Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 751
________________ - प्रदीप ---- [ ७१५ ] तत्पट्ट दीपयामासुः, विजयदेवसूरयः । मण्डपदुर्गमध्ये च, तेषामामन्त्रणं भवेत् ॥ ५०४ ॥ जहांगिरेण सम्राजा, आहूय देशना श्रुता । महातपापदं तेन, अर्पितं बहुहर्षतः ॥५०॥ जगतसिंहराणानां योगेन ह्यु दयेपुरे । धर्मोपदेशकं दत्वा, अहिंसा च प्रवर्त्तिता ॥ ५०६ महाभागाश्च ते ज्ञेया, शुद्धधर्मोपदेशकाः । जयन्तु भारते ते च, जैनशासनवर्धकाः ॥ ५०७॥ तत्कालीन महाभागाः, यशोविजयविज्ञकाः । अपूर्वप्रतिभा युक्ताः, महाप्रतापशालिनः ॥२०८॥ अपूर्वयोगिनस्ते च, अपूर्वत्यागिनस्तथा । अपूर्वशक्तियुक्ताश्च, सर्वापूर्व समन्विताः ॥ २०६ ॥ द्वितीय हरिभद्राश्च, अवतीर्णाः क्षमातले । यादृशी प्रतिभा तेषां नान्यत्र तादृशी खलु ॥५१० प्रौढयुक्तिभृतास्तेषां ग्रन्थाश्च जैनशासने । सर्वविषयशास्त्राणि कृतानि तर्कशैलितः ॥५११. तत्समं नैव पाण्डित्यं तत्काले नैव भारते । 3 तादृशा जैनधर्मे च न सन्ति पण्डिता खलु ॥ ५१२ 5

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784