________________
-प्रदीप
षडावश्यकवृत्तिश्च, चतुसहस्रश्लोकिका । आचारत्वप्रदीपाख्या, ग्रन्थस्तैरेव निर्मितः ॥४५२॥ हैमव्याकरणे तैश्न, अवचरिवि निर्मिता । प्रबोधचन्द्रवृत्तिश्च, कृतेति परिश्रूयते ॥४५३॥ लक्ष्मीसागरसूरिश्च, तत्पट्टे च समागतः । लघुवयसि चारित्रं, गृहीत्वा पठनं कृतम् ॥४५४॥ सिद्धान्तचर्चावार्तासु, कौशल्यं प्राप्तवान् खलु । गच्छभेदस्य नाशाय, करोति च परिश्रमम् ॥४५५ राजनगरश्राद्धन, गुरूपदेशदानतः । ज्ञानकोशः कृतस्तेन, हस्तलिखित-पत्रके ॥४५६॥ वस्तुपालस्य रासोऽपि सूरिणा तेन निर्मितः। तादृशगुरुदेवाश्च, जयन्तु जैनशासने ॥४५७॥ सुमतिसाधुसूरिश्च, तत्पट्टे राजते सदा । हेमविमलसूरिश्च, तत्प च समागतः ॥४५८॥ सूत्रकृताङ्गसूत्रस्य, दीपिका तेन निर्मिता । कवित्वं गुरुदेवे च, राजते नात्रसंशयः ॥४५॥ हेमविमलसूरीणामानन्दविमलाभिधा। तत्पी सूरयो ज्ञेयाः, धर्मोन्नति विधायकाः ॥४६०