________________ [चतुर्थः पादः] (1) स्त्रियां नृतोऽस्वस्रा- / (16) अजादेः देडी: (17) ऋचि पादः पात्पदे (2) अधातूदितः (18) आत् (3) अञ्चः (19) गौरादिभ्यो मुख्या(४) ण-स्वरा-ऽघोषाद् - न्डीः वनो रश्च (20) अणजेयेकण-ना(५) वा बहुव्रीहेः . स्नञ्-टिताम् (6) वा पादः / (21) वयस्यनन्त्ये (7) ऊध्नः (22) द्विगोः समाहारात् (8) अशिशोः (23) परिमाणात् तद्धित(९) संख्यादेहायनाद् लुक्य बिस्ताऽऽचित कम्बल्यात् (10) दाम्नः (24) काण्डात् प्रमाणादक्षेत्रे (11) अनो वा (25) पुरुषाद् वा (12) नाम्नि (26) रेवत-रोहिणाद् भे (13) नोपान्त्यवतः (27) नीलात् प्राण्यौषध्योः (14) मनः (28) क्ताच्च नाम्नि वा (15) ताभ्यां वाऽऽप्. (29) केवल-मामक-भाग घेय-पापा-ऽपर-समाना वयसि डित्