SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ [ ७२४ ] उत्तमविजया ज्ञेयाः, उत्तमधर्मदेशकाः । साधुत्रयसमायुक्ताः, गुरुभक्तिपरायणाः ॥ २८५॥ चतुरविजयाः पूज्याः, शान्तस्वभावताजुषः । वैराग्यरसतायुक्ताः, जैन सिद्धान्तज्ञायकाः || ५८६ ॥ -योग द्वादशसाधुसंयुक्ताः, तपोधर्मप्रदर्शकाः । आत्मकल्याणमार्गेषु, विचरन्ति च ते सदा ॥ २८६ ॥ राजविजयपूज्याश्च सदा वैराग्यदीपकाः । भावविजयसाधुश्च तपस्विनां शिरोमणिः ॥२८८॥ हेमविजय साधूनाममोघधर्मदेशना । वैराग्यवासनारूपा, दससंख्याकसाधवः ॥५८६ ॥ विजयने मिसूरीणां षष्टिसंख्याकसाधवः । अनेके पण्डितास्तेषु, अनेके ग्रन्थलेखकाः ॥५६०॥ प्रेमविजय साधूनां, शिष्यत्रयी च वर्तते । अपूर्वप्रेमभावश्च विद्यते च महात्मनाम् ॥ ५६९ ॥ शान्तमूर्त्तित्वरूपेण, कर्पूरविजयस्य वै । ख्यातिश्च जैनधर्मेषु, अपूर्वत्यागभावतः ॥ ५२ ॥ साधूनां सप्तसंख्याः स्याद्भाषाग्रन्थस्य लेखकाः । प्राचीन पुस्तकानां च ते स्वयमनुवादकाः ॥५६ ३ ॥ 7
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy