________________
- प्रदीप
----
[ ७१५ ]
तत्पट्ट दीपयामासुः, विजयदेवसूरयः । मण्डपदुर्गमध्ये च, तेषामामन्त्रणं भवेत् ॥ ५०४ ॥ जहांगिरेण सम्राजा, आहूय देशना श्रुता । महातपापदं तेन, अर्पितं बहुहर्षतः ॥५०॥ जगतसिंहराणानां योगेन ह्यु दयेपुरे । धर्मोपदेशकं दत्वा, अहिंसा च प्रवर्त्तिता ॥ ५०६ महाभागाश्च ते ज्ञेया, शुद्धधर्मोपदेशकाः । जयन्तु भारते ते च, जैनशासनवर्धकाः ॥ ५०७॥ तत्कालीन महाभागाः, यशोविजयविज्ञकाः । अपूर्वप्रतिभा युक्ताः, महाप्रतापशालिनः ॥२०८॥ अपूर्वयोगिनस्ते च, अपूर्वत्यागिनस्तथा । अपूर्वशक्तियुक्ताश्च, सर्वापूर्व समन्विताः ॥ २०६ ॥ द्वितीय हरिभद्राश्च, अवतीर्णाः क्षमातले । यादृशी प्रतिभा तेषां नान्यत्र तादृशी खलु ॥५१० प्रौढयुक्तिभृतास्तेषां ग्रन्थाश्च जैनशासने । सर्वविषयशास्त्राणि कृतानि तर्कशैलितः ॥५११. तत्समं नैव पाण्डित्यं तत्काले नैव भारते ।
3
तादृशा जैनधर्मे च न सन्ति पण्डिता खलु ॥ ५१२
5