Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
-प्रदीप
षडावश्यकवृत्तिश्च, चतुसहस्रश्लोकिका । आचारत्वप्रदीपाख्या, ग्रन्थस्तैरेव निर्मितः ॥४५२॥ हैमव्याकरणे तैश्न, अवचरिवि निर्मिता । प्रबोधचन्द्रवृत्तिश्च, कृतेति परिश्रूयते ॥४५३॥ लक्ष्मीसागरसूरिश्च, तत्पट्टे च समागतः । लघुवयसि चारित्रं, गृहीत्वा पठनं कृतम् ॥४५४॥ सिद्धान्तचर्चावार्तासु, कौशल्यं प्राप्तवान् खलु । गच्छभेदस्य नाशाय, करोति च परिश्रमम् ॥४५५ राजनगरश्राद्धन, गुरूपदेशदानतः । ज्ञानकोशः कृतस्तेन, हस्तलिखित-पत्रके ॥४५६॥ वस्तुपालस्य रासोऽपि सूरिणा तेन निर्मितः। तादृशगुरुदेवाश्च, जयन्तु जैनशासने ॥४५७॥ सुमतिसाधुसूरिश्च, तत्पट्टे राजते सदा । हेमविमलसूरिश्च, तत्प च समागतः ॥४५८॥ सूत्रकृताङ्गसूत्रस्य, दीपिका तेन निर्मिता । कवित्वं गुरुदेवे च, राजते नात्रसंशयः ॥४५॥ हेमविमलसूरीणामानन्दविमलाभिधा। तत्पी सूरयो ज्ञेयाः, धर्मोन्नति विधायकाः ॥४६०

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784