SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ - प्रदीप विजयसिंहसूरिश्व, विजयदेवपट्टके । क्रमेणैव समायातः, वीरधर्मस्य शासने ॥५२२॥ तदानिं च क्रिया काण्डे, शैथिल्यं हि प्रवेशितम् । तन्निराशाय यत्नोऽपि, सत्यविजयसाधुभिः ॥५२३ क्रियोद्धारस्य कार्येषु, नैकसाधुसमागताः । आत्मकल्याणकर्त्तव्ये, केषामिच्छा न जायते ॥ ५२४ वैरागी महातपस्वी च, सत्यविजयसाधुराट् । अपरसाधु साहाय्यात्क्रियोद्धारश्च कारितः ॥५२५॥ ततः संवेगि नाम्ना च, आत्मार्थिनश्च साधवः । जैनशासनमध्ये च, विख्याता धर्मयोगतः ॥ ५२६॥ कर्पूरविजयश्चैव, तत्पह परिराजते । क्षमाविजयसाधुश्च, ज्ञातव्यस्तदनन्तरम् ॥५२७॥ जिनविजय भव्यात्मा, ततोऽनुराजते खलु । तपोगच्छे च विख्यातः जयतु भुवि मण्डले ॥५२८ उत्तमविजयस्तस्मात्पद्मविजय पण्डिताः । रूपविजयसाधुश्च कीर्त्तिविजयसाधुराट् ॥ ५२६॥ कस्तूरविजया ज्ञेयाः पूज्याश्च भाग्यशालिनः । मणिविजय शौभाग्यं, वर्तते सर्वसाधुषु ॥५३०|| [ ७१७]
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy