Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
[७२०]
योगराजनगरमध्ये च, आगत्यैव ततः परम् । मणिविजयपार्वे च, शुद्धदीक्षा च याचिता ॥५४६ संवेगि साधवो जाता:, त्रयोऽपि गुरुसामीपे । बुटेरायस्य सन्नाम, बुद्धिविजयरूपकम् ॥५५०॥ मुक्तिविजयसन्नाम, मूलचन्द्रस्य स्थापितम् । वृद्धिविजयरूपं च, वृद्धिचन्द्रस्य योजितम् ॥५५१॥ शिष्यौ तौ द्वौ च संजातौ बुद्धिविजययोगिनां । परं संवेगतां प्राप्य, हर्षितौ तौ महाशयौ ॥५५२॥ आत्मारामादि पूज्यश्च, पश्चात्पाञ्चालमध्यके । शुद्धधर्मप्रचारश्च, विहितः पुष्कलस्तदा ॥५५३॥ अष्टादशमहाभागः, साधुभिः सह तत्र वै । आत्मारामैश्च पाटानां, त्रोटनं च कृतं महत् ५५४ गुर्जरदेशमध्ये च, आगतास्ते महाशयाः। बुटेरायगुरूणां च, दीक्षां पार्वेऽगृहीत्तदा ॥५५५ शुद्धसंवेगिनो जाताः, परमवैराग्यमूर्तयः । शुद्धधर्मप्रचाराय, गुरूणां ते सहायकाः ॥५५६॥ नीतिविजयपूज्याश्च, क्षान्तिविजयसाधवः । बुद्धिविजयसाधूनां, शिष्याश्च ते समे मताः ॥५५७

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784