Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
[ ७२४ ]
उत्तमविजया ज्ञेयाः, उत्तमधर्मदेशकाः । साधुत्रयसमायुक्ताः, गुरुभक्तिपरायणाः ॥ २८५॥ चतुरविजयाः पूज्याः, शान्तस्वभावताजुषः । वैराग्यरसतायुक्ताः, जैन सिद्धान्तज्ञायकाः || ५८६ ॥
-योग
द्वादशसाधुसंयुक्ताः, तपोधर्मप्रदर्शकाः ।
आत्मकल्याणमार्गेषु, विचरन्ति च ते सदा ॥ २८६ ॥ राजविजयपूज्याश्च सदा वैराग्यदीपकाः ।
भावविजयसाधुश्च तपस्विनां शिरोमणिः ॥२८८॥ हेमविजय साधूनाममोघधर्मदेशना ।
वैराग्यवासनारूपा, दससंख्याकसाधवः ॥५८६ ॥ विजयने मिसूरीणां षष्टिसंख्याकसाधवः ।
अनेके पण्डितास्तेषु, अनेके ग्रन्थलेखकाः ॥५६०॥ प्रेमविजय साधूनां, शिष्यत्रयी च वर्तते ।
अपूर्वप्रेमभावश्च विद्यते च महात्मनाम् ॥ ५६९ ॥ शान्तमूर्त्तित्वरूपेण, कर्पूरविजयस्य वै ।
ख्यातिश्च जैनधर्मेषु, अपूर्वत्यागभावतः ॥ ५२ ॥ साधूनां सप्तसंख्याः स्याद्भाषाग्रन्थस्य लेखकाः । प्राचीन पुस्तकानां च ते स्वयमनुवादकाः ॥५६ ३ ॥
7

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784