Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
[६ ]
योगतत्प मानतुझाख्याः, सूरयो धर्मवर्धकाः । विशेषरूपतस्तेषां, स्वरूपं कथ्यते मया ॥२८॥ धारानगरवास्तव्यः वृद्धभोजाभिधानकः । तन्नृपस्य सभायां च, भक्तामरस्य कारकाः २८८॥ नकतालकदानेन, सूरीणां च नियन्त्रितः । एकैकश्लोक पाठेन, एकतालकत्रोटनम् ॥२८॥ सम्पूर्णस्तोत्रसंजाते, सर्वतालकत्रोटनम् । सूरिभिश्च कृतं तत्र, महाश्चर्यप्रदर्शकम् ॥२६॥ तादृशीं गुरुशक्तिं च, दृष्ट्वा नृपश्चमत्कृतः । जैनधर्मप्रभावोऽपि, तत्सभासु प्रजायते ॥२६॥ गुरूपदेशलाभेन, प्रभाव: प्रसूतो बह। प्रभावशालिनस्ते च, सूरयो जगती तले ॥२६२॥ बप्पभद्विगुरूणां च, स्वरूपं लेशमात्रतः। प्रसङ्गतो निगद्यत, स्वकीय ज्ञानहेतवे ॥२६३॥ पाञ्चालदेशवास्तव्य, सूरपालनृपस्य च । पुत्रास्ते सूरयो ज्ञेया, जगदुद्योतकारकाः ॥२६४॥ लघुवयसि दीक्षा च, गृहीता शुद्धभावतः। सिद्धसेनाख्य सूरीणां, पार्वे च मोढगच्छके २६५

Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784