स्त्रीलिङ्गाधिकारः / नलस्तुतत्तसंयुक्तरुयान्तं नपुंसकम् / / वेधआदीन् विना सन्तं, द्विस्वरं मन्नकर्तरि // 51 // धनरत्ननभोऽन्नहृषीकतमोघुसृणागणशुक्तशुभाम्बुरुहाम् / अघगूथजलांशुकदारुमनोबिलपिच्छधनुर्दलतालुहृदाम् // 52 // हलदुःखसुखागुरुहिङ्गुरुचत्वचभेषजतुत्थकुसुम्भदृशाम् / -मरिचास्थिशिलाभवसूक्यकृन्नलदान्तिकवल्कलसिध्मयुधाम् // 53 // सौवीरस्थानकद्वारक्लोमधौतेयकासृजाम् / लवणव्यञ्जनफलप्रसूनद्रवतां सभित् // 54 // Page #147 -------------------------------------------------------------------------- ________________ 138 श्रीहेमचन्द्रामा विरचित पुरं सद्माङ्गयोश्छत्रशीर्षयोः पुण्डरीकके / मधु द्रवे ध्रुवं शश्वतर्कयोः खपुर घटे // 55 // अयूपे दैवेऽकार्यादौ, युगं दिष्टं तथा कटु / . असे द्वन्द्वं स्थले धन्वारिष्टमद्रुमपक्षिणोः // 56 // धर्म दानादिके तुल्यभागेऽध ब्राह्मणं श्रुतौ / न्याय्ये सारं पद्ममिभविन्दो काममनुमतौ // 57 // खलं भुवि तथा लक्षं, वेध्येऽहः सुदिनैकतः / भूमोऽसंख्यात एकार्थे, पथः संख्याव्ययोत्तरः // 58 // द्वन्द्वैकत्वाव्ययीभावो, क्रियाऽव्ययविशेषणे / कृत्याः क्तानाः खल जिन्भावे, आ त्वात्त्वादिः समूहजः // 59 / / गायव्याद्यप्स्वार्थे ऽव्यक्तमथानकर्मधारयः / तत्पुरुषो बहूनां चेच्छाया शालां विना सभा / / 60 // राजवर्जितराजार्थराक्षसादेः परापि च / आदावुपक्रमोपज्ञे, कन्थोशीनरनामनि / / 61 / / सेनाशालासुराच्छायानिशं वोर्णा शशात्परा / भाद्गणो गृहतः स्थूणा, संख्याऽदन्ता शतादिका / / 62 / / मौतिकं माक्षिकं सौप्तिकं वलीतकं, .... नाणक नाटकं खेटकं तोटकम् / आह्निक रूपकं जापकं जालकं, . .. वेणुकं गैरकं कारकं वास्तुकम् // 63 // ::. Page #148 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् / 139 रुचकं धान्याकनिःशलाकाऽली कालिऽकशल्कोपसूर्यकालकम् / .. कवककिबुकतोकतिन्तिडीकै डूकं छत्राकत्रिकोपमुकानि // 64 / / माककदम्बके बुकं चिबुकंकुतुकमनूकचित्रके / ... कुहुकं मधुपर्कशीर्षके, शालूकं कुलकं प्रकीर्णकम् // 65 // हल्लीसक पुष्पके खलिङ्ग, स्फिगमगप्रगचोचबीजपिनम् / रिष्ट फाण्ट ललाटमिष्टव्युष्टकरोटकृपीटचीनपिष्टम् / / 66 / / शृङ्गाटमोरटपिटान्यथ पृष्ठगोप्ठः, भाण्डाण्डतुण्डशरणग्रहणेरिणानि / / पिङ्गाणतीक्ष्णलवणद्रविण पुराणं, त्राणं शणं हिरणकारणकार्मणानि // 67 / / पर्याणर्णघ्राणपारायणानि, श्रीपणोंष्णे धोरणझूणभूतम् / प्रादेशान्ताश्मन्तशीतं निशान्तं ___ वृन्तं तूस्तं वार्तवाहित्थमुक्थम् / / 68 / / अच्छोदगोदकुसिदानि कुसीदतुन्द वृन्दास्पदं दपदनिम्नसशिल्पतरूपम् / कूर्पत्रिविष्टपपरीपवदन्तरीप. रूपं च पुष्पनिकुरुम्बकुटुम्बशुल्बम् / / 69 Page #149 -------------------------------------------------------------------------- ________________ गिर। श्रीहेमचन्द्राचार्यविरचित प्रसभतलभशुष्माध्यात्मधामेर्मसूक्ष्मं, किलिमतलिमतोक्म युग्मतिम्मं त्रिसंध्यम् / किसलयशयनीये सायखेयेन्द्रियाणि, वयभयकलत्रद्वापरक्षेत्रसत्त्रम् // 70 // शृङ्गबेरमजिराभ्र पुष्कर, तीरमुत्तरमगारनागरे / स्फारमक्षस्कुकुन्दुरोदरप्रान्तराणि शिविर कलेवरम् // 71 / / सिन्दूरमण्डूरकटीरचामर- , क्रराणि दूराररवैरचत्वरम् / औशीरपातालमुलूखलातवे, सत्त्वं च सान्त्वं दिवकिण्वपौतवम् / / 72 / / विश्वं वृशं पलिशमर्पिशकिल्विषानु तर्षार्पिष मिपमृचीचमृजीषशीर्षे / पीयूषसाध्वसमहानससाहसानि कासीसमत्सतरसं यवसं विसं च / / 73 / / मन्दाक्षवीक्षमथ सक्थि शयातु यातु, स्वाद्वाशु तुम्बुरु कशेरु शलालु चालु / संयस्ककुन्महदहानि पृषत्पुरीतत् , पर्वाणि रोम च भसच्च जगल्ललाम // 74 / / इति नपुंसकलिङ्गाधिकारः / Page #150 -------------------------------------------------------------------------- ________________ 141 लिङ्गानुशासनम् / पुस्त्रीलिङ्गश्चतुर्दशेऽळे शकुनिरये च दुर्गतिः / दोर्मूले कक्ष आकरे गञ्जो भूरुहि बाणपिप्पलौ // 75 // नाभिः प्राप्यङ्गके प्रधिर्नेमौ वचन वलिगृहे कुटः / श्रोण्यौषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः // 76 // . भकनीनिकयोस्तारो, भेऽश्लेषहस्तश्रवणाः / कणः स्फुलिङ्गे लेशे च, वराटो रज्जुशस्त्रयोः // 77 // कुम्भः कलशे तरणिः, समुद्रार्कीशुयष्टिषु / भागधेयो राजदेये, मेरुजम्ब्वां सुदर्शनः // 78 // करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः / लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः // 79 // शुण्डिकचर्मप्रसेवको सल्लकमल्लकवृश्चिका अपि / शल्यकघुटिको पिपीलिक चुलुकहुडुक्कतुरुष्कतिन्दुकाः // 8 // शृगोऽथ लञ्चभुजशाटसटाः सृपाटः, कीटः किटस्फटघटा वरटः किलादः / चोटश्चपेटफटशुण्डगुडाः सशाणाः, स्युरिपर्णफणगर्तरथाजमोदाः // 81 // विधकूपकलम्बजित्यवर्धाः, सहचरमुद्रनालिकेरहाराः / . बहुकरकृसरौ कुठारशारौ, वल्लरशकरमसूत्कीलरालाः // 82 // पटोल; कम्बलो भल्लो, दंशो 'गण्डूषवेतसौ / लालसो रमसो वर्तिवितस्तिकुटयस्तृटिः // 8 // Page #151 -------------------------------------------------------------------------- ________________ 142 श्रीहेमचन्द्राचार्यविरचित ऊर्मिशम्यौ रत्न्यरत्नी अवीचि लव्यण्याणिश्रेणयः श्रोण्यरण्यौ / .. पाणीशल्यौ शाल्मलियष्टिमुष्टी, योनीमुन्यौ स्वातिगव्यूतिबस्त्यः // 84 // मेथि#धिमशी मषीपुधी ऋष्टिः पाटलिजाटली अहिः / पृश्निस्तिथ्यशनी मणिः सृणिमौलिः केलिहलीमरीचयः // 85 // हन्वाखूः कर्कन्धुः सिन्धुर्मृत्युमन्ववट्वेर्वारुः / / ऊरुः कन्दुः काकुः किटकुर्बाहुर्गवेधू रा गौर्भाः // 86 // इतिस्त्रीपुसाधिकारः / बुनपुसकलिङ्गोऽब्जः, शङ्ख पद्मोऽब्जसंख्ययोः / कंसोऽपुसि कुशो बहिर्बालो हीबेरकेशयोः // 8 // द्वापरः संशये छेदे, पिप्पलो विष्टरोतरौ / अब्दो वर्षे दरस्त्रासे, कुकूलस्तुषपावके // 88 // परीवादपर्ययोर्जन्यतल्पो, तपोधर्मवत्सानि माघोष्णहृत्सु / वटस्तुल्यतागोलभक्ष्येषु वर्णः, सिसादिस्वरायो रणे संपरायः // 89 // सैन्धवो लवणे. भूतः, प्रेते तमो विधुन्तुदे / स्वदायौ. कस्वरे कृच्छ', व्रते शुक्रोऽमिमासयोः // 90 // Page #152 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् / 143 कर्पूरस्वर्णयोश्चन्द्र, उडावृक्षं छदे दलः / धर्मः स्वभावे रुचको, भूषाभिन्मातुलुङ्गयोः // 91 // पाताले वाडवो वद्ध:, सीसे आमलकः फले / पिटजङ्गलसत्त्वानि, पिटकामांसजन्तुषु / / 92 / / मधुपिप्डौ सुरातन्वोर्नाम शेवालमध्ययोः / एकाद्रात्रः समाहारे, तथा सूतककूलकों // 93 // वैनीतकभ्रमरको मस्को वलीक वल्मीकवल्कपुलकाः फरकव्यलीको / . किञ्जल्ककल्कमणिकस्तबका वितङ्क वर्चस्कचू चुकतडाकतटाकतङ्काः // 94 // बालकः फलकमालकालक, . .... . मूलकस्लिलकपकपातकाः / कोरकः करककन्दुकान्दुका ऽनीकनिष्कचषका विशेषकः // 95 // शाटककण्टकटविटङ्का, मञ्चकमेचकनाकपिनाकाः। पुस्तकमस्तकमुस्तकशाका, वर्णकमोदकमूषिक मुकाः // 96 // चण्डातकश्वरकरोचककडचुकानि, मस्तिष्कयाक्ककरण्डकतण्डकानि / आतङ्कशूकसरकाः कटकः सशुल्कः, ... .... पिण्याकयझस्काईसकशनपूजाः // 97 // Page #153 -------------------------------------------------------------------------- ________________ 144 श्रीहेमचन्द्राचार्यविरचित नखमुखमधिकाङ्गः, संयुगः पद्मरागो, भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः / / क्रकचकवचकूर्चार्धर्चपुच्छोञ्छकच्छाः, - ब्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च // 98 // ध्वजमलयजकूटाः कालकूटारकूटौ, ___ कवटकपटखेटाः कर्पटः पिष्टलोष्टौ / नटनिकटकिरीटा: 'कर्बटः कुक्कुटाडौ, कुटजकुटविटानि व्यङ्गटः कोट्टकुष्ठौ // 9 // कमठो वारुण्डखण्डषण्डा, . निगडाक्रीडन्डप्रकाण्डकाण्डाः / कोदण्डतरण्डमण्डमुण्डा, दण्डाण्डौ दृढवारवाणबाणाः // 10 // कर्षापणः श्रवणपक्वणकंकणानि, द्रोणापराह्मचरणानि तृण सुवर्णम् / स्वर्णव्रणौ वृषणभूषणदूषणानि, भाणस्तथा किणरणप्रवणानि चूर्णः // 101 // तोरणपूर्तनिकेतनिवाताः, पारतमन्तयुतप्रयुतानि / वेडितमक्षतदैवतवृत्तावतलोहितहस्तशतानि // 102 // व्रतोपवीतौ पालतो वसन्तध्वान्तायुतघसनृतानि पुस्तः / शुद्धान्तबुस्तौ रजतो मुहूर्तद्वियूथयूथानि वरूथगूयौ // 103 // Page #154 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् / 145 प्रस्थ. तीर्थ प्रोथमलिन्दः, ककुदः कुकुदाष्टापदकुन्दाः / गुददोहदकुमुदच्छदकन्दार्बुदसौधमथोत्सेधकवन्धौ // 10 // श्राद्धायुधान्धौषधगन्धमादन प्रस्फोट ना लमपिधानचन्दनाः / वितानराजादनशिश्नयौवना पीनोदपानासनकेतनाशनम् // 105 // नलिनपुलिनमौना वर्धमानः समानौ दनदिनशतमाना हायनस्थाममानाः / .. धननिधनविमानास्ताडनस्तेनवस्ना, भवनभुवनयानोद्यानवातायनामि // 106 // अभिधानद्वीपिनौ निपानं, शयन लशुनरसोनगृजनानि / ... खलिनखलीनानुमानदीपाः, . . कुणपः कुतपावापचापशूपाः // 107 / / स्तूपोडुपो विटपमण्डपशष्पबाष्प द्वीपानि विष्टपनिपौ शफडिस्वविम्बाः / .. जम्भः कुसुम्भककुभौ कलभौ निभार्म- ........ संक्रामसंक्रमललामहिमानि हेमः // 108 // उद्यमकामोद्यामाश्रमकुट्टिमकुसुमसंगमा गुरुमः / क्षेमक्षौमौ कम्बलियायो मैस्वतौ च // 109 // Page #155 -------------------------------------------------------------------------- ________________ 146 श्रीहेमचन्द्राचार्यविरचित पूयाऽजन्यप्रमयसमया राजसूयो हिरण्या.