SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ -प्रदोष [७२५] वृद्धिचन्द्रगुरूणां च, अतीव प्रेमपात्रता । सम्पादिता च यैरेव, तेषां च शिष्यसम्पदा ॥५६॥ विशेषरूपतश्चैव, निगद्यते प्रसङ्गतः। सर्वदिग्गामिनः शिष्याः, परेषां नैव सन्ति वै ५६॥ विजयधर्मसूरीणां, गुरूणां किमु कथ्यते। वर्णनं तद्गुणानां च, जैनजैनेतः कृतम् ॥५६॥ षोडशभिन्नभाषायां, गुरूणां जीवनं खलु । विभिन्नदेशविज्ञैश्च, लिखितं स्वीयभक्तितः ५६७॥ प्रौढजीवनवादश्च, संस्कृते प्राकृते च वै । मंगलविजयाद्यश्च, साधुभिश्च विनिर्मितः॥५६॥ गौर्जर्या चैव भाषायां, गद्यपद्यात्मकानि च । निर्मिताऽनेकरूपाणि, विद्यन्ते जीवनानि च ॥५६६॥ आदर्शसाधु ग्रन्थानां, हिन्दीभाषासु निर्मितिः। फाञ्चेटलीयभाषायां, जीवनं विद्यते तथा ॥६००॥ आगलसिंहलीयासु, भाषासु नैकजीवनम् ॥ लिखितं विभिन्नविज्ञैश्च, सर्वेषां बोध हेतवे ॥६०१॥ महाराष्ट्रीयभाषायां, कन्नडासु तथैव च । षड्भाषायां च ग्रंथोऽपि लिखितः साधुभिः खलु ॥ १-व्या० सा० तीर्थ तर्कालङ्कारहिमांशुविजयैः। . .
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy