________________ 158 श्रीहेमचन्द्राचार्य प्रणीतानि 8 उक्तस्यान्येनान्यथाश्लेषादुक्तिर्वक्रोक्तिः / 9 भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः / इति पञ्चमोऽध्यायः / अर्थालंकाराः / 1 हृद्यं साधर्म्यमुपमा / 2 सोपमानोपमेयधोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च / 3 एकद्वित्रिलोपे लुप्ता / 4 असद्धर्मसंभावनमिवादिद्योत्योत्प्रेक्षा / .5 सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् / 6 इष्टार्थसिद्धय दृष्टान्तो निदर्शनम् / 7 प्रकृताप्रकृतानां धमैक्यं दीपकम् / 8 सामान्यविशेष कार्य कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः / 9 व्यङ्ग्यस्योक्तिः पर्यायोक्तम् / 10 विशेषविवक्षया भेदाऽभेदयोगाऽयोगव्यत्ययोऽतिशयोक्तिः / 11 विवक्षितस्य निषेध इवोपमानस्याऽऽक्षेपश्चाक्षेपः / . 12 अर्थानां विरोधाभासो विरोधः 13 सहार्थवलाद्धर्मस्यान्वयः सहोक्तिः / 14 श्लिष्टविशेषणैरुपमानधीः समासोक्तिः / .