________________ 122 श्रीसिद्धहेमचन्द्रशब्दानुशासने (63) वाहीकेष्वब्राह्मण- / (77) धुरोऽनक्षस्य .. राजन्येभ्यः (78) सङ्ख्या -पाण्डूदक् (64) वृकाट्टेण्यण् . कृष्णाद् भूमेः (65) यौधेयादेर (79) उपसर्गादध्वनः (66) पादेरण (80) समवा-ऽन्धात् तमसः (67) दामन्यादेरीयः (81) तप्ता-ऽन्ववाद् रहसः (68) श्रुमच्छमीवच्छिखा (82) अत्यन्ववात् सामवच्छालावदूर्णावद् लोग्नः विदभृदभिजितो (83) ब्रह्म-हस्ति-राजगोगेऽणो यज पल्याद् वर्चसः (69) समासान्तः (84) प्रतेस्रसः सप्तम्याः (70) न किमः क्षेपे (85) अक्ष्णोऽप्राण्यङगे (71) नञ्तत्पुरुषात् (86) सं-कटाभ्याम् (72) पूजास्वतेः प्राक् (87) प्रति-परो-ऽनोरव्यटात् यीभावात् (73) बहो. (88) अनः (74) इज् युद्धे (89) नपुंसकाद् वा (75) द्विदण्डयादिः (90) गिरि-नदी-पौर्णमा(७६) ऋक्-पू:-पथ्यपो- स्याग्रहायण्यपञ्चमव र्याद् वा