Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
-प्रदीप
[७२३] भवतां चेन्न दीक्षा स्यात् संसारे भूपतिस्तदा । अहो गुरुषु सौभाग्यं, अद्भुतं परिदृश्यते ॥५७६।। साधूनां पाठनं सम्यग्देशना मेघगम्भीरा । व्याख्याशैली हि चापूर्वा, गुरुषु विद्यते सदा ५७७ शिष्यसन्दोहबाहुल्यं, प्रज्ञाशक्तिसमन्वितम् ।। , तादृशं नैव केषाश्चिद्यादृशं विद्यते गुरौ ॥५७८॥ विद्वत्ता खलु चाद्यापि, गुरूणां समुदायके । अन्येषां समुदायेषु, तादृशी नैव विद्यते ॥५७६॥ एकादशसु शिष्येष, मध्ये द्वौ श्रेष्ठपण्डितौं । वादिशिरोमणी तौ च,महाप्रभावशालिनौ ॥५८० प्रथमो हि गुरुदेवः स्यान्नेमिसरिद्वितीयकः । स्वपरशास्त्रज्ञातारौ, सिद्धान्तेषु महोदधी ॥५८१॥ परे सिद्धान्तज्ञातारः, स्वात्मीयधर्मपोषकाः। गम्भीरविजयाद्याश्च, संस्कृतग्रन्धकारकाः ॥५८२॥ केवलविजयाश्चाद्याः, वैराग्यरसपोषकाः । भद्रभावेन संयुक्ताः, साधद्वयसमन्विताः ॥५८३॥ गम्भीरविजयानां च, साधवः सप्तसंख्यकाः। . स्वयं पण्डितवर्याश्च, सिद्धान्तपारगामिनः ॥५८४॥

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784