________________ .. पश्चमाध्याये प्रथमपादः (104) भृतौ कर्मणः (120) नाडी-घटी-खरी-मुष्टि(१०५) क्षेम-प्रिय-मद्र-भद्रात्- नासिका-वाताद् खाणू ध्मश्च (106) मेघत्ति-भया-ऽभयात् (121) पाणि-करात खः (122) कुलादुद्रुजोद्वहः (107) प्रिय वशादू वदः (123) वहा-ऽभ्राल्लिहः (108) द्विषन्तप-परन्तपौ (109) परिमाणार्थ-मित- (124.) बहु-विध्वरुस्तिलात नखात् पचः नखात पच तुदः (110) कूलाऽभ्र-करीषात कषः (125) ललोट-वात-शति(१११) सर्वात् सहश्च / तपा-ऽज-हाकः (112) भू-वृ-जि-त-तप-दमेश्च (126) असूर्योग्राद् दृशः नाम्नि (127) इरम्मदः (113) धारेधर्च (128) नग्न-पलित-प्रिया(११४) पुरन्दर-भगन्दरौ ऽन्ध-स्थूल सुभगा(११५) वाचंयमो व्रते ऽढय-तदन्ताऽच्व्य(११६) मन्याण्णिन् थेऽच्वेभुवः विष्णु(११७) कर्तुः खश खुको (118) एजेः (129) कृगः खनट्र करणे (119) शुनी-स्तन-मुञ्ज-कुला (130) भावे चा-ऽऽशिताद् ऽऽस्य-पुष्पाट्टधेः / भुवः खः