________________ 92 श्रीसिद्धहेमचन्द्रशब्दानुशासने . (141) शूलोखाद् यः (144) वोदश्वितः (142) क्षीरादेय (145) क्वचित् / (143) दघ्न इकणू [तृतीयः पादः] (1) शेषे / (12) कुल-कुक्षि-ग्रीवा(२) नद्यादेरेयण च्छ्वाऽस्यलङ्कारे (3) राष्ट्रादियः (13) दक्षिणा-पश्चात्(४) दूरादेत्यः पुरसस्त्यण् / (14) वहल्यर्दि-पर्दि(५) उत्तरादाहञ् / कापिश्याष्टायनण (6) पारावारादीनः (15) रङ्कोः प्राणिनि वा (7) व्यस्त-व्यत्यस्तात् (16) क्वेहाऽमा-त्र(८) द्य-प्रागपागुदक तसस्त्य प्रतीचो यः (17) नेवु वे (9) ग्रामादीनञ् च (18) निसो गते (10) कन्यादेश्चैयक | (19) ऐषमो-ह्यस-श्वसो (11) कुण्डयादिभ्यो वा यलुक् च / (20) कन्याया इकण