SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Murnanew [७१६ ] योगसंस्कृते प्राकृते चैव, गौर्जरे मरुदेशीये । भाषावादे च ग्रन्था स्युरनेके जैनशासने ॥१३॥ काश्यां द्वादशवर्षान्तं, स्थित्वा दर्शनशास्त्रकम् । नव्यप्राचीनग्रन्थाश्च, अधीता गुरुयोगतः ॥५१४॥ वादविषयशक्तिश्च, काश्यां प्रौढाश्च दर्शिता। न्यायविशारदं चैव, पदं प्राप्त च तत्र वै ॥५१॥ रहस्यपदयुक्तानां, अष्टाधिकशतं खलु । ग्रन्थाश्च निर्मितास्तैश्च, प्रौढयुक्तिसमन्विताः ।५१६ अपूर्वतत्त्वचर्चा च, अपूर्वबुद्धियोगतः। अनेकवादग्रन्थाश्च, रचितास्तैर्महात्मभिः ॥५१७॥ सर्वविषयसाहित्य, निर्मितं प्रौढयुक्तितः। जैनशासनधूग च, ऊढा तेन महात्मना ॥५१८॥ जैनदर्शनमध्ये च, तत्समा नैव साधवः । विद्यन्ते विज्ञवर्याश्च, अतो धन्याश्च ते खलु ॥ दिगम्बरादियुक्तीनां, खण्डनं विहितं महत् । अध्यात्ममतशास्त्रे च, दृश्यतां तत्त्वकांक्षिभिः ॥ तादृशाः साधनश्चैव, जयन्तु जगती तले। अस्माकं वन्दनं तेषां, भवतु च पुनः पुनः ॥५२१॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy