________________ // अथ चतुर्थोऽध्यायः॥ [प्रथमः पादः] (1) द्विर्धातुः परोक्षा-डे, / (14) चिक्लिद-चक्नसम् प्राक तु स्वरे स्वर- | (15) दाश्वत्साहत्मीढ्वत् विधेः (16) ज्ञप्यापो जीपीयू, (2) आद्योऽश एकस्वरः / न च द्विः सि सनि (3) सन्-यङश्च | (17) ऋध ई (4) स्वराऽऽदेद्वितीयः | (18) दम्भो धिपू-धीप (5) न ब-द-नं संयोगाऽऽदिः (19) अव्याप्यस्य मुचे(६) अयि रः मोग्वा (7) नाम्नो द्वितीया / (20) मि-मी-मा-दामित यथेष्टम् __ स्वरस्य (8) अन्यस्य | (21) रभ-लभ-शक-पत(९) कण्ड्वादेस्तृतीयः पदामिः (10) पुनरेकेषाम् | (22) राधेर्वधे (11) यिः सन् वेष्यः / (23) अवित्परोक्षा-सेट्थ(१२) हवः शिति (13) चराचर-चलाचल- | (24) अनादेशाऽऽदेरेक पतापत-वदावद- व्यन्जनमध्येऽतः घनाघन-पाटूपटं वा / वोरेः