SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ - प्रदीप ---- [ ७१५ ] तत्पट्ट दीपयामासुः, विजयदेवसूरयः । मण्डपदुर्गमध्ये च, तेषामामन्त्रणं भवेत् ॥ ५०४ ॥ जहांगिरेण सम्राजा, आहूय देशना श्रुता । महातपापदं तेन, अर्पितं बहुहर्षतः ॥५०॥ जगतसिंहराणानां योगेन ह्यु दयेपुरे । धर्मोपदेशकं दत्वा, अहिंसा च प्रवर्त्तिता ॥ ५०६ महाभागाश्च ते ज्ञेया, शुद्धधर्मोपदेशकाः । जयन्तु भारते ते च, जैनशासनवर्धकाः ॥ ५०७॥ तत्कालीन महाभागाः, यशोविजयविज्ञकाः । अपूर्वप्रतिभा युक्ताः, महाप्रतापशालिनः ॥२०८॥ अपूर्वयोगिनस्ते च, अपूर्वत्यागिनस्तथा । अपूर्वशक्तियुक्ताश्च, सर्वापूर्व समन्विताः ॥ २०६ ॥ द्वितीय हरिभद्राश्च, अवतीर्णाः क्षमातले । यादृशी प्रतिभा तेषां नान्यत्र तादृशी खलु ॥५१० प्रौढयुक्तिभृतास्तेषां ग्रन्थाश्च जैनशासने । सर्वविषयशास्त्राणि कृतानि तर्कशैलितः ॥५११. तत्समं नैव पाण्डित्यं तत्काले नैव भारते । 3 तादृशा जैनधर्मे च न सन्ति पण्डिता खलु ॥ ५१२ 5
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy