SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [७२३] भवतां चेन्न दीक्षा स्यात् संसारे भूपतिस्तदा । अहो गुरुषु सौभाग्यं, अद्भुतं परिदृश्यते ॥५७६।। साधूनां पाठनं सम्यग्देशना मेघगम्भीरा । व्याख्याशैली हि चापूर्वा, गुरुषु विद्यते सदा ५७७ शिष्यसन्दोहबाहुल्यं, प्रज्ञाशक्तिसमन्वितम् ।। , तादृशं नैव केषाश्चिद्यादृशं विद्यते गुरौ ॥५७८॥ विद्वत्ता खलु चाद्यापि, गुरूणां समुदायके । अन्येषां समुदायेषु, तादृशी नैव विद्यते ॥५७६॥ एकादशसु शिष्येष, मध्ये द्वौ श्रेष्ठपण्डितौं । वादिशिरोमणी तौ च,महाप्रभावशालिनौ ॥५८० प्रथमो हि गुरुदेवः स्यान्नेमिसरिद्वितीयकः । स्वपरशास्त्रज्ञातारौ, सिद्धान्तेषु महोदधी ॥५८१॥ परे सिद्धान्तज्ञातारः, स्वात्मीयधर्मपोषकाः। गम्भीरविजयाद्याश्च, संस्कृतग्रन्धकारकाः ॥५८२॥ केवलविजयाश्चाद्याः, वैराग्यरसपोषकाः । भद्रभावेन संयुक्ताः, साधद्वयसमन्विताः ॥५८३॥ गम्भीरविजयानां च, साधवः सप्तसंख्यकाः। . स्वयं पण्डितवर्याश्च, सिद्धान्तपारगामिनः ॥५८४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy