Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 766
________________ योग Aar [७३०] लुम्पकमतदीपाख्य, मूर्तिमण्डनरूपकः । मुखे च वस्त्रिकायाश्च, बन्धनस्य निषेधकः ॥६३६॥ ग्रन्थानां विंशतिसंख्या, कृता प्रशस्तिकारकैः । द्रव्यानुयोगपूर्णत्वं, दृश्यते च पदे पदे ॥६४०॥ न्यायशैलीधृता तत्र, युक्तिशून्यं च नो भवेत् । सर्वेषां सुखषोधाय, निर्मिता शुद्धभावतः ॥६४१॥ योगप्रदीपशास्त्रेष, वीरपदावलौ तथा । यदशुद्धं च ज्ञातं स्थाद्विशोध्य परिदर्श्यताम् ६४२॥ शास्त्रविरुद्धदोषश्चेत् प्रमादप्रेषदोषतः। स्खलना यदि चेत्तर्हि, मिश्यादुष्कृतता भवेत् ॥६४३ गुप्तिनवनिधानेन, नवधा ब्रह्मचर्यकः। युक्ते खे वत्सरे वीरविभोः कैवल्यस्थानके ॥६४४॥ माघशुक्ल द्वितीयायां, योगप्रदीपशास्त्रके । ग्रन्थान्ते च कृता ज्ञेया, प्रशस्तिोरशासने ॥६४५॥ गौराभिधदेशेष, वटपद्रीयराज्यके । लींचनामे समुत्पन्नः, मङ्गलविजयैः कृतः ॥६४६॥ योगप्रदीपग्रन्थश्च, निर्मितो ज्ञानहेतवे । तत्समाप्तौ समाप्तिश्च, ग्रन्थस्य परिज्ञायताम् ॥६४७॥ १ ढुंढकमतप्रदीप ।

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784