________________ परस्मै च . तृतीयेऽध्याये चतुर्थ पादः 45 (73) भास-भ्लास-भ्रम- / (84) सृजः श्राद्धे जि-क्या क्रम-लम-त्रसि-त्रुटि- ऽऽत्मने तथा लषि-यसि-संयसेर्वा / (85) तपेस्तपःकर्मकात् (74) कुषि-र याप्ये वा / (86) एकधातौ कर्मक्रिय यैकाऽकर्मक्रिये (75) स्वादेः श्नुः (87) पचि-दुहेः (76) वाऽक्षः (88) न कर्मणा बिच (77) तक्षः स्वार्थे वा / (89) रुधः (78) स्तम्भू-स्तुम्भू-स्कम्भू / (90) स्वर-दुहो वा स्कुम्भू-स्कोः श्ना च (91) तपः कनुतापे च (79) क्रयादेः (92) णि-स्नुश्यात्मनेपदा(८०) व्यञ्जनाच्छनाहेरानः ऽकर्मकात् (81) तुदादेः शः . ) भूषार्थ-सन्-किरा (82) रुधां स्वराइनो दिभ्यश्च जि-क्यौ) नलुक् च (९४)करणक्रियया क्वचिरे. (83) कृग-तनादेरुः