रण्ये संख्यं मलयवल्यौ वाजपेयः कषायः / शल्य' कुल्याव्ययकवियवद्गोमय पारिहाय:, - पारावारातिखरशिखराः क्षत्रवस्त्रोपवस्त्राः // 110 // अलिंजरः कुबरकूरवेरनीहारहिञ्जीरसहस्त्रमेढाः / / संसारसीरौ तुवरश्च सूत्रशृङ्गारपदान्तस्कर्णपूराः / / 111 // नेत्रं वक्त्रपवित्रपत्त्रसमरोशीरान्धकारा वरः, केदारप्रवरौ कुलीरशिशिरावाडम्बरो गहवरः / क्षीरं कोटरचक्रचुक्रतिमिराङ्गारांस्तुषारः शर, भ्राष्ट्रापहवरराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्जरः // 112 // कर्पूरनू पुरकुटीरविहारवार__ कान्तारतोमरदुरोदरवासराणि / कासारकेसरकरीरशरीरजीर मञ्जीरशेखरयुगंधरवज्रवप्राः // 113 // आलवालपलभालपलालाः, परवलः खलचषालविशालाः / शूलमूलमुकुलास्तलतैलो, तूलकुइमलतमालकपालाः // 11 // कवलप्रवालवलशम्बलोत्पलो पलशीलशैलशकलागुलाञ्चलाः / / कमलं मलं मुसलसालकुण्डलाः, कलल' नलं निगलनीलमालाः // 115 // Page #156 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् // 147 काकोलहलाहलौ हलं, कोलाहलकङ्कालअल्कलाः / सौवर्चलधूमले फलं, हालाहलजम्बालखण्डलाः // 116 // लाङ्लगरलाविन्द्रनीलगाण्डीवगाण्डिवाः / उल्वः पारशवः पार्धापूर्वत्रिदिवताण्डवाः // 117 // निष्ठेवः प्रग्रीवः शरावराची भावक्लीवशवानि / दैवः पूर्व: फ्लवनल्वौ, पाशं कुलिशं कर्कशकोशौ // 118 // . आकाशकाशकणिशाकुशशेषवेषो ष्णीषाम्बरीषविषरौहिषमाषमेषाः / प्रत्यूषयूषमथ कोषकरीषकर्ष- . वर्षामिषा -रसबुसेत्थुसचिक्कसाश्च // 119 // कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ / निर्यासमासौ चमसांसकांसस्नेहानि वहीं गृहगेहलोहाः // 120 // पुण्याहदेही पटहस्तनूरहो, लक्षाऽररिस्थाणुकमण्डलूनि च / चाटुश्चटुर्जन्तुकशिप्वनुस्तथा, जीवातु कस्तुम्बरु जानु सानु च // 121 // कम्बुः सक्तुर्दार्वगुरुर्वास्तु पलाण्डु__हिजः शिगुर्दोस्तितउः सीध्वथ भूमा / वेम प्रेम ब्रह्म गरुल्लोम विहायः, कर्माष्ठीवत्पक्ष्मधनु ममहिम्नी // 122 // इति * पुन्नपुंसकालिमाधिकारः / Page #157 -------------------------------------------------------------------------- ________________ 148 श्रीहेमचन्द्राचार्य विरचित स्त्रीक्लीक्योर्नख शुक्तौ, विश्व मधुकमौषधे, माने लक्ष मधौ कल्या, कोडोऽके तिन्दुक फले. // तरल यवाग्वां पुष्पे, पाटलं पटलं चये / वसन्ततिलकं वृत्ते, कपाल भिक्षुभाजने // 123 // अर्धपूर्वपदो नावष्टयणकत्रनटौ क्वचित् / चोराद्यमनोज्ञाद्यक, कथानककशेरुके // 124 // वेशिकवक्रोष्ठिककन्यकुब्जपीठानि नक्तमवहित्थम् / रशन रसनाच्छोदन शुम्ब तुम्ब महोदय कांस्यम् // 125 // मृगव्यचन्ये च वणिज्यवीर्यनासीरंगात्रापरमन्दिराणि / तमिस्त्रशस्त्रे नगर मसूरत्ववक्षीरकादम्बरकाहलानि // 126 // स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यौ बडिशं च 'छदि च / अलाबु जम्बूडुरुषः सरः सदो, रोदोऽचिंषी दाम गुणे त्वयटू तयट् // 127 // इति स्त्रीनपुंसकलिङ्गाधिकारः / स्वतस्त्रिलिङ्गः सरकोऽनुतर्षे शलल; शले / करकोऽब्दोपले कोशः, शिम्बा खड्गपिधानयोः // 128 / / जीवः प्राणेषु केदारे, वलजः पवने खलः / बहुलं वृत्तनक्षत्रपुरायाभरणाभिधाः // 129 // भल्लातक आमलको, हरीतकविमीतको / तारकाढकपिटकस्फुलिङ्गा विडातटौ // 130 // Page #158 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् / पटः पुटो वटो वाट:, कपाटशकटौ कटः / पेटो मठः कुण्डनीडविषाणास्तूणकक्कतौ // 131 / / मुस्तकुथेगुदम्भदाडिमाः, पिठरप्रतिसरपात्रकंदसः / नखरो वल्लूरो दरः पुरश्छत्रकुवलमृणालमण्डलाः // 132 // नालप्रणालपटलार्गलशृङ्खलकन्दलाः / पूलावहेलो कलशकटाही षष्टिरेण्विषु / / 134 // इति स्वतम्निलिङ्गाधिकारः परलिङ्गो द्वन्द्वोऽशी डेऽर्थी वाच्यवदपत्यमिति नियताः / अस्त्रयारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गे // 134 // प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिकाः कचित् / प्रकृतिहरीतक्यादिन लिङ्गमतिवर्तते // 135 / / वचन तु खलतिकादिवह्वर्थाऽत्येति पूर्वपदभूता / स्त्रीपुनपुंसकानां सह वचने स्यात् पर लिङ्गम् // 136 // नन्ता संख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः / 'पदं वाक्यमव्यय चेत्यसंख्य च तद्वहुलम् / / 137 / / निःशेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् / आचार्यहेमचन्द्रः समभदनुशासनानि लिङ्गानाम् // 138 // इति कलिकालसर्वज्ञाचार्यश्रीहेमचन्द्रविरचितं लिङ्गानुशासन समाप्तम् / / / Page #159 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतानि श्रीकाव्यानुशासनसूत्राणि / 1 अकृत्रिमखादुपदां परमार्थाभिधायिनीम् / __ सर्वभाषापरिणतां जैनी वाचमुपास्महे // 1 // 2 शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः। तासामिदानी काव्यत्वं यथावदनुशिष्यते // 2 // 3 काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च / 4 प्रतिभाऽस्य हेतुः / 5 सावरणक्षयोपशममात्रात्सहजा / 6 मन्त्रादेरौपाधिकी। 7 व्युत्पत्त्यभ्यासाभ्यां संस्कार्या / 8 लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः / 9 काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः / 10 सतोऽप्यनिबन्धोऽसतोऽपि निबन्धो नियमश्छा याद्युपजीवनादयश्च शिक्षाः। 