SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ [७१८] योगमहायोगित्वरूपेण, प्रसिद्धाः शक्तिशालिनः । जगत्पूज्या महाभागाः, मणिविजयसाधवः ॥५३१ अशीतिषटशतं तेषां, शिष्यप्रशिष्यरूपतः। विद्यन्ते साधवश्चैव, चिन्तामणिस्वरूपकाः ॥५३२॥ तपोगच्छेषु ते ज्ञेया, सर्वेषां गुरवः खलु । संविज्ञेषु शिरोभूताः, जयन्तु गुरवः सदा ॥५३३॥ बुद्धिविजयशिष्याश्च, मुख्यास्तेषां च सम्मताः । दुलवाग्रामसंजाताः, पाञ्चालदेशमध्यके ॥५३४॥ टेकसिंहपितुर्नाम, कर्मादे मातृनामकम् । बटेलसिंह तन्नाम, प्राकाले गुरूणां मतम् ॥५३५॥ संवेगि शुद्धसाधूनां, तद्देशे विरहो महान् । अतो लुम्पकसाधूनां, दीक्षां पार्वेऽगृहीत्तदा ।५३६ बटेरायश्च तन्नाम, ढुंढकेन नियोजितम् । जिनागमविलोकेन, जिनपूजां विलोकिता ॥५३७॥ गुरुपार्वे च सम्प्रोक्तं, कथं मूर्तिन मन्यते। सूत्रेषु बहवः पाठाः, विद्यन्ते च पदे पदे ॥५३८॥ गुरुणा क्रोधदृष्ट्या च, पूजा प्रोक्ता न कुत्रचित् । इत्युक्ते गुरुणा पाठाः, दर्शिता गुरुसम्मुखे ॥५३६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy