________________ ससमाऽध्याये तृतीयपादः 123 (91) संख्याया नदी- (103) वार्धाच्च * गोदावरीभ्याम् (104) नाव: (92) शरदादेः (105) गोस्तत्पुरुषात् (93) जराया जरस् च (106) राजन-सखेः (94) सरजसोपशुना (107) राष्ट्राख्याद् ब्रह्मणऽनुगवम् (108) कु-महद्भ्यां वा (95) जात-महद्-वृद्धादुक्ष्णः (109) ग्राम-कौटात् तक्ष्णः कर्मधारयात् . (110) गोष्ठा-ऽतेः शुनः (96) स्त्रियांः पुंसो द्वन्द्वाच्च !(111) प्राणिन उपमानात् (97) ऋक्सामय॑जुष- (112) अप्राणिनि धेन्वनडुह-वाङ्मनसा- (113) पूर्वोत्तर-मृगाच्च ऽहोरात्र-रात्रि-दिव- / सक्थ्नः नक्तदिवा-हर्दिवोर्व- (114) उरसोऽग्रे ष्ठीव-पदष्ठीवा- (115) सरो-ऽनो-ऽश्मा ऽक्षिभ्रव-दार-गवम् ऽयसो जाति-नाम्नो (98) चववर्ग-द-प-हः (116) अह्नः समाहारे (117) संख्यातादहनश्च वा (99) द्विगोरनहोष्ट (118) सर्वां-ऽश-संख्या(१००) द्विोरायुषः | ऽव्ययात (101) वाऽञ्जलेरलुकः . (119) संख्यातैक-पुण्य-वर्षा(१०२) खार्या वा / दीर्घाच्च रात्ररत्