SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [७१६] मूलचन्द्रेण तत्काले, दीक्षा च गुरुसंनिधौ । गृहीता भक्तिभावेन, ततो जाताः सहायकाः ॥ गुरुपार्वे च तत्पाठाः, दृष्टा यदा च तेन वै। मूलचन्द्रमहाराजै, गुरूणां कथितं तदा ॥५४१॥ दाक्षिण्यं नैव कर्त्तव्यं, त्यज्यतां मुखवस्त्रिका । सदा मुखेषु पाटाश्च, अश्वानामेव शोभते ॥५४२ प्रत्युताऽसंख्यजीवानां, हिंसा च जायते ध्रुवम् । तस्याश्च त्रोटनं श्रेष्टं, इत्युत्तवा तैश्च वोटिता॥ कृपाराममहाभागाः, शुद्धवैराग्यमूर्तयः । आत्मकल्याणकर्त्तव्ये, गुरून् गवेषयन्तिते ॥५४४॥ मातुलमूलचन्द्राणां, योगश्च मीलितस्तदा । तद् गुरुनिकटे तैश्च, दीक्षा च स्वीकृता शुभा ॥ वृद्धिचन्द्रं च तन्नाम, योजितं गुरुणा तदा । ततः पाञ्चालदेशेषु, मूर्तिपूजोपदेशनम् ॥५४६॥ विशुद्धश्रावका नैके, संजाताश्चोपदेशतः। विहृत्य तैर्महाभागैः, शुद्धधर्मश्च दर्शितः ॥५४७॥ सिद्धाचलस्य यात्रायै ततश्च साधवस्त्रयः। यात्रां कृत्वा चतुर्मासं, कृतं भावपुरे वरे ॥५४८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy