________________ लिङ्गानुशासनम् / 139 रुचकं धान्याकनिःशलाकाऽली कालिऽकशल्कोपसूर्यकालकम् / .. कवककिबुकतोकतिन्तिडीकै डूकं छत्राकत्रिकोपमुकानि // 64 / / माककदम्बके बुकं चिबुकंकुतुकमनूकचित्रके / ... कुहुकं मधुपर्कशीर्षके, शालूकं कुलकं प्रकीर्णकम् // 65 // हल्लीसक पुष्पके खलिङ्ग, स्फिगमगप्रगचोचबीजपिनम् / रिष्ट फाण्ट ललाटमिष्टव्युष्टकरोटकृपीटचीनपिष्टम् / / 66 / / शृङ्गाटमोरटपिटान्यथ पृष्ठगोप्ठः, भाण्डाण्डतुण्डशरणग्रहणेरिणानि / / पिङ्गाणतीक्ष्णलवणद्रविण पुराणं, त्राणं शणं हिरणकारणकार्मणानि // 67 / / पर्याणर्णघ्राणपारायणानि, श्रीपणोंष्णे धोरणझूणभूतम् / प्रादेशान्ताश्मन्तशीतं निशान्तं ___ वृन्तं तूस्तं वार्तवाहित्थमुक्थम् / / 68 / / अच्छोदगोदकुसिदानि कुसीदतुन्द वृन्दास्पदं दपदनिम्नसशिल्पतरूपम् / कूर्पत्रिविष्टपपरीपवदन्तरीप. रूपं च पुष्पनिकुरुम्बकुटुम्बशुल्बम् / / 69