11 अदोषौ सगुणौ सालंकारौ च शब्दार्थो काव्यम् / 12 रसस्योत्कर्षापकर्षहेतू गुणदोषौ भक्त्या शब्दार्थयोः / Page #160 -------------------------------------------------------------------------- ________________ श्रीकाव्यानुशासनसूत्राणि 13 अङ्गाश्रिता अलंकाराः। 14 तत्परत्वे काले ग्रहत्यागयो तिनिर्वाहे निर्वाहे. ऽप्यङ्गत्वे रसोपकारिणः / 15 मुरव्यगौणलक्ष्यव्यङ्गयार्थभेदान्मुख्यगौणलक्षक व्यञ्जकाः शब्दाः / 16 साक्षात्संकेतविषयो मुख्यः / 17 मुरब्यार्थवाधे निमित्ते प्रयोजने च भेदाभेदाभ्या मारोपितो गौणः / 18 मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः / . 19 मुरव्याद्व्यतिरिक्तः प्रतीयमानो व्यङ्ग्यो ध्वनिः / 20 मुख्याद्यास्तच्छक्तयः 21 वक्रादिवैशिष्ट्यादर्थस्यापि व्यञ्जकत्वम् / 22 व्यङ्ग्यः शब्दार्थशक्तिमूलः / 23 नानार्थस्य मुरव्यस्य शब्दस्य संसर्गादिभिरमु व्यस्य च मुरव्यार्थवाधादिभिनियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्ति मूल: पदवाक्ययोः / 24 वस्त्वलंकारयोस्तयञ्जकत्वेऽर्थशक्तिमूलः प्रबन्धेऽपि / 25 रसादिश्च / ___इति प्रथमोऽध्यायः / Page #161 -------------------------------------------------------------------------- ________________ 152 श्रीहेमचन्द्राचार्य प्रणीतानि 1 विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी. . भावो रसः / 2 शङ्गारहास्यकरुणा रौद्रवीरभयानका बीभत्सा द्भुतशान्ता नव रसाः / / 3 स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौग्यवर्ज____ व्यभिचारिका रतिः संभोगविप्रलम्भात्मा शङ्गारः / 4 सुखमयधृत्यादिव्यभिचारी रौमाञ्चाद्यनुभावः सम्भोगः / 5 शङ्कादिव्यभिचारी सन्तापाद्यनुभावोऽभिलाषमा___नप्रवासरूपो विप्रलम्भः / 6 दैवपारवश्याभ्यामाद्यो द्वेधा, / 7 प्रणयेाभ्यां मानः। 8 कार्यशापसम्भ्रमैः प्रवासः / 9 विकृतवेषादिविभावो नासास्पदनाद्यनुभावो निद्रा दिव्यभिचारी हासो हास्यः / 10 उत्तममध्यमाधमेषु स्मितविहसितापहसितैः स आत्मस्थस्त्रेधा / 11 एतत्संक्रमर्हसितोपहसितातिहसितैः परस्थोऽपि / 12 इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःख मयव्यभिचारी शोकः करुणः / 13 दारापहारादिविभावो नयनरागाद्यनुभाव औरया Page #162 -------------------------------------------------------------------------- ________________ 153 श्रीकाव्यानुशासनसूत्राणि दिव्यभिचारी क्रोधो रौद्रः / 14 नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभि चार्युत्साहो धर्मदानयुद्धभेदो वीरः / 15 विकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं __शङ्कादिव्यभिचारि भयं भयानकः / 16 अहृद्यदर्शनादिविभावासकोचाद्यनुभावापस्मारा दिव्यभिचारिणी जुगुप्सा बीभत्सः / 17 दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादिव्यभिचारी विस्मयोऽद्भुतः / 18 वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्त नाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः / 19 रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः स्थायिनो भावाः / .. 20 धतिस्मृतिमतिव्रीडाजाड्यविषादमदव्याधिनिद्रा सुप्तौत्सुक्याऽवहित्थशकाचापलाऽऽलस्यहर्षग:प्रयप्रबोधग्लानिदैन्यश्रमोन्मादमोहचिन्ताऽमर्षत्रासाऽपस्मारनिर्वेदाऽऽवेगवितर्काऽसूयामृतयःस्थित्युदयप्रशमसंधिशबलत्वधर्माणस्त्रयस्त्रिंशयभि चारिणः / 21 ज्ञानादेतिरव्यप्रभोगकृत् / 22 सदृशदर्शनादेः स्मृतिभ्रंक्षेपादिकृत् / Page #163 -------------------------------------------------------------------------- ________________ 154 . श्रीहेमचन्द्राचार्यप्रणीतानि 23 शास्त्रचिन्तादेर्मतिः शिष्योपदेशादिकृत् / / 24 अकार्यकरणज्ञानादेर्वीडा वैवादिकृत् / 25 इष्टानिष्टदर्शनादेर्जाड्यं तूष्णीभावादिकृत् / 26 कार्यभङ्गाद्विषादः सहायान्वेषणमुखशोषादिकृत् / 27 मद्योपयोगान्मदः स्वापहास्याऽस्मरणादिकृत् / 28 विरहादेर्मनस्तापो व्याधिMखशोषादिकृत् / / 29 क्लमादेनिंद्रा ज़म्भादिकृत् / , . 30 निद्रोद्भवं सुप्तमुत्खप्नायितादिकृत् / 31 इष्टानुस्मरणादेरौत्सुक्यं त्वरादिकृत् / 32 लज्जादेरवहित्थमन्यथा कथनादिकृत् / 33 चौर्यादेः खपरयोः शङ्का पार्श्वविलोकनादिकृत् / 34 रागादेश्चापलं वाक्पारुष्यादिकृत् / 35 श्रमादेरालस्यं निद्रादिकृत् / / 36 प्रियागमादेही रोमाञ्चादिकृत् / 37 विद्यादेर्गोऽसूयादिकृत् / / 38 चौर्यादेरोग्यं वधादिकृत् / 39 शब्दादेः प्रबोधो जृम्भादिकृत् / 40 व्याध्यादेग्लानिर्वैवादिकृत् / 41 दौर्गत्यादेर्दैन्यममृजादिकृत् / 42 व्यायामादेः श्रमोऽङ्गभङ्गादिकृत् / 43 इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत् / Page #164 -------------------------------------------------------------------------- ________________ 155 श्रीकाव्यानुशासनसूत्राणि . 