________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (28) पादायोः / (47) मादुवर्णोऽनु। (29) चाऽह-ह-वैवयोगे | (48) प्रागिनात् (30) दृश्यर्थैश्चिन्तायाम् (49) बहुष्वेरीः (31) नित्यमन्वादेशे (50) धातोरिवर्णोवर्णस्येयुत् . (32) सपूर्वात् प्रथमान्ताद् वा स्वरे प्रत्यये (33) त्यदामेनदेतदो द्विती- | (51) इणः या-टौस्यवृत्त्यन्ते' | (52) संयोगात् (34) इदमः (53) भ्रू-श्नोः (35) अद् व्यञ्जने . (54) स्त्रियाः (36) अनक (55) वाऽम् जसि (37) टौस्यनः (56) योऽनेकस्वरस्य (38) अयमियम् पुंत्रियोः | | (57) स्यादौ वः सौ (58) क्विब्वृत्तेरसुधियस्तो (39) दो मः स्यादौ | (59) इन्-पुन-वर्षा-कारैर्भुवः (40) किमः कस्तसादौ च | (60) ण-षमसत्परे स्यादि(४१) आवरः विधौ च (42) तः सौ सः (61) क्तादेशोऽपि (43) अदसो दः सेस्तु डौ (62) ष-ढोः कस्सि (44) असुको वाऽकि (63) भ्वादेर्नामिनो दी! (45) मोऽवर्णस्य वाय॑ञ्जने (46) वाऽद्रौ / (64) पदान्ते