Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
-प्रदोप
[ २१] संवेगिसाधवश्चैव, अतोवृद्धिं गताः खलु । प्रचारकार्यकर्त्तव्ये, सर्वे ते च सहायकाः ॥५५८॥ विजयानन्दं सूरीणां, पांचालश्च प्रदेशकः । शुद्धश्रद्धाप्रवेशाय, अर्पितो गुरुभिस्तदा ॥५६॥ पूज्यानां मूलचन्द्राणां, राजनगरमध्यके। प्रचारो विहितः शुभ्रः, आशातीतश्च तत्क्षणे ।५६० पूज्यानां वृद्धिचन्द्राणां, काठियावाडमध्यके । अनेकधा प्रचारस्य, कार्य च विहितं शुभम् ॥५६१॥ नीतिविजयपूज्यैश्च, सुरतादिप्रदेशके । धर्मप्रचारकार्य च, कृतं शासनरागतः ॥५६२॥ क्षान्तिविजयसत्साधः, महातपोविधायकः । वैराग्यपुष्टिव्याख्याभिः, प्रचारः कृतवान् खलु ५६३ तदा सुसंपशान्तिश्च, अपूर्वा परिदृश्यते । अपूर्ववन्धुभावत्वं, परस्परं प्रजायते ॥५६४॥ साहित्यवृद्धिकार्य च, साधुभिश्च कृतं तदा । नूतनग्रन्थनिर्माणं, विजयानन्दसूरिभिः ॥५६॥ प्रज्ञापनाऽऽख्यसूत्रस्य, टीप्पनं वृद्धिचन्द्रकः । पूज्यैश्च विहितं ज्ञेयं, स्वाभ्यायो विहितो महान् ५६६
४६

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784