155 44 प्रहारादे हो भ्रमणादिकृत् / 45 दारिद्यादेश्चिन्ता संतापादिकृत् / 46 आक्षेपादेरमर्षः स्वेदादिकृत् / 47 निर्घातादेस्त्रासोऽङ्गसंक्षेपादिकृत् / 48 ग्रहादेरपस्मारः कम्पादिकृत् / 49 रोगादेनिदो रुदितादिकृत् / 50 उत्पातादिभ्यः आवेगो विस्मयादिकृत् / . 51 संदेहादेवितर्क; शिर:कम्पादिकृत् / 52 परोत्कर्षादेरसूयावज्ञादिकृत् / 53 व्याध्यभिघाताभ्यां मृतिर्हिक्काकार्यादिकृत् / 54 स्तम्भस्वेदरोमाञ्चस्वरभेद (स्वर) कम्पवैवाश्रुप्रलया अष्टौः सात्त्विकाः / 55 नरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ / 56 अनौचित्याच्च / 57 व्यङ्गस्य प्राधान्ये काव्यमुत्तमम् / 58 असत्संदिग्धतुल्यप्राधान्य मध्यम त्रेधा / 59 अव्यङ्ग्यमवरम् / .. इति द्वितीयोऽध्यायः / 1 रसादेः स्वशब्दोक्तिः क्वचित्संचारिवर्ज दोषः / Page #165 -------------------------------------------------------------------------- ________________ 156 श्रीहेमचन्द्राचार्य प्रणीतानि 2 अबाध्यत्वे आश्रयैक्ये नैरन्तर्येऽनङ्गत्वे च विभावादि प्रातिकूल्यम् / 3 विभावानुभावक्लेशव्यक्तिः पुनःपुनर्दीप्त्याकाण्डप्रथाच्छेदाऽ ङ्गातिविस्तराऽङ्गयऽननुसंधानाऽनङ्गाभिधानप्रकृतिव्यत्ययाश्च / 4 निरर्थकासाधुत्वे पदस्य / / 5 विसंधिन्यूनाऽधिकोक्ताऽस्थानस्थपदपतत्प्रकर्षसमाप्तपुनराऽ चाविसर्गहतवृत्तसंकीर्णगर्भितभमप्रक्रमानन्वितत्वानि वाक्यस्य / 6 अप्रयुक्ताऽश्लीलाऽसमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधे यांशविरुद्धबुद्धिकृत्त्वान्युभयोः / 7 कष्टाऽपुष्टव्याहतग्राम्याऽश्लीलसाकाङ्कसंदिग्धाऽक्रमपुनरुक्तभिन्नसहचरविरुद्धव्यङ्ग्यप्रसिद्धिविद्याविरुद्धत्यक्तपुनरात्तपरि वृत्तनियमानियमविशेषसामान्यविध्यनुवादत्वान्यर्थस्य / 8 नानुकरणे / 9 वक्त्राद्यौचित्ये च / 10 क्वचिद्गुणः / इति तृतीयोऽध्यायः / even 1 माधुयौ जःप्रसादास्त्रयो गुणाः / 2 तिहेतुर्माधुर्य शृङ्गारे / .. 3 शान्तकरुणविप्रलम्भेषु सातिशयम् / . Page #166 -------------------------------------------------------------------------- ________________ 157 श्रीकाव्यानुशासनसूत्राणि 4 तत्र निजाऽन्त्याक्रान्ता अटवर्गा वर्गा हस्वाऽन्तरितौ रणावसमासो मृदुरचना च / 5 दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषु क्रमेणाधिकम् / / 6 आद्यतृतीयाऽऽक्रान्तौ द्वितीयतुयौ युक्तो रेफस्तुत्यश्च टवर्गशषा वृत्तिदैर्घ्यमुद्धतो गुम्फश्चात्र / 7 विकासहेतुः प्रसादः सर्वत्र / 8 इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः / .. 9 वक्तृवाच्यप्रबन्धौचित्याद्वर्णादीनामन्यथात्वमपि / . इति चतुर्थोऽध्यायः / शब्दालंकाराः / 1 व्यञ्जनस्यावृत्तिरनुप्रासः / 2 तात्पर्यमात्रभेदिनो नाम्नः पदस्य वा लाटानाम् / 3 सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् / 4 तत्पादे भागे वा / 5 स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूलादिचित्रम् / 6 अर्थभेदभिन्नानां महामनाभ्यां युगपदुविसरलेषः / 7 अर्थक्ये व्बादिभाषाणां च / / Page #167 -------------------------------------------------------------------------- ________________ 158 श्रीहेमचन्द्राचार्य प्रणीतानि 8 उक्तस्यान्येनान्यथाश्लेषादुक्तिर्वक्रोक्तिः / 9 भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः / इति पञ्चमोऽध्यायः / अर्थालंकाराः / 1 हृद्यं साधर्म्यमुपमा / 2 सोपमानोपमेयधोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च / 3 एकद्वित्रिलोपे लुप्ता / 4 असद्धर्मसंभावनमिवादिद्योत्योत्प्रेक्षा / .5 सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् / 6 इष्टार्थसिद्धय दृष्टान्तो निदर्शनम् / 7 प्रकृताप्रकृतानां धमैक्यं दीपकम् / 8 सामान्यविशेष कार्य कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः / 9 व्यङ्ग्यस्योक्तिः पर्यायोक्तम् / 10 विशेषविवक्षया भेदाऽभेदयोगाऽयोगव्यत्ययोऽतिशयोक्तिः / 11 विवक्षितस्य निषेध इवोपमानस्याऽऽक्षेपश्चाक्षेपः / . 12 अर्थानां विरोधाभासो विरोधः 13 सहार्थवलाद्धर्मस्यान्वयः सहोक्तिः / 14 श्लिष्टविशेषणैरुपमानधीः समासोक्तिः / . Page #168 -------------------------------------------------------------------------- ________________ 159 श्रीकाव्यानुशासनसूत्राणि 15 स्वभावाख्यान जातिः / 16 स्तुतिनिन्दयोरऽन्यतरपरता व्याजस्तुतिः / 17 वाक्यस्यार्थनेकार्थता श्लेषः / 18 उत्कर्षापकर्षहेत्वोः साम्यस्य चोवतावनुक्तौ चोपमेयस्या धिक्य व्यतिरेकः / :19 विशेषस्य सामान्येन साधर्म्यवैधाभ्यां समर्थनमर्थान्तर न्यासः / 20 स्तुत्यै संशयोक्तिः ससंदेहः / 21 प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपह्नुतिः / 22 पर्यायविनिमयौ परावृत्तिः / . 23 हेतोः साध्यावगमोऽनुमानम् / 24 सदृशदर्शनात्स्मरणं स्मृतिः / 25 विपर्ययो भ्रान्तिः / 26 क्रियाफलाऽभावोऽनर्थश्च विषमम् / 27 योग्यतया योगः समम् / 28 हेतौ कायें चैकत्र हेतुकार्यान्तरोक्तिर्युगपद्गुणक्रियाश्च समुच्चयः / 29 पृष्टेऽपृष्टे वान्यापोहफ्रोक्तिः परिसंख्या / Page #169 -------------------------------------------------------------------------- ________________ 160 श्रीहेमचन्द्राचार्य प्रणीतानि 30 यथोत्तर पूर्वस्य हेतुत्वे कारणमाला / 31 स्वातन्त्र्याऽङ्गत्वसंशयैकपद्यै रेषामेकत्र स्थितिः संकरः / इति षष्ठोऽध्यायः / 1 समग्रगुणः कथाव्यापी नायकः / 2 शोभाविलासमधुस्ललितमाधुर्यस्थैर्यगाम्भीयौदार्यतेजास्यष्टौ सत्त्वजास्तद्गुणाः। 3 दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिका शोभा / 4 धीरे गतिदृष्टी सस्मितं वचो विलासः / 5 मृदुशृङ्गारचेष्टा ललितम् / 6 क्षोभेप्यनुल्वणं माधुर्यम् / ' 7 विघ्नेप्यचलं स्थैर्यम् / 8 हर्षादिविकारानुपलम्भकृद्गाम्भीर्यम् / 9 स्वपरेषु दानाभ्युपपत्तिसंभाषणान्यौदार्यम् / 10 पराधिपाद्यसहन तेजः / 11 धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा / 12 दक्षिणधृष्टानुकूलशठभेदादेकैकश्चतुर्धा / 13 गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महासत्त्वो दृढव्रतो धीरोदात्तः / 14 कलासक्तः सुखी शृगारी मृदुनिश्चिन्तो धीरललितः / Page #170 -------------------------------------------------------------------------- ________________ 161 श्रीकाव्यानुशासनसूत्राणि 15 विनयोपशमवान् धीरशान्तः / 16 शूरो मत्सरी मायी विकत्थनश्छद्मवान् रौद्रोऽवलिप्तो धीरोद्धतः / 17 ज्येष्ठायामपि सहृदयो दक्षिणः / 18 व्यक्तापराधो धृष्टः / 19 एकभार्योऽनुकूलः / 20 गूढापराधः शठः / 21 व्यसनी पापकृल्लुब्धः स्तब्धो धीरोद्धतः प्रतिनायकः / / 22 तद्गुणा स्वपरसामान्या नायिका त्रेधा / . 23 स्वयमूढा शीलादिमती स्वा / 24 वयःकौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा / 25 धीरा धीराधीराऽधीराभेदादन्त्ये त्रेधा / 26 षोढापि ज्येष्ठाकनिष्ठाभेदाद्वादशधामध्याप्रौढ्योः प्रत्येकं त्रिभेदत्वम् / 27 सोत्पासवक्रोक्त्या सवाष्पया वाक्यारुष्येण क्रोधिन्यो मध्याधीराद्याः / 28 उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संतर्जनघाताभ्यां प्रौढाधीराद्याः / 29 परोढा परस्त्री . कन्या च / 30 गणिका सामान्या / Page #171 -------------------------------------------------------------------------- ________________ 162 श्रीहेमचन्द्राचार्य प्रणीतानि 31 स्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रलब्धा अभिसारिका चेति स्वस्त्रीणामष्टावस्थाः / 32 अन्त्यव्यवस्था परस्त्री / 33 ईर्ष्याहेतुः सपत्नी प्रतिनायिका / 34 सत्त्वजा विंशतिः स्त्रीणामलंकाराः / 35 ते चायनजाः / 36 भावहावहेलास्त्रयोऽङ्गजा अल्पभूयोविकारात्मकाः / 37 लीलादयो दश स्वाभाविका: / 38 वाग्वेष चेष्टितैः प्रियस्यानुकृतिर्लीला / 39 स्थानादीनां वैशिष्ट्य विलासः / 40 गर्वादल्पाकल्पन्यासः शोभाकृद्विच्छित्तिः / 41 इष्टेऽप्यवज्ञा विवोकः / 42 वागङ्गभूषणानां व्यत्यासो विभ्रमः / 43 स्मितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाष संकरः किलि किंचितम् / 4.4 प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम् / 45 अधरादिग्रहादुःखेऽपि हर्ष: कुट्टमितम् / . 46 मसृणोऽङ्गन्यासो ललितम् / 47 कर्त्तव्यवशादायते एव हस्तादिकर्मणि यवैचित्र्यं स विलासः / Page #172 -------------------------------------------------------------------------- ________________ श्रीकाव्यानुशासनसूत्राणि 48 व्याजादेः प्राप्ताकालस्याप्यवचनं विहृतम् / 49 शोभादयः सप्तायनजाः / 50 रूपयौवनलावण्यैः पुंभोगोपबृंहितैर्मन्दमध्यतीब्रानच्छाया शोभा कान्तिर्दीप्तिश्च / 51 चेष्टामसृणत्व माधुर्यम् / 52 अचापलाविकत्थनत्वे धैर्यम् / 53 प्रश्रय औदार्यम् / 54 प्रयोगे निःसाध्वसत्व प्रागल्भ्यम् / इति सप्तमोऽध्यायः / 1 कव्य प्रेक्ष्य श्रव्य च / 2 प्रेक्ष्य' पाठयं गेय च / . 3 पाठ्य नाटकप्रकरणनाटिकासमवकोरेहामृगडिमव्यायोगोत्सृ ष्टिकाङ्कप्रहसनभाणवीथीसट्टकादि / 4 गेय डोम्बिकाभाणप्रस्थानशिङ्गमाणिकाप्रेरणरामाक्रीडहल्ली___ सकरासकगोष्ठीश्रीगदितरागकाव्यादि / 5 श्रव्य महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च / . 6 पद्य प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्धभिन्नान्त्य वृत्तसर्गाश्वाससंध्यवस्कन्धककय सत्संधिशब्दार्थवैचित्र्योपेत महाकाव्यम् / Page #173 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यप्रणीतानि 7 यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा / काव्ये शरीरानुगता तन्मुख परिचक्षते // 8 बीजस्योद्घाटन यत्र दृष्टनष्टमिव क्वचित् / . मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुख स्मृतम् // 9 उभेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा / पुनश्चान्वेषण यत्र स गर्भ इति संज्ञितः // 10 गर्भनिभिन्नबीजार्थो विलोभनकृतोऽपि वा / क्रोधव्यसनजो वापि स विमर्शः प्रकीर्तितः // 11 समानयनमर्थानां मुखाद्यानां सबीजिनाम् / / नानाभावोत्तराणां यद्भवेन्निर्वहण तु तत् // 12 नायकाख्यातस्ववृत्ताभाव्यर्थशंसिवक्त्रादिः सोच्छ्वासा संस्कृता गद्ययुक्ताख्यायिका / 13 धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा / 14 गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः / 15 अनिवद्ध मुक्तकादि / 16 एकद्वित्रिचतुच्छन्दोभिर्मुक्तकसंदानितकविशेषककलापकानि / 17 पञ्चादिभिश्चतुर्दशान्तैः कुलकम् / इति अष्टमोऽध्यायः / . Page #174 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ विरचित श्री सिद्धहेमचंद्रव्याकरणस्थ न्यायसंग्रहः // स्व रूप शब्दस्याशब्दसंज्ञा // 1 // सुसर्या दिवशब्देभ्यो जनपदस्य // 2 // ऋतोर्वृद्धिमद्विधाववयवेभ्यः // 3 // . स्वरस्य हस्वदीर्घप्लुताः // 4 // आद्यन्तवदेकस्मिन् // 5 // प्रकृतिवदनुकरणम् // 6 // एकदेशविकृतमनन्यवत् // 7 // भूतपूर्वकस्तद्वदुपचारः // 8 // भाविनि भूतवदुपचारः // 9 // यथासङ्ख्यमनुदेशः समानाम् // 10 // विवक्षातः कारकाणि // 11 // अपेक्षातोऽधिकारः // 12 // अर्थवशाद्विभक्तिपरिणामः // 13 // अर्थवद्ग्रहणे नानर्थकस्य // 14 // लक्षणप्रतिपदोक्त्योः प्रतिपदोक्तस्यैव ग्रहणम् // 15 // नामग्रहणे लिविशिष्टस्यापि // 16 // Page #175 -------------------------------------------------------------------------- ________________ 166 न्यायसंग्रहः प्रकृतिग्रहणे यङ्लबन्तस्यापि // 17 // तिवा शवाऽनुबन्धेन निर्दिष्ट यद् गणेन च / एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि // 18 // सन्निपातलक्षणोविधिरनिमित्त तद्विघातस्य // 19 // असिद्ध बहिरङ्गमन्तरले // 20 // न स्वरानन्तये // 21 // , गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः // 22 // कृत्रिमाकृत्रिमयोः कृत्रिमे // 23 // क्वचिदुभयगतिः // 24 // , सिद्धे सत्यारम्भो नियमार्थः // 25 // धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् // 26 // नयुक्त तत्सदृशे // 27 // उक्तार्थानामप्रयोगः // 28 // निमित्ताभावे नैमित्तिकस्यायाप्यभावः // 29 // सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः // 30 // नावाचीयमाननिवृत्तौ प्रधानस्य // 31 // निरनुबन्धग्रहणे न सानुवन्धकस्य // 32 // एकानुवन्धग्रहणे न ब्यनुक्धकस्य // 33 // / Page #176 -------------------------------------------------------------------------- ________________ . न्यायसंग्रहः 167 नानुबन्धकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वानि // 34 // समासान्तागमसंज्ञाज्ञापकमणनमनिर्दिष्टान्यनित्यानि // 35 // पूर्वेऽ पवादा अनन्तरान् विधीन् वाधन्ते नोत्तरान् // 36 // मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् // 37 / / यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते // 38 // यस्य तु विधेनिमित्तमस्ति नासौ विधिर्वाध्यते // 39 / / येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः / / 40 // बलवन्नित्यमनित्यात् // 41 // अन्तरङ्गं बहिरङ्गात् / / 42 / / निरवकाश सावकाशात् / / 43 / / वार्णात्प्राकृतम् // 44 // रवृद् वृदाश्रयं च // 45 / / उपपदविभक्तेः कास्कविभक्तिः // 46 // लुबन्तरङ्गेभ्यः // 47 // सर्वेभ्यो लोपः // 48 // लोपात्स्वरादेशः // 49 // आदेशादागमः // 50 // आगमात्सर्वादेशः // 51 // . 'परान्नित्यम् // 52 // नित्यादन्तरङ्गम् // 53 // अन्तरङ्गाच्चानवकाशम् // 54 // Page #177 -------------------------------------------------------------------------- ________________ 168 न्यायसंग्रहः उत्सर्गादपवादः // 55 // अपवादात् कचिदुत्सगोऽपि // 56 // नानिष्टार्था शास्त्रप्रवृत्तिः // 57 / / प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् // 58 // प्रत्ययाप्रत्यययोः प्रत्ययस्यैव // 59 // अदाद्यनदाद्योरनदादेरेव // 60 // प्राकरणिकाप्राकरणिकयोः प्राकरणिकस्यैव // 61 // निरनुबन्धग्रहणे सामान्येन // 62 // . साहचर्यात् सदृशस्यैव // 63 // वर्णग्रहणे जातिग्रहणम् // 64 // .. वर्ण कदेशोऽपि वर्णग्रहणेन गृह्यते // 65 // तन्मध्यपतितस्तद्ग्रहणेन गृह्यते // 66 // आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते // 67 // स्वानमव्यवधायि // 68 // उपसर्गो न व्यवधायी // 69 // येन नाव्यवधान तेन व्यवहितेऽपि स्यात् // 7 // ऋकारापदिष्ट कार्य लकारस्यापि // 7 // सकारापदिष्ट कार्य तदादेशस्य शकारस्याऽपि // 12 // हस्वदीर्घापदिष्ट कार्य न प्लुतस्य // 73 // संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहण न तदन्तस्य // 74 // Page #178 -------------------------------------------------------------------------- ________________ 169 न्यायसंग्रहः अहणवता नाम्ना न तदन्तविधिः // 75 // अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति / / 76 // गामादामहणेष्वविशेषः // 77 // श्रुतानुमितयोः श्रीतो विधिर्वलीयान् // 78 // अन्तरङ्मानपि विधीन् यवादेशो बाधते // 79 // -सकृद्गते स्पद्धे यद् बाधित तद्बाधितमेव // 8 // द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः // 81 // कृतेऽन्यस्मिन् धातुप्रत्ययकाये पश्चाद् वृद्धिस्तवाध्योऽट् च।।८२॥ 'पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात्सन्धिकार्यम् // 83 // -संज्ञा न संज्ञान्तरवाधिका // 84 // सापेक्षमसमर्थम् // 85 // प्रधानस्य तु सापेक्षत्वेऽपि समासः // 86 // तद्धितीयो भावप्रत्ययः सापेक्षादपि // 87 // . गतिकारकङ स्युक्तानां विभयन्तानामेव कृदन्तैविभक्त्युत्पत्तेः प्रागेव समासः // 88 // समासतद्धितानां वृत्तिविकल्पेन वृत्तिविषये च 'नित्यैवापवादवृत्तिः // 89 // आदशभ्यः सङ्ख्या सङ्खयेये वर्तते न सङ्ख्याने // 9 // एकशब्दस्यासङ्ख्यात्वं वचित् // 91 // णौ यत्कृतं कार्य तत्सर्व स्थानिवद्भवति // 92 / / छिर्बद्धं सुबद्धं भवति // 13 // Page #179 -------------------------------------------------------------------------- ________________ 170 न्यायसंग्रहः आत्मनेपदमनित्यम् // 9 // विपि व्यञ्जनकार्यमनित्यम् // 15 // स्थानिवद्भावपुंवभावैकशेषद्वन्द्वैकत्वदीर्घत्वान्यनित्यानि // 96 // अनित्यो णिज्चुरादीनाम् // 9 // णिलोपोऽप्यनित्यः // 98 // णिच्सन्नियोगे एव चुरादीनामदन्तता 199 / / धातवोऽनेकार्थाः // 110 // गत्यार्था ज्ञानार्थाः // 101 // | नाम्नां व्युत्पत्तिरव्यवस्थिता // 102 // उणादयो अव्युत्पन्नानि नामानि // 103 // शुद्धधातूनामकृत्रिम रूपम् // 104 // क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते // 105 // उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक् // 106 // अवयवे कृतं लिङ्ग समुदायमपि विशिनष्टि चेत्तं समुदाय सोडवयवो न व्यभिचरति // 107 // येन धातुना युक्ताः प्रादयस्त प्रत्येवोपमर्मसंज्ञाः // 108 // यत्रोपसर्गत्वं न सम्भवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे // 109 // शीलादिप्रत्ययेनु नासरूपोत्सर्गविधिः // 110 // " . त्यादिष्वन्योऽन्य नासरूपोत्सर्गविधिः // 111 // Page #180 -------------------------------------------------------------------------- ________________ न्यायरोंग्रहः स्त्रीखलना अलो बाधकाः स्त्रियाः स्खलनौ // 112 // यावत्सम्भवस्तावद्विधिः // 113 // सम्भवे व्यभिचारे च विशेषणमर्थवत् // 114 // सर्व वाक्यं सावधास्णम् // 115 // प्पराथे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थ गमयति॥११६॥ द्वौ नौ प्रकृतमर्थ गमयतः // 117 // चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति // 118 // चानुकुष्ट नानुवर्तते // 119 // चानुकृष्टेन न यथासङ्ख्यम् // 12 // व्याख्यातो विशेषार्थप्रतिपत्तिः // 121 / / न्यत्रान्यक्रियापदं न श्रयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते // 122 // यदुपाधेविभाषा तदुपाधेः प्रतिषेधः // 123 // यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः // 124 // येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तम् // 125 // नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् // 126 // सामान्यातिदेशे विशेषस्य नातिदेशः // 127 // सर्वत्रापि विशेषेण सामान्य वाध्यते न तु सामान्येन विशेषः // 128 // 'डित्त्वेन कित्त्वं बाध्यते / / 129 // 'परादन्तरङ्गं बलीयः / / 130 // प्रत्ययलोपेऽपि प्रत्ययलक्षण कार्य विज्ञायते // 131 // विधिनियमयोविधिरेव ज्यायान् // 132 // Page #181 -------------------------------------------------------------------------- ________________ 172 न्यायसंग्रहः अनन्तरस्यैव विधिनिषेधो वा // 133 / / पर्जन्यवल्लक्षणप्रवृत्तिः // 134 // न केवला प्रकृतिः प्रयोक्तव्या // 135 / / किवर्थ प्रकृतिरेवाह // 136 // द्वन्द्वात्परः प्रत्येकमभिसम्बध्यते // 137 // विचित्राः शब्दशक्तयः // 138 // किं हि वचनान्न भवति // 139 / / न्यायाः स्थविरयष्टिप्रायाः // 14 // Page #182 -------------------------------------------------------------------------- _